राक्षस

Hello, you have come here looking for the meaning of the word राक्षस. In DICTIOUS you will not only get to know all the dictionary meanings for the word राक्षस, but we will also tell you about its etymology, its characteristics and you will know how to say राक्षस in singular and plural. Everything you need to know about the word राक्षस you have here. The definition of the word राक्षस will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofराक्षस, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit राक्षस (rākṣasa). Doublet of राखस (rākhas), a tadbhava.

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾɑːk.ʂəs/,

Noun

राक्षस (rākṣasm (Urdu spelling راکھشس)

  1. (Hinduism) a demon, a malignant deity at war with the gods in Hindu mythology; a rakshasa

Declension

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of रक्षस् (rakṣas, demon, fiend).

Pronunciation

Adjective

राक्षस (rākṣasá) stem

  1. pertaining to, characteristic of, or produced by a demon, demoniacal

Declension

Masculine a-stem declension of राक्षस (rākṣasá)
Singular Dual Plural
Nominative राक्षसः
rākṣasáḥ
राक्षसौ / राक्षसा¹
rākṣasaú / rākṣasā́¹
राक्षसाः / राक्षसासः¹
rākṣasā́ḥ / rākṣasā́saḥ¹
Vocative राक्षस
rā́kṣasa
राक्षसौ / राक्षसा¹
rā́kṣasau / rā́kṣasā¹
राक्षसाः / राक्षसासः¹
rā́kṣasāḥ / rā́kṣasāsaḥ¹
Accusative राक्षसम्
rākṣasám
राक्षसौ / राक्षसा¹
rākṣasaú / rākṣasā́¹
राक्षसान्
rākṣasā́n
Instrumental राक्षसेन
rākṣaséna
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaíḥ / rākṣasébhiḥ¹
Dative राक्षसाय
rākṣasā́ya
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Ablative राक्षसात्
rākṣasā́t
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Genitive राक्षसस्य
rākṣasásya
राक्षसयोः
rākṣasáyoḥ
राक्षसानाम्
rākṣasā́nām
Locative राक्षसे
rākṣasé
राक्षसयोः
rākṣasáyoḥ
राक्षसेषु
rākṣaséṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of राक्षसी (rākṣasī)
Singular Dual Plural
Nominative राक्षसी
rākṣasī
राक्षस्यौ / राक्षसी¹
rākṣasyau / rākṣasī¹
राक्षस्यः / राक्षसीः¹
rākṣasyaḥ / rākṣasīḥ¹
Vocative राक्षसि
rākṣasi
राक्षस्यौ / राक्षसी¹
rākṣasyau / rākṣasī¹
राक्षस्यः / राक्षसीः¹
rākṣasyaḥ / rākṣasīḥ¹
Accusative राक्षसीम्
rākṣasīm
राक्षस्यौ / राक्षसी¹
rākṣasyau / rākṣasī¹
राक्षसीः
rākṣasīḥ
Instrumental राक्षस्या
rākṣasyā
राक्षसीभ्याम्
rākṣasībhyām
राक्षसीभिः
rākṣasībhiḥ
Dative राक्षस्यै
rākṣasyai
राक्षसीभ्याम्
rākṣasībhyām
राक्षसीभ्यः
rākṣasībhyaḥ
Ablative राक्षस्याः / राक्षस्यै²
rākṣasyāḥ / rākṣasyai²
राक्षसीभ्याम्
rākṣasībhyām
राक्षसीभ्यः
rākṣasībhyaḥ
Genitive राक्षस्याः / राक्षस्यै²
rākṣasyāḥ / rākṣasyai²
राक्षस्योः
rākṣasyoḥ
राक्षसीनाम्
rākṣasīnām
Locative राक्षस्याम्
rākṣasyām
राक्षस्योः
rākṣasyoḥ
राक्षसीषु
rākṣasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राक्षस (rākṣasá)
Singular Dual Plural
Nominative राक्षसम्
rākṣasám
राक्षसे
rākṣasé
राक्षसानि / राक्षसा¹
rākṣasā́ni / rākṣasā́¹
Vocative राक्षस
rā́kṣasa
राक्षसे
rā́kṣase
राक्षसानि / राक्षसा¹
rā́kṣasāni / rā́kṣasā¹
Accusative राक्षसम्
rākṣasám
राक्षसे
rākṣasé
राक्षसानि / राक्षसा¹
rākṣasā́ni / rākṣasā́¹
Instrumental राक्षसेन
rākṣaséna
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaíḥ / rākṣasébhiḥ¹
Dative राक्षसाय
rākṣasā́ya
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Ablative राक्षसात्
rākṣasā́t
राक्षसाभ्याम्
rākṣasā́bhyām
राक्षसेभ्यः
rākṣasébhyaḥ
Genitive राक्षसस्य
rākṣasásya
राक्षसयोः
rākṣasáyoḥ
राक्षसानाम्
rākṣasā́nām
Locative राक्षसे
rākṣasé
राक्षसयोः
rākṣasáyoḥ
राक्षसेषु
rākṣaséṣu
Notes
  • ¹Vedic

Noun

राक्षस (rākṣasa) stemm

  1. a demon in general, an evil or malignant demon

Declension

Masculine a-stem declension of राक्षस (rākṣasa)
Singular Dual Plural
Nominative राक्षसः
rākṣasaḥ
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसाः / राक्षसासः¹
rākṣasāḥ / rākṣasāsaḥ¹
Vocative राक्षस
rākṣasa
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसाः / राक्षसासः¹
rākṣasāḥ / rākṣasāsaḥ¹
Accusative राक्षसम्
rākṣasam
राक्षसौ / राक्षसा¹
rākṣasau / rākṣasā¹
राक्षसान्
rākṣasān
Instrumental राक्षसेन
rākṣasena
राक्षसाभ्याम्
rākṣasābhyām
राक्षसैः / राक्षसेभिः¹
rākṣasaiḥ / rākṣasebhiḥ¹
Dative राक्षसाय
rākṣasāya
राक्षसाभ्याम्
rākṣasābhyām
राक्षसेभ्यः
rākṣasebhyaḥ
Ablative राक्षसात्
rākṣasāt
राक्षसाभ्याम्
rākṣasābhyām
राक्षसेभ्यः
rākṣasebhyaḥ
Genitive राक्षसस्य
rākṣasasya
राक्षसयोः
rākṣasayoḥ
राक्षसानाम्
rākṣasānām
Locative राक्षसे
rākṣase
राक्षसयोः
rākṣasayoḥ
राक्षसेषु
rākṣaseṣu
Notes
  • ¹Vedic

Derived terms

Descendants

References

This noun needs an inflection-table template.