विद्यार्थिनी

Hello, you have come here looking for the meaning of the word विद्यार्थिनी. In DICTIOUS you will not only get to know all the dictionary meanings for the word विद्यार्थिनी, but we will also tell you about its etymology, its characteristics and you will know how to say विद्यार्थिनी in singular and plural. Everything you need to know about the word विद्यार्थिनी you have here. The definition of the word विद्यार्थिनी will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofविद्यार्थिनी, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit विद्यार्थिनी (vidyārthinī).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪd̪.jɑːɾ.t̪ʰɪ.niː/,

Noun

विद्यार्थिनी (vidyārthinīf (masculine विद्यार्थी)

  1. female student
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension

Sanskrit

Etymology

Compound of विद्या (vidyā, knowledge, teaching) +‎ अर्थ (artha, aim) +‎ -इनी (-inī).

Pronunciation

Noun

विद्यार्थिनी (vidyārthinī) stemf (masculine विद्यार्थिन्)

  1. student, one who desires or aims for knowledge (feminine)
    Synonyms: छात्रा (chātrā), शिष्या (śiṣyā)

Declension

Feminine ī-stem declension of विद्यार्थिनी (vidyārthinī)
Singular Dual Plural
Nominative विद्यार्थिनी
vidyārthinī
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिन्यः / विद्यार्थिनीः¹
vidyārthinyaḥ / vidyārthinīḥ¹
Vocative विद्यार्थिनि
vidyārthini
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिन्यः / विद्यार्थिनीः¹
vidyārthinyaḥ / vidyārthinīḥ¹
Accusative विद्यार्थिनीम्
vidyārthinīm
विद्यार्थिन्यौ / विद्यार्थिनी¹
vidyārthinyau / vidyārthinī¹
विद्यार्थिनीः
vidyārthinīḥ
Instrumental विद्यार्थिन्या
vidyārthinyā
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभिः
vidyārthinībhiḥ
Dative विद्यार्थिन्यै
vidyārthinyai
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभ्यः
vidyārthinībhyaḥ
Ablative विद्यार्थिन्याः / विद्यार्थिन्यै²
vidyārthinyāḥ / vidyārthinyai²
विद्यार्थिनीभ्याम्
vidyārthinībhyām
विद्यार्थिनीभ्यः
vidyārthinībhyaḥ
Genitive विद्यार्थिन्याः / विद्यार्थिन्यै²
vidyārthinyāḥ / vidyārthinyai²
विद्यार्थिन्योः
vidyārthinyoḥ
विद्यार्थिनीनाम्
vidyārthinīnām
Locative विद्यार्थिन्याम्
vidyārthinyām
विद्यार्थिन्योः
vidyārthinyoḥ
विद्यार्थिनीषु
vidyārthinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas