मर्त्य

Hello, you have come here looking for the meaning of the word मर्त्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word मर्त्य, but we will also tell you about its etymology, its characteristics and you will know how to say मर्त्य in singular and plural. Everything you need to know about the word मर्त्य you have here. The definition of the word मर्त्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमर्त्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Noun

मर्त्य (mártya) stemm

  1. a mortal, man, person
  2. the world of mortals, the earth

Declension

Masculine a-stem declension of मर्त्य (mártya)
Singular Dual Plural
Nominative मर्त्यः
mártyaḥ
मर्त्यौ / मर्त्या¹
mártyau / mártyā¹
मर्त्याः / मर्त्यासः¹
mártyāḥ / mártyāsaḥ¹
Vocative मर्त्य
mártya
मर्त्यौ / मर्त्या¹
mártyau / mártyā¹
मर्त्याः / मर्त्यासः¹
mártyāḥ / mártyāsaḥ¹
Accusative मर्त्यम्
mártyam
मर्त्यौ / मर्त्या¹
mártyau / mártyā¹
मर्त्यान्
mártyān
Instrumental मर्त्येन
mártyena
मर्त्याभ्याम्
mártyābhyām
मर्त्यैः / मर्त्येभिः¹
mártyaiḥ / mártyebhiḥ¹
Dative मर्त्याय
mártyāya
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Ablative मर्त्यात्
mártyāt
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Genitive मर्त्यस्य
mártyasya
मर्त्ययोः
mártyayoḥ
मर्त्यानाम्
mártyānām
Locative मर्त्ये
mártye
मर्त्ययोः
mártyayoḥ
मर्त्येषु
mártyeṣu
Notes
  • ¹Vedic

Noun

मर्त्य (mártya) stemn

  1. that which is mortal, the body

Declension

Neuter a-stem declension of मर्त्य (mártya)
Singular Dual Plural
Nominative मर्त्यम्
mártyam
मर्त्ये
mártye
मर्त्यानि / मर्त्या¹
mártyāni / mártyā¹
Vocative मर्त्य
mártya
मर्त्ये
mártye
मर्त्यानि / मर्त्या¹
mártyāni / mártyā¹
Accusative मर्त्यम्
mártyam
मर्त्ये
mártye
मर्त्यानि / मर्त्या¹
mártyāni / mártyā¹
Instrumental मर्त्येन
mártyena
मर्त्याभ्याम्
mártyābhyām
मर्त्यैः / मर्त्येभिः¹
mártyaiḥ / mártyebhiḥ¹
Dative मर्त्याय
mártyāya
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Ablative मर्त्यात्
mártyāt
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Genitive मर्त्यस्य
mártyasya
मर्त्ययोः
mártyayoḥ
मर्त्यानाम्
mártyānām
Locative मर्त्ये
mártye
मर्त्ययोः
mártyayoḥ
मर्त्येषु
mártyeṣu
Notes
  • ¹Vedic

Descendants

  • Ardhamagadhi Prakrit: 𑀫𑀘𑁆𑀘𑀺𑀬 (macciya)
  • Dardic:
  • Old Javanese: martya
  • Pali: macca, mātiya (perhaps from a Vedic form)