लङ्ग

Hello, you have come here looking for the meaning of the word लङ्ग. In DICTIOUS you will not only get to know all the dictionary meanings for the word लङ्ग, but we will also tell you about its etymology, its characteristics and you will know how to say लङ्ग in singular and plural. Everything you need to know about the word लङ्ग you have here. The definition of the word लङ्ग will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofलङ्ग, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-European *(s)leh₁g- (weak, feeble). Cognate with Latin langueō (I am faint, weak), English slack, Ancient Greek *λαγο- (*lago-, flabby) (Ancient Greek λαγώς (lagṓs, hare, literally with flabby ears)).

Pronunciation

Adjective

लङ्ग (laṅga) stem

  1. limping, lame

Declension

Masculine a-stem declension of लङ्ग
Nom. sg. लङ्गः (laṅgaḥ)
Gen. sg. लङ्गस्य (laṅgasya)
Singular Dual Plural
Nominative लङ्गः (laṅgaḥ) लङ्गौ (laṅgau) लङ्गाः (laṅgāḥ)
Vocative लङ्ग (laṅga) लङ्गौ (laṅgau) लङ्गाः (laṅgāḥ)
Accusative लङ्गम् (laṅgam) लङ्गौ (laṅgau) लङ्गान् (laṅgān)
Instrumental लङ्गेन (laṅgena) लङ्गाभ्याम् (laṅgābhyām) लङ्गैः (laṅgaiḥ)
Dative लङ्गाय (laṅgāya) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
Ablative लङ्गात् (laṅgāt) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
Genitive लङ्गस्य (laṅgasya) लङ्गयोः (laṅgayoḥ) लङ्गानाम् (laṅgānām)
Locative लङ्गे (laṅge) लङ्गयोः (laṅgayoḥ) लङ्गेषु (laṅgeṣu)
Feminine ā-stem declension of लङ्ग
Nom. sg. लङ्गा (laṅgā)
Gen. sg. लङ्गायाः (laṅgāyāḥ)
Singular Dual Plural
Nominative लङ्गा (laṅgā) लङ्गे (laṅge) लङ्गाः (laṅgāḥ)
Vocative लङ्गे (laṅge) लङ्गे (laṅge) लङ्गाः (laṅgāḥ)
Accusative लङ्गाम् (laṅgām) लङ्गे (laṅge) लङ्गाः (laṅgāḥ)
Instrumental लङ्गया (laṅgayā) लङ्गाभ्याम् (laṅgābhyām) लङ्गाभिः (laṅgābhiḥ)
Dative लङ्गायै (laṅgāyai) लङ्गाभ्याम् (laṅgābhyām) लङ्गाभ्यः (laṅgābhyaḥ)
Ablative लङ्गायाः (laṅgāyāḥ) लङ्गाभ्याम् (laṅgābhyām) लङ्गाभ्यः (laṅgābhyaḥ)
Genitive लङ्गायाः (laṅgāyāḥ) लङ्गयोः (laṅgayoḥ) लङ्गानाम् (laṅgānām)
Locative लङ्गायाम् (laṅgāyām) लङ्गयोः (laṅgayoḥ) लङ्गासु (laṅgāsu)
Neuter a-stem declension of लङ्ग
Nom. sg. लङ्गम् (laṅgam)
Gen. sg. लङ्गस्य (laṅgasya)
Singular Dual Plural
Nominative लङ्गम् (laṅgam) लङ्गे (laṅge) लङ्गानि (laṅgāni)
Vocative लङ्ग (laṅga) लङ्गे (laṅge) लङ्गानि (laṅgāni)
Accusative लङ्गम् (laṅgam) लङ्गे (laṅge) लङ्गानि (laṅgāni)
Instrumental लङ्गेन (laṅgena) लङ्गाभ्याम् (laṅgābhyām) लङ्गैः (laṅgaiḥ)
Dative लङ्गाय (laṅgāya) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
Ablative लङ्गात् (laṅgāt) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
Genitive लङ्गस्य (laṅgasya) लङ्गयोः (laṅgayoḥ) लङ्गानाम् (laṅgānām)
Locative लङ्गे (laṅge) लङ्गयोः (laṅgayoḥ) लङ्गेषु (laṅgeṣu)

Descendants

References