यजत

Hello, you have come here looking for the meaning of the word यजत. In DICTIOUS you will not only get to know all the dictionary meanings for the word यजत, but we will also tell you about its etymology, its characteristics and you will know how to say यजत in singular and plural. Everything you need to know about the word यजत you have here. The definition of the word यजत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofयजत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyaȷ́atás (holy, worthy of worship); ultimately from Proto-Indo-European *h₁yaǵ- (to worship). Cognate with Avestan 𐬫𐬀𐬰𐬀𐬙𐬀 (yazata, worthy of worship).

Pronunciation

Adjective

यजत (yajatá) stem

  1. holy, worthy of worship
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.8.1:
      त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
      पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥
      tvāmagna ṛtāyavaḥ samīdhire pratnaṃ pratnāsa ūtaye sahaskṛta.
      puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam.
      O Agni, urged to strength, the men of old who loved the Law enkindled you, the Ancient, for their aid,
      You who are very bright, and holy, nourisher of all, most excellent, the Friend and Master of the home.

Declension

Masculine a-stem declension of यजत (yajatá)
Singular Dual Plural
Nominative यजतः
yajatáḥ
यजतौ / यजता¹
yajataú / yajatā́¹
यजताः / यजतासः¹
yajatā́ḥ / yajatā́saḥ¹
Vocative यजत
yájata
यजतौ / यजता¹
yájatau / yájatā¹
यजताः / यजतासः¹
yájatāḥ / yájatāsaḥ¹
Accusative यजतम्
yajatám
यजतौ / यजता¹
yajataú / yajatā́¹
यजतान्
yajatā́n
Instrumental यजतेन
yajaténa
यजताभ्याम्
yajatā́bhyām
यजतैः / यजतेभिः¹
yajataíḥ / yajatébhiḥ¹
Dative यजताय
yajatā́ya
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Ablative यजतात्
yajatā́t
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Genitive यजतस्य
yajatásya
यजतयोः
yajatáyoḥ
यजतानाम्
yajatā́nām
Locative यजते
yajaté
यजतयोः
yajatáyoḥ
यजतेषु
yajatéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यजता (yajatā́)
Singular Dual Plural
Nominative यजता
yajatā́
यजते
yajaté
यजताः
yajatā́ḥ
Vocative यजते
yájate
यजते
yájate
यजताः
yájatāḥ
Accusative यजताम्
yajatā́m
यजते
yajaté
यजताः
yajatā́ḥ
Instrumental यजतया / यजता¹
yajatáyā / yajatā́¹
यजताभ्याम्
yajatā́bhyām
यजताभिः
yajatā́bhiḥ
Dative यजतायै
yajatā́yai
यजताभ्याम्
yajatā́bhyām
यजताभ्यः
yajatā́bhyaḥ
Ablative यजतायाः / यजतायै²
yajatā́yāḥ / yajatā́yai²
यजताभ्याम्
yajatā́bhyām
यजताभ्यः
yajatā́bhyaḥ
Genitive यजतायाः / यजतायै²
yajatā́yāḥ / yajatā́yai²
यजतयोः
yajatáyoḥ
यजतानाम्
yajatā́nām
Locative यजतायाम्
yajatā́yām
यजतयोः
yajatáyoḥ
यजतासु
yajatā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यजत (yajatá)
Singular Dual Plural
Nominative यजतम्
yajatám
यजते
yajaté
यजतानि / यजता¹
yajatā́ni / yajatā́¹
Vocative यजत
yájata
यजते
yájate
यजतानि / यजता¹
yájatāni / yájatā¹
Accusative यजतम्
yajatám
यजते
yajaté
यजतानि / यजता¹
yajatā́ni / yajatā́¹
Instrumental यजतेन
yajaténa
यजताभ्याम्
yajatā́bhyām
यजतैः / यजतेभिः¹
yajataíḥ / yajatébhiḥ¹
Dative यजताय
yajatā́ya
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Ablative यजतात्
yajatā́t
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Genitive यजतस्य
yajatásya
यजतयोः
yajatáyoḥ
यजतानाम्
yajatā́nām
Locative यजते
yajaté
यजतयोः
yajatáyoḥ
यजतेषु
yajatéṣu
Notes
  • ¹Vedic

Further reading