वर्धति

Hello, you have come here looking for the meaning of the word वर्धति. In DICTIOUS you will not only get to know all the dictionary meanings for the word वर्धति, but we will also tell you about its etymology, its characteristics and you will know how to say वर्धति in singular and plural. Everything you need to know about the word वर्धति you have here. The definition of the word वर्धति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofवर्धति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hwárdʰati, from Proto-Indo-Iranian *Hwárdʰati. Cognate with Avestan 𐬬𐬀𐬭𐬆𐬛𐬀𐬌𐬙𐬌 (varədaiti).

Pronunciation

Verb

वर्धति (várdhati) third-singular present indicative (root वृध्, class 1, type A, present)

  1. to grow, increase, augment, enlargen
  2. to elevate, exalt, praise

Conjugation

Present: वर्धति (várdhati), वर्धते (várdhate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वर्धति
várdhati
वर्धतः
várdhataḥ
वर्धन्ति
várdhanti
वर्धते
várdhate
वर्धेते
várdhete
वर्धन्ते
várdhante
Second वर्धसि
várdhasi
वर्धथः
várdhathaḥ
वर्धथ
várdhatha
वर्धसे
várdhase
वर्धेथे
várdhethe
वर्धध्वे
várdhadhve
First वर्धामि
várdhāmi
वर्धावः
várdhāvaḥ
वर्धामः
várdhāmaḥ
वर्धे
várdhe
वर्धावहे
várdhāvahe
वर्धामहे
várdhāmahe
Imperative
Third वर्धतु
várdhatu
वर्धताम्
várdhatām
वर्धन्तु
várdhantu
वर्धताम्
várdhatām
वर्धेताम्
várdhetām
वर्धन्ताम्
várdhantām
Second वर्ध
várdha
वर्धतम्
várdhatam
वर्धत
várdhata
वर्धस्व
várdhasva
वर्धेथाम्
várdhethām
वर्धध्वम्
várdhadhvam
First वर्धानि
várdhāni
वर्धाव
várdhāva
वर्धाम
várdhāma
वर्धै
várdhai
वर्धावहै
várdhāvahai
वर्धामहै
várdhāmahai
Optative/Potential
Third वर्धेत्
várdhet
वर्धेताम्
várdhetām
वर्धेयुः
várdheyuḥ
वर्धेत
várdheta
वर्धेयाताम्
várdheyātām
वर्धेरन्
várdheran
Second वर्धेः
várdheḥ
वर्धेतम्
várdhetam
वर्धेत
várdheta
वर्धेथाः
várdhethāḥ
वर्धेयाथाम्
várdheyāthām
वर्धेध्वम्
várdhedhvam
First वर्धेयम्
várdheyam
वर्धेव
várdheva
वर्धेम
várdhema
वर्धेय
várdheya
वर्धेवहि
várdhevahi
वर्धेमहि
várdhemahi
Participles
वर्धत्
várdhat
वर्धमान
várdhamāna
Imperfect: अवर्धत् (ávardhat), अवर्धत (ávardhata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवर्धत्
ávardhat
अवर्धताम्
ávardhatām
अवर्धन्
ávardhan
अवर्धत
ávardhata
अवर्धेताम्
ávardhetām
अवर्धन्त
ávardhanta
Second अवर्धः
ávardhaḥ
अवर्धतम्
ávardhatam
अवर्धत
ávardhata
अवर्धथाः
ávardhathāḥ
अवर्धेथाम्
ávardhethām
अवर्धध्वम्
ávardhadhvam
First अवर्धम्
ávardham
अवर्धाव
ávardhāva
अवर्धाम
ávardhāma
अवर्धे
ávardhe
अवर्धावहि
ávardhāvahi
अवर्धामहि
ávardhāmahi

Descendants

References

References

  1. ^ Monier Williams (1899) “वर्धति”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 1010.