राज्य

Hello, you have come here looking for the meaning of the word राज्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word राज्य, but we will also tell you about its etymology, its characteristics and you will know how to say राज्य in singular and plural. Everything you need to know about the word राज्य you have here. The definition of the word राज्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofराज्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

From Sanskrit राज्य (rājya).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾɑːd͡ʒ.jᵊ/,

Noun

राज्य (rājyam (Urdu spelling راجیہ)

  1. state, kingdom
    यह क्षेत्र उस राज्य के अंतर्गत है
    yah kṣetra us rājya ke antargat hai.
    This region is included in that state.
    आंतरिक अशान्ति की वजह से, राज्य उलट गया
    āntrik aśānti kī vajah se, rājya ulaṭ gayā.
    Due to internal turmoil, the kingdom was overthrown.
  2. reign
    बीस वर्ष के राज्य के पश्चात्, राजा ग़ायब हो गया
    bīs varṣ ke rājya ke paścāt, rājā ġāyab ho gayā.
    After a reign of twenty years, the king vanished.

Declension

Synonyms

Derived terms

References

Marathi

Etymology

From Sanskrit राज्य (rājyá, rā́jya).

Noun

राज्य (rājyan

  1. state, province

See also

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-European *h₃róǵ-yo-s (that which is to be governed or ruled), from *h₃reǵ- (to rule, govern, to straighten).

Noun

राज्य (rājyá or rā́jya or rājyà) stemn (metrical Vedic rājiya)

  1. kingdom, country, realm
    • c. 1200 BCE – 1000 BCE, Atharvaveda 18.4.31:
      एतत्ते देवः सविता वासो ददाति भर्तवे ।
      तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥
      etatte devaḥ savitā vāso dadāti bhartave .
      tattvaṃ yamasya rājye vasānastārpyaṃ cara .
      Savitar the God gives thee this vesture to wear
      Wearing that robe, go to Yama's realm.
  2. royalty, kingship, sovereignty, empire
Declension
Neuter a-stem declension of राज्य (rājyá)
Singular Dual Plural
Nominative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumental राज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dative राज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablative राज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitive राज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of राज्य (rā́jya)
Singular Dual Plural
Nominative राज्यम्
rā́jyam
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rā́jyam
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Instrumental राज्येन
rā́jyena
राज्याभ्याम्
rā́jyābhyām
राज्यैः / राज्येभिः¹
rā́jyaiḥ / rā́jyebhiḥ¹
Dative राज्याय
rā́jyāya
राज्याभ्याम्
rā́jyābhyām
राज्येभ्यः
rā́jyebhyaḥ
Ablative राज्यात्
rā́jyāt
राज्याभ्याम्
rā́jyābhyām
राज्येभ्यः
rā́jyebhyaḥ
Genitive राज्यस्य
rā́jyasya
राज्ययोः
rā́jyayoḥ
राज्यानाम्
rā́jyānām
Locative राज्ये
rā́jye
राज्ययोः
rā́jyayoḥ
राज्येषु
rā́jyeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of राज्य (rājyà)
Singular Dual Plural
Nominative राज्यम्
rājyàm
राज्ये
rājyè
राज्यानि / राज्या¹
rājyā̀ni / rājyā̀¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rājyàm
राज्ये
rājyè
राज्यानि / राज्या¹
rājyā̀ni / rājyā̀¹
Instrumental राज्येन
rājyèna
राज्याभ्याम्
rājyā̀bhyām
राज्यैः / राज्येभिः¹
rājyaìḥ / rājyèbhiḥ¹
Dative राज्याय
rājyā̀ya
राज्याभ्याम्
rājyā̀bhyām
राज्येभ्यः
rājyèbhyaḥ
Ablative राज्यात्
rājyā̀t
राज्याभ्याम्
rājyā̀bhyām
राज्येभ्यः
rājyèbhyaḥ
Genitive राज्यस्य
rājyàsya
राज्ययोः
rājyàyoḥ
राज्यानाम्
rājyā̀nām
Locative राज्ये
rājyè
राज्ययोः
rājyàyoḥ
राज्येषु
rājyèṣu
Notes
  • ¹Vedic
Synonyms
Derived terms
Descendants

Etymology 2

राज् (rāj, king) +‎ (ya).

Adjective

राज्य (rājyá) stem (metrical Vedic rājiya)

  1. kingly, princely, royal
Declension
Masculine a-stem declension of राज्य (rājyá)
Singular Dual Plural
Nominative राज्यः
rājyáḥ
राज्यौ / राज्या¹
rājyaú / rājyā́¹
राज्याः / राज्यासः¹
rājyā́ḥ / rājyā́saḥ¹
Vocative राज्य
rā́jya
राज्यौ / राज्या¹
rā́jyau / rā́jyā¹
राज्याः / राज्यासः¹
rā́jyāḥ / rā́jyāsaḥ¹
Accusative राज्यम्
rājyám
राज्यौ / राज्या¹
rājyaú / rājyā́¹
राज्यान्
rājyā́n
Instrumental राज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dative राज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablative राज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitive राज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of राज्या (rājyā́)
Singular Dual Plural
Nominative राज्या
rājyā́
राज्ये
rājyé
राज्याः
rājyā́ḥ
Vocative राज्ये
rā́jye
राज्ये
rā́jye
राज्याः
rā́jyāḥ
Accusative राज्याम्
rājyā́m
राज्ये
rājyé
राज्याः
rājyā́ḥ
Instrumental राज्यया / राज्या¹
rājyáyā / rājyā́¹
राज्याभ्याम्
rājyā́bhyām
राज्याभिः
rājyā́bhiḥ
Dative राज्यायै
rājyā́yai
राज्याभ्याम्
rājyā́bhyām
राज्याभ्यः
rājyā́bhyaḥ
Ablative राज्यायाः / राज्यायै²
rājyā́yāḥ / rājyā́yai²
राज्याभ्याम्
rājyā́bhyām
राज्याभ्यः
rājyā́bhyaḥ
Genitive राज्यायाः / राज्यायै²
rājyā́yāḥ / rājyā́yai²
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्यायाम्
rājyā́yām
राज्ययोः
rājyáyoḥ
राज्यासु
rājyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राज्य (rājyá)
Singular Dual Plural
Nominative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumental राज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dative राज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablative राज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitive राज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic