मालिन्

Hello, you have come here looking for the meaning of the word मालिन्. In DICTIOUS you will not only get to know all the dictionary meanings for the word मालिन्, but we will also tell you about its etymology, its characteristics and you will know how to say मालिन् in singular and plural. Everything you need to know about the word मालिन् you have here. The definition of the word मालिन् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमालिन्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From माला (mālā, wreath, garland) +‎ -इन् (-in, possession suffix).[1] Less likely, from माल (māla, forest) +‎ -इन् (-in).

Pronunciation

Noun

मालिन् (mālin) stemm (feminine मालिनी)

  1. gardener, florist

Declension

Masculine in-stem declension of मालिन् (mālin)
Singular Dual Plural
Nominative माली
mālī
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Vocative मालिन्
mālin
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Accusative मालिनम्
mālinam
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Instrumental मालिना
mālinā
मालिभ्याम्
mālibhyām
मालिभिः
mālibhiḥ
Dative मालिने
māline
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Ablative मालिनः
mālinaḥ
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Genitive मालिनः
mālinaḥ
मालिनोः
mālinoḥ
मालिनाम्
mālinām
Locative मालिनि
mālini
मालिनोः
mālinoḥ
मालिषु
māliṣu
Notes
  • ¹Vedic

Adjective

मालिन् (mālin) stem

  1. garlanded, crowned, encircled or surrounded by

Declension

Masculine in-stem declension of मालिन् (mālin)
Singular Dual Plural
Nominative माली
mālī
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Vocative मालिन्
mālin
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Accusative मालिनम्
mālinam
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Instrumental मालिना
mālinā
मालिभ्याम्
mālibhyām
मालिभिः
mālibhiḥ
Dative मालिने
māline
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Ablative मालिनः
mālinaḥ
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Genitive मालिनः
mālinaḥ
मालिनोः
mālinoḥ
मालिनाम्
mālinām
Locative मालिनि
mālini
मालिनोः
mālinoḥ
मालिषु
māliṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मालिनी (mālinī)
Singular Dual Plural
Nominative मालिनी
mālinī
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Vocative मालिनि
mālini
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Accusative मालिनीम्
mālinīm
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिनीः
mālinīḥ
Instrumental मालिन्या
mālinyā
मालिनीभ्याम्
mālinībhyām
मालिनीभिः
mālinībhiḥ
Dative मालिन्यै
mālinyai
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Ablative मालिन्याः / मालिन्यै²
mālinyāḥ / mālinyai²
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Genitive मालिन्याः / मालिन्यै²
mālinyāḥ / mālinyai²
मालिन्योः
mālinyoḥ
मालिनीनाम्
mālinīnām
Locative मालिन्याम्
mālinyām
मालिन्योः
mālinyoḥ
मालिनीषु
mālinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of मालिन् (mālin)
Singular Dual Plural
Nominative मालि
māli
मालिनी
mālinī
मालीनि
mālīni
Vocative मालि / मालिन्
māli / mālin
मालिनी
mālinī
मालीनि
mālīni
Accusative मालि
māli
मालिनी
mālinī
मालीनि
mālīni
Instrumental मालिना
mālinā
मालिभ्याम्
mālibhyām
मालिभिः
mālibhiḥ
Dative मालिने
māline
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Ablative मालिनः
mālinaḥ
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Genitive मालिनः
mālinaḥ
मालिनोः
mālinoḥ
मालिनाम्
mālinām
Locative मालिनि
mālini
मालिनोः
mālinoḥ
मालिषु
māliṣu

References

  1. ^ Turner, Ralph Lilley (1969–1985) “10094 mālin”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading