महिष

Hello, you have come here looking for the meaning of the word महिष. In DICTIOUS you will not only get to know all the dictionary meanings for the word महिष, but we will also tell you about its etymology, its characteristics and you will know how to say महिष in singular and plural. Everything you need to know about the word महिष you have here. The definition of the word महिष will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमहिष, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *meǵh₂s-ó-s, from *méǵh₂s (big, great). See महत् (mahat) for more.

Pronunciation

Noun

महिष (mahiṣá) stemm

  1. buffalo
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.33.1:
      प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ ।
      वना॑नि महि॒षा इ॑व ॥
      prá sómāso vipaścítoʼpā́ṃ ná yantyūrmáyaḥ.
      vánāni mahiṣā́ iva.
      The intelligent Soma juices rush along like waves of water, like buffaloes to the forests.
  2. (poetic) sun

Declension

Masculine a-stem declension of महिष (mahiṣá)
Singular Dual Plural
Nominative महिषः
mahiṣáḥ
महिषौ / महिषा¹
mahiṣaú / mahiṣā́¹
महिषाः / महिषासः¹
mahiṣā́ḥ / mahiṣā́saḥ¹
Vocative महिष
máhiṣa
महिषौ / महिषा¹
máhiṣau / máhiṣā¹
महिषाः / महिषासः¹
máhiṣāḥ / máhiṣāsaḥ¹
Accusative महिषम्
mahiṣám
महिषौ / महिषा¹
mahiṣaú / mahiṣā́¹
महिषान्
mahiṣā́n
Instrumental महिषेण
mahiṣéṇa
महिषाभ्याम्
mahiṣā́bhyām
महिषैः / महिषेभिः¹
mahiṣaíḥ / mahiṣébhiḥ¹
Dative महिषाय
mahiṣā́ya
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Ablative महिषात्
mahiṣā́t
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Genitive महिषस्य
mahiṣásya
महिषयोः
mahiṣáyoḥ
महिषाणाम्
mahiṣā́ṇām
Locative महिषे
mahiṣé
महिषयोः
mahiṣáyoḥ
महिषेषु
mahiṣéṣu
Notes
  • ¹Vedic

Descendants

Adjective

महिष (mahiṣá) stem

  1. great, powerful

Declension

Masculine a-stem declension of महिष (mahiṣá)
Singular Dual Plural
Nominative महिषः
mahiṣáḥ
महिषौ / महिषा¹
mahiṣaú / mahiṣā́¹
महिषाः / महिषासः¹
mahiṣā́ḥ / mahiṣā́saḥ¹
Vocative महिष
máhiṣa
महिषौ / महिषा¹
máhiṣau / máhiṣā¹
महिषाः / महिषासः¹
máhiṣāḥ / máhiṣāsaḥ¹
Accusative महिषम्
mahiṣám
महिषौ / महिषा¹
mahiṣaú / mahiṣā́¹
महिषान्
mahiṣā́n
Instrumental महिषेण
mahiṣéṇa
महिषाभ्याम्
mahiṣā́bhyām
महिषैः / महिषेभिः¹
mahiṣaíḥ / mahiṣébhiḥ¹
Dative महिषाय
mahiṣā́ya
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Ablative महिषात्
mahiṣā́t
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Genitive महिषस्य
mahiṣásya
महिषयोः
mahiṣáyoḥ
महिषाणाम्
mahiṣā́ṇām
Locative महिषे
mahiṣé
महिषयोः
mahiṣáyoḥ
महिषेषु
mahiṣéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of महिषी (máhiṣī)
Singular Dual Plural
Nominative महिषी
máhiṣī
महिष्यौ / महिषी¹
máhiṣyau / máhiṣī¹
महिष्यः / महिषीः¹
máhiṣyaḥ / máhiṣīḥ¹
Vocative महिषि
máhiṣi
महिष्यौ / महिषी¹
máhiṣyau / máhiṣī¹
महिष्यः / महिषीः¹
máhiṣyaḥ / máhiṣīḥ¹
Accusative महिषीम्
máhiṣīm
महिष्यौ / महिषी¹
máhiṣyau / máhiṣī¹
महिषीः
máhiṣīḥ
Instrumental महिष्या
máhiṣyā
महिषीभ्याम्
máhiṣībhyām
महिषीभिः
máhiṣībhiḥ
Dative महिष्यै
máhiṣyai
महिषीभ्याम्
máhiṣībhyām
महिषीभ्यः
máhiṣībhyaḥ
Ablative महिष्याः / महिष्यै²
máhiṣyāḥ / máhiṣyai²
महिषीभ्याम्
máhiṣībhyām
महिषीभ्यः
máhiṣībhyaḥ
Genitive महिष्याः / महिष्यै²
máhiṣyāḥ / máhiṣyai²
महिष्योः
máhiṣyoḥ
महिषीणाम्
máhiṣīṇām
Locative महिष्याम्
máhiṣyām
महिष्योः
máhiṣyoḥ
महिषीषु
máhiṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of महिष (mahiṣá)
Singular Dual Plural
Nominative महिषम्
mahiṣám
महिषे
mahiṣé
महिषाणि / महिषा¹
mahiṣā́ṇi / mahiṣā́¹
Vocative महिष
máhiṣa
महिषे
máhiṣe
महिषाणि / महिषा¹
máhiṣāṇi / máhiṣā¹
Accusative महिषम्
mahiṣám
महिषे
mahiṣé
महिषाणि / महिषा¹
mahiṣā́ṇi / mahiṣā́¹
Instrumental महिषेण
mahiṣéṇa
महिषाभ्याम्
mahiṣā́bhyām
महिषैः / महिषेभिः¹
mahiṣaíḥ / mahiṣébhiḥ¹
Dative महिषाय
mahiṣā́ya
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Ablative महिषात्
mahiṣā́t
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Genitive महिषस्य
mahiṣásya
महिषयोः
mahiṣáyoḥ
महिषाणाम्
mahiṣā́ṇām
Locative महिषे
mahiṣé
महिषयोः
mahiṣáyoḥ
महिषेषु
mahiṣéṣu
Notes
  • ¹Vedic

Derived terms

References

  • Monier Williams (1899) “महिष”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 803/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 340