लक्ष

Hello, you have come here looking for the meaning of the word लक्ष. In DICTIOUS you will not only get to know all the dictionary meanings for the word लक्ष, but we will also tell you about its etymology, its characteristics and you will know how to say लक्ष in singular and plural. Everything you need to know about the word लक्ष you have here. The definition of the word लक्ष will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofलक्ष, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Sanskrit numbers (edit)
 ←  100  ←  10,000 १०००००
100,000
1,000,000 (106)  → [a], [b] 100,000,000 (108)  → 
    Cardinal: लक्ष (lakṣa)

Alternative scripts

Etymology

From the root लक्ष् (lakṣ).

Pronunciation

Noun

लक्ष (lakṣá) stemm or n

  1. a mark, sign, token; a mark to aim at, target, butt, aim, object, prey, prize
    आकाशे लक्षम्-बन्ध्ākāśe lakṣam-bandhto fix the gaze vaguely on space, look into space as if at some object barely visible in the distance
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.12.4:
      येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।
      श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इंद्रः॑ ॥
      yénemā́ víśvā cyávanā kṛtā́ni yó dā́saṃ várṇamádharaṃ gúhā́kaḥ .
      śvaghnī́va yó jigīvā́ṃ lakṣámā́dadaryáḥ puṣṭā́ni sá janāsa íṃdraḥ .
      • 1896 translation by Ralph T. H. Griffith
        By whom this universe was made to tremble, who chased away the humbled brood of demons,
        Who, like a gambler gathering his winnings seized the foe's riches, He, O men, is Indra.
  2. appearance, show, pretence
  3. a kind of citron
    • Lexicographers, Various Works
  4. a pearl
    • Lexicographers, Various Works

Declension

Masculine a-stem declension of लक्ष (lakṣá)
Singular Dual Plural
Nominative लक्षः
lakṣáḥ
लक्षौ / लक्षा¹
lakṣaú / lakṣā́¹
लक्षाः / लक्षासः¹
lakṣā́ḥ / lakṣā́saḥ¹
Vocative लक्ष
lákṣa
लक्षौ / लक्षा¹
lákṣau / lákṣā¹
लक्षाः / लक्षासः¹
lákṣāḥ / lákṣāsaḥ¹
Accusative लक्षम्
lakṣám
लक्षौ / लक्षा¹
lakṣaú / lakṣā́¹
लक्षान्
lakṣā́n
Instrumental लक्षेण
lakṣéṇa
लक्षाभ्याम्
lakṣā́bhyām
लक्षैः / लक्षेभिः¹
lakṣaíḥ / lakṣébhiḥ¹
Dative लक्षाय
lakṣā́ya
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Ablative लक्षात्
lakṣā́t
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Genitive लक्षस्य
lakṣásya
लक्षयोः
lakṣáyoḥ
लक्षाणाम्
lakṣā́ṇām
Locative लक्षे
lakṣé
लक्षयोः
lakṣáyoḥ
लक्षेषु
lakṣéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of लक्ष (lakṣá)
Singular Dual Plural
Nominative लक्षम्
lakṣám
लक्षे
lakṣé
लक्षाणि / लक्षा¹
lakṣā́ṇi / lakṣā́¹
Vocative लक्ष
lákṣa
लक्षे
lákṣe
लक्षाणि / लक्षा¹
lákṣāṇi / lákṣā¹
Accusative लक्षम्
lakṣám
लक्षे
lakṣé
लक्षाणि / लक्षा¹
lakṣā́ṇi / lakṣā́¹
Instrumental लक्षेण
lakṣéṇa
लक्षाभ्याम्
lakṣā́bhyām
लक्षैः / लक्षेभिः¹
lakṣaíḥ / lakṣébhiḥ¹
Dative लक्षाय
lakṣā́ya
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Ablative लक्षात्
lakṣā́t
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Genitive लक्षस्य
lakṣásya
लक्षयोः
lakṣáyoḥ
लक्षाणाम्
lakṣā́ṇām
Locative लक्षे
lakṣé
लक्षयोः
lakṣáyoḥ
लक्षेषु
lakṣéṣu
Notes
  • ¹Vedic

