लेढि

Hello, you have come here looking for the meaning of the word लेढि. In DICTIOUS you will not only get to know all the dictionary meanings for the word लेढि, but we will also tell you about its etymology, its characteristics and you will know how to say लेढि in singular and plural. Everything you need to know about the word लेढि you have here. The definition of the word लेढि will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofलेढि, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *láyẓḍʰi, from Proto-Indo-Iranian *láyždʰi, from Proto-Indo-European *léyǵʰti, from the root *leyǵʰ- (to lick). Cognate with Proto-Slavic *līzàti, Lithuanian liẽžti, Old Armenian լիզեմ (lizem), Ancient Greek λείχω (leíkhō). See also लिहति (lihati).

Pronunciation

Verb

लेढि (leḍhi) third-singular indicative (class 2, type P, present, root लिह्)

  1. to taste; to sip; to lick; to lap
    Synonyms: रसयति (rasayati), लागयति (lāgayati), आस्वादयति (āsvādayati), लीढे (līḍhe), राकयति (rākayati)

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: लेढुम् (léḍhum)
Undeclinable
Infinitive लेढुम्
léḍhum
Gerund लीढ्वा
līḍhvā́
Participles
Masculine/Neuter Gerundive लेह्य / लेढव्य / लेहनीय
léhya / leḍhavya / lehanīya
Feminine Gerundive लेह्या / लेढव्या / लेहनीया
léhyā / leḍhavyā / lehanīyā
Masculine/Neuter Past Passive Participle लीढ
līḍhá
Feminine Past Passive Participle लीढा
līḍhā́
Masculine/Neuter Past Active Participle लीढवत्
līḍhávat
Feminine Past Active Participle लीढवती
līḍhávatī
Present: लेढि (léḍhi), लीढे (līḍhé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लेढि
léḍhi
लीढः
līḍháḥ
लिहन्ति
lihánti
लीढे
līḍhé
लिहाते
lihā́te
लिहते
liháte
Second लेक्षि
lékṣi
लीढः
līḍháḥ
लीढ
līḍhá
लिक्षे
likṣé
लिहाथे
lihā́the
लीढ्वे
līḍhvé
First लेह्मि
léhmi
लिह्वः
lihváḥ
लिह्मः / लिह्मसि¹
lihmáḥ / lihmási¹
लिहे
lihé
लिह्वहे
lihváhe
लिह्महे
lihmáhe
Imperative
Third लेढु
léḍhu
लीढाम्
līḍhā́m
लिहन्तु
lihántu
लीढाम्
līḍhā́m
लिहाताम्
lihā́tām
लिहताम्
lihátām
Second लीढि
līḍhí
लीढम्
līḍhám
लीढ
līḍhá
लिक्ष्व
likṣvá
लिहाथाम्
lihā́thām
लीढ्वम्
līḍhvám
First लेहानि
léhāni
लेहाव
léhāva
लेहाम
léhāma
लेहै
léhai
लेहावहै
léhāvahai
लेहामहै
léhāmahai
Optative/Potential
Third लिह्यात्
lihyā́t
लिह्याताम्
lihyā́tām
लिह्युः
lihyúḥ
लिहीत
lihītá
लिहीयाताम्
lihīyā́tām
लिहीरन्
lihīrán
Second लिह्याः
lihyā́ḥ
लिह्यातम्
lihyā́tam
लिह्यात
lihyā́ta
लिहीथाः
lihīthā́ḥ
