शत

Hello, you have come here looking for the meaning of the word शत. In DICTIOUS you will not only get to know all the dictionary meanings for the word शत, but we will also tell you about its etymology, its characteristics and you will know how to say शत in singular and plural. Everything you need to know about the word शत you have here. The definition of the word शत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: शांत

Hindi

Etymology

Borrowed from Sanskrit शत (śata). Doublet of सौ (sau) and सद (sad).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃət̪/,

Numeral

शत (śat) (cardinal)

  1. (literary) hundred
    Synonyms: सौ (sau), (poetic) सद (sad)

Derived terms

References

Sanskrit

Sanskrit numbers (edit)
 ←  90 [a], [b] ←  99 १००
100
1,000  →  100,000  → 
10[a], [b]
    Cardinal: शत (śata)

Alternative scripts

Etymology

From Proto-Indo-Aryan *śatám, from Proto-Indo-Iranian *ćatám, from Proto-Indo-European *ḱm̥tóm. Cognate with Avestan 𐬯𐬀𐬙𐬀 (sata), Ancient Greek ἑκατόν (hekatón), Latin centum, Old Church Slavonic съто (sŭto), Lithuanian šimtas, Tocharian A känt, Old English hundred (whence English hundred), Finnish sata (borrowing from Indo-Iranian).

Pronunciation

Numeral

शत (śatán, rarely m, at the end of a compound f(ī)

  1. hundred, used with numerals thus:
    एकाधिकं शतम् (ekā*dhikaṃ śatam) or एकशतम् (eka-śatam)a hundred one, 101
    विंशत्यधिकं शतम् (viṃśaty-adhikaṃ śatam) or विंशं शतम् (viṃśaṃ śatam)a hundred twenty, 120
    शते (śate) or द्वे शते (dve śate) or द्विशतम् (dvi-śatam) or शतद्वयम् (śata-dvayam)200
    त्रीणि शतानि (trīṇi śatāni) or त्रिशतानि (tri-śatāni) or शतत्रयम् (śata-trayam)300
    षट्शतम् (ṣaṭ-śatam)600
    1. or the compound becomes an ordinal
      द्विशत (dvi-śata)the 200th
      द्विकं शतम् (dvikaṃ śatam), त्रिकं शतम् (trikaṃ śatam)2, 3 per cent
      शतात्पर (śatātpara)beyond a hundred, exceeding 100
    2. the counted object is added either in the genitive, or in the same case as śata, or at the beginning of a compound
      शतम् पितरः (śatam pitaraḥ) or शतम् पितॄणाम् (śatam pitṝṇām) or पितृशतम् (pitṛ-śatam)a hundred ancestors
    3. rarely śatam is used as an indeclinable with an instrumental
      एषायुक्त परावतः सूर्यस्योदयनादधि |
      शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ||
      eṣāyukta parāvataḥ sūryasyodayanādadhi |
      śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān ||
      This Dawn hath yoked her steeds afar, beyond the rising of the Sun:
      Borne on a hundred chariots she, auspicious Dawn, advances on her way to Men.
    4. rarely occurs a masculine form in plural e.g. पञ्चशता रथान् (pañca-śatā rathān)
    5. and śata n rarely in compounds of the following kind:
      चतुर्वर्षशतम् (catur-varṣa-śatam) or चतुर्वर्षशतानि (catur-varṣa-śatamtāni)400 years
  2. any very large number
    शतपत्त्र (śata-pattra)a hundred leaves etc.

Declension

Neuter a-stem declension of शत (śatá)
Singular Dual Plural
Nominative शतम्
śatám
शते
śaté
शतानि / शता¹
śatā́ni / śatā́¹
Vocative शत
śáta
शते
śáte
शतानि / शता¹
śátāni / śátā¹
Accusative शतम्
śatám
शते
śaté
शतानि / शता¹
śatā́ni / śatā́¹
Instrumental शतेन
śaténa
शताभ्याम्
śatā́bhyām
शतैः / शतेभिः¹
śataíḥ / śatébhiḥ¹
Dative शताय
śatā́ya
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Ablative शतात्
śatā́t
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Genitive शतस्य
śatásya
शतयोः
śatáyoḥ
शतानाम्
śatā́nām
Locative शते
śaté
शतयोः
śatáyoḥ
शतेषु
śatéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of शत (śatá)
Singular Dual Plural
Nominative शतः
śatáḥ
शतौ / शता¹
śataú / śatā́¹
शताः / शतासः¹
śatā́ḥ / śatā́saḥ¹
Vocative शत
śáta
शतौ / शता¹
śátau / śátā¹
शताः / शतासः¹
śátāḥ / śátāsaḥ¹
Accusative शतम्
śatám
शतौ / शता¹
śataú / śatā́¹
शतान्
śatā́n
Instrumental शतेन
śaténa
शताभ्याम्
śatā́bhyām
शतैः / शतेभिः¹
śataíḥ / śatébhiḥ¹
Dative शताय
śatā́ya
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Ablative शतात्
śatā́t
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Genitive शतस्य
śatásya
शतयोः
śatáyoḥ
शतानाम्
śatā́nām
Locative शते
śaté
शतयोः
śatáyoḥ
शतेषु
śatéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शती (śatī)
Singular Dual Plural
Nominative शती
śatī
शत्यौ / शती¹
śatyau / śatī¹
शत्यः / शतीः¹
śatyaḥ / śatīḥ¹
Vocative शति
śati
शत्यौ / शती¹
śatyau / śatī¹
शत्यः / शतीः¹
śatyaḥ / śatīḥ¹
Accusative शतीम्
śatīm
शत्यौ / शती¹
śatyau / śatī¹
शतीः
śatīