मिश्र

Hello, you have come here looking for the meaning of the word मिश्र. In DICTIOUS you will not only get to know all the dictionary meanings for the word मिश्र, but we will also tell you about its etymology, its characteristics and you will know how to say मिश्र in singular and plural. Everything you need to know about the word मिश्र you have here. The definition of the word मिश्र will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमिश्र, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit मिश्र (miśra).

Pronunciation

  • (Delhi Hindi) IPA(key): /mɪʃ.ɾᵊ/

Adjective

मिश्र (miśra) (indeclinable)

  1. mixed, assorted, heterogeneous
  2. compound
    मिश्र वाक्यmiśra vākyacompound sentence

Derived terms

Proper noun

मिश्र (miśram or f by sense

  1. a surname from Sanskrit, equivalent to English Mishra, used by Brahmins

Declension

NOTE: This term is declined masculine or feminine according to the gender of the referent.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *miśrás, from Proto-Indo-Iranian *mićrás, from Proto-Indo-European *miḱ-ró-s (mixed, mingled), from *meyḱ- (to mix). Cognate with Lithuanian mìšras (mixed), Latin misceō (to mix), Ancient Greek μῐ́γνῡμῐ (mígnūmi), Old English miscian (whence English mix).

Pronunciation

Adjective

मिश्र (miśrá) stem

  1. mixed, mingled, blended

Declension

Masculine a-stem declension of मिश्र (miśrá)
Singular Dual Plural
Nominative मिश्रः
miśráḥ
मिश्रौ / मिश्रा¹
miśraú / miśrā́¹
मिश्राः / मिश्रासः¹
miśrā́ḥ / miśrā́saḥ¹
Vocative मिश्र
míśra
मिश्रौ / मिश्रा¹
míśrau / míśrā¹
मिश्राः / मिश्रासः¹
míśrāḥ / míśrāsaḥ¹
Accusative मिश्रम्
miśrám
मिश्रौ / मिश्रा¹
miśraú / miśrā́¹
मिश्रान्
miśrā́n
Instrumental मिश्रेण
miśréṇa
मिश्राभ्याम्
miśrā́bhyām
मिश्रैः / मिश्रेभिः¹
miśraíḥ / miśrébhiḥ¹
Dative मिश्राय
miśrā́ya
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Ablative मिश्रात्
miśrā́t
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Genitive मिश्रस्य
miśrásya
मिश्रयोः
miśráyoḥ
मिश्राणाम्
miśrā́ṇām
Locative मिश्रे
miśré
मिश्रयोः
miśráyoḥ
मिश्रेषु
miśréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मिश्रा (miśrā́)
Singular Dual Plural
Nominative मिश्रा
miśrā́
मिश्रे
miśré
मिश्राः
miśrā́ḥ
Vocative मिश्रे
míśre
मिश्रे
míśre
मिश्राः
míśrāḥ
Accusative मिश्राम्
miśrā́m
मिश्रे
miśré
मिश्राः
miśrā́ḥ
Instrumental मिश्रया / मिश्रा¹
miśráyā / miśrā́¹
मिश्राभ्याम्
miśrā́bhyām
मिश्राभिः
miśrā́bhiḥ
Dative मिश्रायै
miśrā́yai
मिश्राभ्याम्
miśrā́bhyām
मिश्राभ्यः
miśrā́bhyaḥ
Ablative मिश्रायाः / मिश्रायै²
miśrā́yāḥ / miśrā́yai²
मिश्राभ्याम्
miśrā́bhyām
मिश्राभ्यः
miśrā́bhyaḥ
Genitive मिश्रायाः / मिश्रायै²
miśrā́yāḥ / miśrā́yai²
मिश्रयोः
miśráyoḥ
मिश्राणाम्
miśrā́ṇām
Locative मिश्रायाम्
miśrā́yām
मिश्रयोः
miśráyoḥ
मिश्रासु
miśrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मिश्र (miśrá)
Singular Dual Plural
Nominative मिश्रम्
miśrám
मिश्रे
miśré
मिश्राणि / मिश्रा¹
miśrā́ṇi / miśrā́¹
Vocative मिश्र
míśra
मिश्रे
míśre
मिश्राणि / मिश्रा¹
míśrāṇi / míśrā¹
Accusative मिश्रम्
miśrám
मिश्रे
miśré
मिश्राणि / मिश्रा¹
miśrā́ṇi / miśrā́¹
Instrumental मिश्रेण
miśréṇa
मिश्राभ्याम्
miśrā́bhyām
मिश्रैः / मिश्रेभिः¹
miśraíḥ / miśrébhiḥ¹
Dative मिश्राय
miśrā́ya
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Ablative मिश्रात्
miśrā́t
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Genitive मिश्रस्य
miśrásya
मिश्रयोः
miśráyoḥ
मिश्राणाम्
miśrā́ṇām
Locative मिश्रे
miśré
मिश्रयोः
miśráyoḥ
मिश्रेषु
miśréṣu
Notes
  • ¹Vedic

Borrowed terms

Descendants

References

  • Turner, Ralph Lilley (1969–1985) “miśrá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press