लिहीयाथाम्
lihīyā́thām
लिहीध्वम्
lihīdhvám
First लिह्याम्
lihyā́m
लिह्याव
lihyā́va
लिह्याम
lihyā́ma
लिहीय
lihīyá
लिहीवहि
lihīváhi
लिहीमहि
lihīmáhi
Subjunctive
Third लेहत् / लेहति
léhat / léhati
लेहतः
léhataḥ
लेहन्
léhan
लेहते / लेहातै
léhate / léhātai
लेहैते
léhaite
लेहन्त / लेहान्तै
léhanta / léhāntai
Second लेहः / लेहसि
léhaḥ / léhasi
लेहथः
léhathaḥ
लेहथ
léhatha
लेहसे / लेहासै
léhase / léhāsai
लेहैथे
léhaithe
लेहाध्वै
léhādhvai
First लेहानि / लेहा
léhāni / léhā
लेहाव
léhāva
लेहाम
léhāma
लेहै
léhai
लेहावहै
léhāvahai
लेहामहै
léhāmahai
Participles
लिहत्
lihát
लिहान
lihāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अलेट् (áleṭ), अलीढ (álīḍha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलेट्
áleṭ
अलीढाम्
álīḍhām
अलिहन्
álihan
अलीढ
álīḍha
अलिहाताम्
álihātām
अलिहत
álihata
Second अलेट्
áleṭ
अलीढम्
álīḍham
अलीढ
álīḍha
अलीढाः
álīḍhāḥ
अलिहाथाम्
álihāthām
अलीढ्वम्
álīḍhvam
First अलेहम्
áleham
अलिह्व
álihva
अलिह्म
álihma
अलिहि
álihi
अलिह्वहि
álihvahi
अलिह्महि
álihmahi
Future: लेक्ष्यति (lekṣyáti), लेक्ष्यते (lekṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लेक्ष्यति
lekṣyáti
लेक्ष्यतः
lekṣyátaḥ
लेक्ष्यन्ति
lekṣyánti
लेक्ष्यते
lekṣyáte
लेक्ष्येते
lekṣyéte
लेक्ष्यन्ते
lekṣyánte
Second लेक्ष्यसि
lekṣyási
लेक्ष्यथः
lekṣyáthaḥ
लेक्ष्यथ
lekṣyátha
लेक्ष्यसे
lekṣyáse
लेक्ष्येथे
lekṣyéthe
लेक्ष्यध्वे
lekṣyádhve
First लेक्ष्यामि
lekṣyā́mi
लेक्ष्यावः
lekṣyā́vaḥ
लेक्ष्यामः / लेक्ष्यामसि¹
lekṣyā́maḥ / lekṣyā́masi¹
लेक्ष्ये
lekṣyé
लेक्ष्यावहे
lekṣyā́vahe
लेक्ष्यामहे
lekṣyā́mahe
Participles
लेक्ष्यत्
lekṣyát
लेक्ष्यमाण
lekṣyámāṇa
Notes
  • ¹Vedic
Conditional: अलेक्ष्यत् (álekṣyat), अलेक्ष्यत (álekṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलेक्ष्यत्
álekṣyat
अलेक्ष्यताम्
álekṣyatām
अलेक्ष्यन्
álekṣyan
अलेक्ष्यत
álekṣyata
अलेक्ष्येताम्
álekṣyetām
अलेक्ष्यन्त
álekṣyanta
Second अलेक्ष्यः
álekṣyaḥ
अलेक्ष्यतम्
álekṣyatam
अलेक्ष्यत
álekṣyata
अलेक्ष्यथाः
álekṣyathāḥ
अलेक्ष्येथाम्
álekṣyethām
अलेक्ष्यध्वम्
álekṣyadhvam
First अलेक्ष्यम्
álekṣyam
अलेक्ष्याव
álekṣyāva
अलेक्ष्याम
álekṣyāma
अलेक्ष्ये
álekṣye
अलेक्ष्यावहि
álekṣyāvahi
अलेक्ष्यामहि
álekṣyāmahi
Aorist: अलिक्षत् (álikṣat), अलिक्षत (álikṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलिक्षत्
álikṣat
अलिक्षताम्
álikṣatām
अलिक्षन्
álikṣan
अलिक्षत
álikṣata
अलिक्षाताम्
álikṣātām
अलिक्षन्त
álikṣanta
Second अलिक्षः
álikṣaḥ
अलिक्षतम्
álikṣatam
अलिक्षत
