महाभारत

Hello, you have come here looking for the meaning of the word महाभारत. In DICTIOUS you will not only get to know all the dictionary meanings for the word महाभारत, but we will also tell you about its etymology, its characteristics and you will know how to say महाभारत in singular and plural. Everything you need to know about the word महाभारत you have here. The definition of the word महाभारत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमहाभारत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit महाभारत (mahābhārata, from महा- (mahā-, great) +‎ भारत (bhārat, India, the land of the Bharatas)).

Proper noun

महाभारत (mahābhāratm (Urdu spelling مہابھارت)

  1. Mahabharata

Declension

Noun

महाभारत (mahābhāratm

  1. (figurative) a war of epic proportions; a world war

Declension

Sanskrit

Alternative scripts

Etymology

Compound of महा (mahā́, great) +‎ भारत (bhā́rata, the story of the Bharatas and their wars)

Pronunciation

Noun

महाभारत (mahābhā́rata) stemm or n

  1. Mahabharata

Declension

Masculine a-stem declension of महाभारत (mahābhā́rata)
Singular Dual Plural
Nominative महाभारतः
mahābhā́rataḥ
महाभारतौ / महाभारता¹
mahābhā́ratau / mahābhā́ratā¹
महाभारताः / महाभारतासः¹
mahābhā́ratāḥ / mahābhā́ratāsaḥ¹
Vocative महाभारत
máhābhārata
महाभारतौ / महाभारता¹
máhābhāratau / máhābhāratā¹
महाभारताः / महाभारतासः¹
máhābhāratāḥ / máhābhāratāsaḥ¹
Accusative महाभारतम्
mahābhā́ratam
महाभारतौ / महाभारता¹
mahābhā́ratau / mahābhā́ratā¹
महाभारतान्
mahābhā́ratān
Instrumental महाभारतेन
mahābhā́ratena
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतैः / महाभारतेभिः¹
mahābhā́rataiḥ / mahābhā́ratebhiḥ¹
Dative महाभारताय
mahābhā́ratāya
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Ablative महाभारतात्
mahābhā́ratāt
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Genitive महाभारतस्य
mahābhā́ratasya
महाभारतयोः
mahābhā́ratayoḥ
महाभारतानाम्
mahābhā́ratānām
Locative महाभारते
mahābhā́rate
महाभारतयोः
mahābhā́ratayoḥ
महाभारतेषु
mahābhā́rateṣu
Notes
  • ¹Vedic
Neuter a-stem declension of महाभारत (mahābhā́rata)
Singular Dual Plural
Nominative महाभारतम्
mahābhā́ratam
महाभारते
mahābhā́rate
महाभारतानि / महाभारता¹
mahābhā́ratāni / mahābhā́ratā¹
Vocative महाभारत
máhābhārata
महाभारते
máhābhārate
महाभारतानि / महाभारता¹
máhābhāratāni / máhābhāratā¹
Accusative महाभारतम्
mahābhā́ratam
महाभारते
mahābhā́rate
महाभारतानि / महाभारता¹
mahābhā́ratāni / mahābhā́ratā¹
Instrumental महाभारतेन
mahābhā́ratena
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतैः / महाभारतेभिः¹
mahābhā́rataiḥ / mahābhā́ratebhiḥ¹
Dative महाभारताय
mahābhā́ratāya
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Ablative महाभारतात्
mahābhā́ratāt
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Genitive महाभारतस्य
mahābhā́ratasya
महाभारतयोः
mahābhā́ratayoḥ
महाभारतानाम्
mahābhā́ratānām
Locative महाभारते
mahābhā́rate
महाभारतयोः
mahābhā́ratayoḥ
महाभारतेषु
mahābhā́rateṣu
Notes
  • ¹Vedic

Descendants

References