मानस

Hello, you have come here looking for the meaning of the word मानस. In DICTIOUS you will not only get to know all the dictionary meanings for the word मानस, but we will also tell you about its etymology, its characteristics and you will know how to say मानस in singular and plural. Everything you need to know about the word मानस you have here. The definition of the word मानस will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमानस, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Pronunciation

Etymology 1

Inherited from Sanskrit मनुष्य (manuṣya), likely from a derivative of Proto-Indo-European *mon- (man).

Alternative forms

Noun

मानस (mānasm (Urdu spelling مانس)

  1. Alternative spelling of मानुस (mānus, human, man, husband)
Declension
See also

Etymology 2

Borrowed from Sanskrit मानस (mānasá).

Adjective

मानस (mānas) (indeclinable, Urdu spelling مانس)

  1. mental
  2. spiritual

Proper noun

मानस (mānasm

  1. a male given name, Manas, from Sanskrit
Declension

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of मनस् (mánas).

Pronunciation

Adjective

मानस (mānasá) stem

  1. belonging to the mind or spirit, mental, spiritual
  2. expressed only in the mind, performed in thought i.e. silent, tacit (as a hymn or prayer)
  3. conceived or present in the mind, conceivable, imaginable

Declension

Masculine a-stem declension of मानस (mānasá)
Singular Dual Plural
Nominative मानसः
mānasáḥ
मानसौ / मानसा¹
mānasaú / mānasā́¹
मानसाः / मानसासः¹
mānasā́ḥ / mānasā́saḥ¹
Vocative मानस
mā́nasa
मानसौ / मानसा¹
mā́nasau / mā́nasā¹
मानसाः / मानसासः¹
mā́nasāḥ / mā́nasāsaḥ¹
Accusative मानसम्
mānasám
मानसौ / मानसा¹
mānasaú / mānasā́¹
मानसान्
mānasā́n
Instrumental मानसेन
mānaséna
मानसाभ्याम्
mānasā́bhyām
मानसैः / मानसेभिः¹
mānasaíḥ / mānasébhiḥ¹
Dative मानसाय
mānasā́ya
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Ablative मानसात्
mānasā́t
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Genitive मानसस्य
mānasásya
मानसयोः
mānasáyoḥ
मानसानाम्
mānasā́nām
Locative मानसे
mānasé
मानसयोः
mānasáyoḥ
मानसेषु
mānaséṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मानसी (mānasī́)
Singular Dual Plural
Nominative मानसी
mānasī́
मानस्यौ / मानसी¹
mānasyaù / mānasī́¹
मानस्यः / मानसीः¹
mānasyàḥ / mānasī́ḥ¹
Vocative मानसि
mā́nasi
मानस्यौ / मानसी¹
mā́nasyau / mā́nasī¹
मानस्यः / मानसीः¹
mā́nasyaḥ / mā́nasīḥ¹
Accusative मानसीम्
mānasī́m
मानस्यौ / मानसी¹
mānasyaù / mānasī́¹
मानसीः
mānasī́ḥ
Instrumental मानस्या
mānasyā́
मानसीभ्याम्
mānasī́bhyām
मानसीभिः
mānasī́bhiḥ
Dative मानस्यै
mānasyaí
मानसीभ्याम्
mānasī́bhyām
मानसीभ्यः
mānasī́bhyaḥ
Ablative मानस्याः / मानस्यै²
mānasyā́ḥ / mānasyaí²
मानसीभ्याम्
mānasī́bhyām
मानसीभ्यः
mānasī́bhyaḥ
Genitive मानस्याः / मानस्यै²
mānasyā́ḥ / mānasyaí²
मानस्योः
mānasyóḥ
मानसीनाम्
mānasī́nām
Locative मानस्याम्
mānasyā́m
मानस्योः
mānasyóḥ
मानसीषु
mānasī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मानस (mānasá)
Singular Dual Plural
Nominative मानसम्
mānasám
मानसे
mānasé
मानसानि / मानसा¹
mānasā́ni / mānasā́¹
Vocative मानस
mā́nasa
मानसे
mā́nase
मानसानि / मानसा¹
mā́nasāni / mā́nasā¹
Accusative मानसम्
mānasám
मानसे
mānasé
मानसानि / मानसा¹
mānasā́ni / mānasā́¹
Instrumental मानसेन
mānaséna
मानसाभ्याम्
mānasā́bhyām
मानसैः / मानसेभिः¹
mānasaíḥ / mānasébhiḥ¹
Dative मानसाय
mānasā́ya
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Ablative मानसात्
mānasā́t
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Genitive मानसस्य
mānasásya
मानसयोः
mānasáyoḥ
मानसानाम्
mānasā́nām
Locative मानसे
mānasé
मानसयोः
mānasáyoḥ
मानसेषु
mānaséṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: मानस (mānas)

Noun

मानस (mānasa) stemn

  1. the mental powers, mind, spirit
  2. (law) tacit or implied consent
  3. a sacred lake on the mountain Kailāsa
  4. a kind of salt

Declension

Neuter a-stem declension of मानस (mānasa)
Singular Dual Plural
Nominative मानसम्
mānasam
मानसे
mānase
मानसानि / मानसा¹
mānasāni / mānasā¹
Vocative मानस
mānasa
मानसे
mānase
मानसानि / मानसा¹
mānasāni / mānasā¹
Accusative मानसम्
mānasam
मानसे
mānase
मानसानि / मानसा¹
mānasāni / mānasā¹
Instrumental मानसेन
mānasena
मानसाभ्याम्
mānasābhyām
मानसैः / मानसेभिः¹
mānasaiḥ / mānasebhiḥ¹
Dative मानसाय
mānasāya
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Ablative मानसात्
mānasāt
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Genitive मानसस्य
mānasasya
मानसयोः
mānasayoḥ
मानसानाम्
mānasānām
Locative मानसे
mānase
मानसयोः
mānasayoḥ
मानसेषु
mānaseṣu
Notes
  • ¹Vedic

Noun

मानस (mānasa) stemm

  1. a form of Vishnu
  2. (MBh.) name of a serpent-demon
  3. (in the plural) a particular class of deceased ancestors

Declension

Masculine a-stem declension of मानस (mānasa)
Singular Dual Plural
Nominative मानसः
mānasaḥ
मानसौ / मानसा¹
mānasau / mānasā¹
मानसाः / मानसासः¹
mānasāḥ / mānasāsaḥ¹
Vocative मानस
mānasa
मानसौ / मानसा¹
mānasau / mānasā¹
मानसाः / मानसासः¹
mānasāḥ / mānasāsaḥ¹
Accusative मानसम्
mānasam
मानसौ / मानसा¹
mānasau / mānasā¹
मानसान्
mānasān
Instrumental मानसेन
mānasena
मानसाभ्याम्
mānasābhyām
मानसैः / मानसेभिः¹
mānasaiḥ / mānasebhiḥ¹
Dative मानसाय
mānasāya
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Ablative मानसात्
mānasāt
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Genitive मानसस्य
mānasasya
मानसयोः
mānasayoḥ
मानसानाम्
mānasānām
Locative मानसे
mānase
मानसयोः
mānasayoḥ
मानसेषु
mānaseṣu
Notes
  • ¹Vedic

References