álikṣata
अलिक्षथाः
álikṣathāḥ
अलिक्षाथाम्
álikṣāthām
अलिक्षध्वम्
álikṣadhvam
First अलिक्षम्
álikṣam
अलिक्षाव
álikṣāva
अलिक्षाम
álikṣāma
अलिक्षि
álikṣi
अलिक्षावहि
álikṣāvahi
अलिक्षामहि
álikṣāmahi
Injunctive
Third लिक्षत्
likṣát
लिक्षताम्
likṣátām
लिक्षन्
likṣán
लिक्षत
likṣáta
लिक्षाताम्
likṣā́tām
लिक्षन्त
likṣánta
Second लिक्षः
likṣáḥ
लिक्षतम्
likṣátam
लिक्षत
likṣáta
लिक्षथाः
likṣáthāḥ
लिक्षाथाम्
likṣā́thām
लिक्षध्वम्
likṣádhvam
First लिक्षम्
likṣám
लिक्षाव
likṣā́va
लिक्षाम
likṣā́ma
लिक्षि
likṣí
लिक्षावहि
likṣā́vahi
लिक्षामहि
likṣā́mahi
Subjunctive
Third लिक्षात् / लिक्षाति
likṣā́t / likṣā́ti
लिक्षातः
likṣā́taḥ
लिक्षान्
likṣā́n
लिक्षाते / लिक्षातै
likṣā́te / likṣā́tai
लिक्षैते
likṣaíte
लिक्षन्त
likṣánta
Second लिक्षाः / लिक्षासि
likṣā́ḥ / likṣā́si
लिक्षाथः
likṣā́thaḥ
लिक्षाथ
likṣā́tha
लिक्षासे / लिक्षासै
likṣā́se / likṣā́sai
लिक्षैथे
likṣaíthe
लिक्षाध्वे / लिक्षाध्वै
likṣā́dhve / likṣā́dhvai
First लिक्षाणि
likṣā́ṇi
लिक्षाव
likṣā́va
लिक्षाम
likṣā́ma
लिक्षै
likṣaí
लिक्षावहै
likṣā́vahai
लिक्षामहे / लिक्षामहै
likṣā́mahe / likṣā́mahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Benedictive/Precative: लिह्यात् (lihyā́t) or लिह्याः (lihyā́ḥ), लिक्षीष्ट (likṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third लिह्यात् / लिह्याः¹
lihyā́t / lihyā́ḥ¹
लिह्यास्ताम्
lihyā́stām
लिह्यासुः
lihyā́suḥ
लिक्षीष्ट
likṣīṣṭá
लिक्षीयास्ताम्²
likṣīyā́stām²
लिक्षीरन्
likṣīrán
Second लिह्याः
lihyā́ḥ
लिह्यास्तम्
lihyā́stam
लिह्यास्त
lihyā́sta
लिक्षीष्ठाः
likṣīṣṭhā́ḥ
लिक्षीयास्थाम्²
likṣīyā́sthām²
लिक्षीढ्वम्
likṣīḍhvám
First लिह्यासम्
lihyā́sam
लिह्यास्व
lihyā́sva
लिह्यास्म
lihyā́sma
लिक्षीय
likṣīyá
लिक्षीवहि
likṣīváhi
लिक्षीमहि
likṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: लिलेह (liléha), लिलिहे (lilihé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लिलेह
liléha
लिलिहतुः
lilihátuḥ
लिलिहुः
lilihúḥ
लिलिहे
lilihé
लिलिहाते
lilihā́te
लिलिहिरे / लिलिह्रे¹
lilihiré / lilihré¹
Second लिलेहिथ
liléhitha
लिलिहथुः
liliháthuḥ
लिलिह
lilihá
लिलिहिषे / लिलिक्षे¹
lilihiṣé / lilikṣé¹
लिलिहाथे
lilihā́the
लिलिहिध्वे / लिलीढ्वे¹
lilihidhvé / lilīḍhvé¹
First लिलेह
liléha
लिलिहिव / लिलिह्व¹
lilihivá / lilihvá¹
लिलिहिम / लिलिह्म¹
lilihimá / lilihmá¹
लिलिहे
lilihé
लिलिहिवहे / लिलिह्वहे¹
lilihiváhe / lilihváhe¹
लिलिहिमहे / लिलिह्महे¹
lilihimáhe / lilihmáhe¹
Participles
लिलिह्वांस्
lilihvā́ṃs
लिलिहान
lilihāná
Notes
  • ¹Vedic

References