मासिक

Hello, you have come here looking for the meaning of the word मासिक. In DICTIOUS you will not only get to know all the dictionary meanings for the word मासिक, but we will also tell you about its etymology, its characteristics and you will know how to say मासिक in singular and plural. Everything you need to know about the word मासिक you have here. The definition of the word मासिक will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमासिक, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit मासिक (māsika), equal to मास (mās, month) +‎ -इक (-ik).

Pronunciation

Adjective

मासिक (māsik) (indeclinable)

  1. monthly

References

Sanskrit

Alternative scripts

Etymology

From मास (māsa, month) +‎ -इक (-ika).

Pronunciation

Adjective

मासिक (māsika) stem

  1. dedicated to a particular month (as an oblation)
  2. relating to or connected with a month
  3. monthly
  4. payable in a month
  5. engaged for a month

Declension

Masculine a-stem declension of मासिक (māsika)
Singular Dual Plural
Nominative मासिकः
māsikaḥ
मासिकौ / मासिका¹
māsikau / māsikā¹
मासिकाः / मासिकासः¹
māsikāḥ / māsikāsaḥ¹
Vocative मासिक
māsika
मासिकौ / मासिका¹
māsikau / māsikā¹
मासिकाः / मासिकासः¹
māsikāḥ / māsikāsaḥ¹
Accusative मासिकम्
māsikam
मासिकौ / मासिका¹
māsikau / māsikā¹
मासिकान्
māsikān
Instrumental मासिकेन
māsikena
मासिकाभ्याम्
māsikābhyām
मासिकैः / मासिकेभिः¹
māsikaiḥ / māsikebhiḥ¹
Dative मासिकाय
māsikāya
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Ablative मासिकात्
māsikāt
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Genitive मासिकस्य
māsikasya
मासिकयोः
māsikayoḥ
मासिकानाम्
māsikānām
Locative मासिके
māsike
मासिकयोः
māsikayoḥ
मासिकेषु
māsikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मासिकी (māsikī)
Singular Dual Plural
Nominative मासिकी
māsikī
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिक्यः / मासिकीः¹
māsikyaḥ / māsikīḥ¹
Vocative मासिकि
māsiki
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिक्यः / मासिकीः¹
māsikyaḥ / māsikīḥ¹
Accusative मासिकीम्
māsikīm
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिकीः
māsikīḥ
Instrumental मासिक्या
māsikyā
मासिकीभ्याम्
māsikībhyām
मासिकीभिः
māsikībhiḥ
Dative मासिक्यै
māsikyai
मासिकीभ्याम्
māsikībhyām
मासिकीभ्यः
māsikībhyaḥ
Ablative मासिक्याः / मासिक्यै²
māsikyāḥ / māsikyai²
मासिकीभ्याम्
māsikībhyām
मासिकीभ्यः
māsikībhyaḥ
Genitive मासिक्याः / मासिक्यै²
māsikyāḥ / māsikyai²
मासिक्योः
māsikyoḥ
मासिकीनाम्
māsikīnām
Locative मासिक्याम्
māsikyām
मासिक्योः
māsikyoḥ
मासिकीषु
māsikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मासिक (māsika)
Singular Dual Plural
Nominative मासिकम्
māsikam
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Vocative मासिक
māsika
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Accusative मासिकम्
māsikam
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Instrumental मासिकेन
māsikena
मासिकाभ्याम्
māsikābhyām
मासिकैः / मासिकेभिः¹
māsikaiḥ / māsikebhiḥ¹
Dative मासिकाय
māsikāya
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Ablative मासिकात्
māsikāt
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Genitive मासिकस्य
māsikasya
मासिकयोः
māsikayoḥ
मासिकानाम्
māsikānām
Locative मासिके
māsike
मासिकयोः
māsikayoḥ
मासिकेषु
māsikeṣu
Notes
  • ¹Vedic