Adjective

लक्ष (lakṣá) stem

  1. a lakh, one hundred thousand

Declension

Masculine a-stem declension of लक्ष (lakṣá)
Singular Dual Plural
Nominative लक्षः
lakṣáḥ
लक्षौ / लक्षा¹
lakṣaú / lakṣā́¹
लक्षाः / लक्षासः¹
lakṣā́ḥ / lakṣā́saḥ¹
Vocative लक्ष
lákṣa
लक्षौ / लक्षा¹
lákṣau / lákṣā¹
लक्षाः / लक्षासः¹
lákṣāḥ / lákṣāsaḥ¹
Accusative लक्षम्
lakṣám
लक्षौ / लक्षा¹
lakṣaú / lakṣā́¹
लक्षान्
lakṣā́n
Instrumental लक्षेण
lakṣéṇa
लक्षाभ्याम्
lakṣā́bhyām
लक्षैः / लक्षेभिः¹
lakṣaíḥ / lakṣébhiḥ¹
Dative लक्षाय
lakṣā́ya
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Ablative लक्षात्
lakṣā́t
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Genitive लक्षस्य
lakṣásya
लक्षयोः
lakṣáyoḥ
लक्षाणाम्
lakṣā́ṇām
Locative लक्षे
lakṣé
लक्षयोः
lakṣáyoḥ
लक्षेषु
lakṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लक्षा (lakṣā)
Singular Dual Plural
Nominative लक्षा
lakṣā
लक्षे
lakṣe
लक्षाः
lakṣāḥ
Vocative लक्षे
lakṣe
लक्षे
lakṣe
लक्षाः
lakṣāḥ
Accusative लक्षाम्
lakṣām
लक्षे
lakṣe
लक्षाः
lakṣāḥ
Instrumental लक्षया / लक्षा¹
lakṣayā / lakṣā¹
लक्षाभ्याम्
lakṣābhyām
लक्षाभिः
lakṣābhiḥ
Dative लक्षायै
lakṣāyai
लक्षाभ्याम्
lakṣābhyām
लक्षाभ्यः
lakṣābhyaḥ
Ablative लक्षायाः / लक्षायै²
lakṣāyāḥ / lakṣāyai²
लक्षाभ्याम्
lakṣābhyām
लक्षाभ्यः
lakṣābhyaḥ
Genitive लक्षायाः / लक्षायै²
lakṣāyāḥ / lakṣāyai²
लक्षयोः
lakṣayoḥ
लक्षाणाम्
lakṣāṇām
Locative लक्षायाम्
lakṣāyām
लक्षयोः
lakṣayoḥ
लक्षासु
lakṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लक्ष (lakṣá)
Singular Dual Plural
Nominative लक्षम्
lakṣám
लक्षे
lakṣé
लक्षाणि / लक्षा¹
lakṣā́ṇi / lakṣā́¹
Vocative लक्ष
lákṣa
लक्षे
lákṣe
लक्षाणि / लक्षा¹
lákṣāṇi / lákṣā¹
Accusative लक्षम्
lakṣám
लक्षे
lakṣé
लक्षाणि / लक्षा¹
lakṣā́ṇi / lakṣā́¹
Instrumental लक्षेण
lakṣéṇa
लक्षाभ्याम्
lakṣā́bhyām
लक्षैः / लक्षेभिः¹
lakṣaíḥ / lakṣébhiḥ¹
Dative लक्षाय
lakṣā́ya
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Ablative लक्षात्
lakṣā́t
लक्षाभ्याम्
lakṣā́bhyām
लक्षेभ्यः
lakṣébhyaḥ
Genitive लक्षस्य
lakṣásya
लक्षयोः
lakṣáyoḥ
लक्षाणाम्
lakṣā́ṇām
Locative लक्षे
lakṣé
लक्षयोः
lakṣáyoḥ
लक्षेषु
lakṣéṣu
Notes
  • ¹Vedic

Descendants

References

  • Monier Williams (1899) “लक्ष”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 0891.
  • Mayrhofer, Manfred (1996) “lakṣá”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 472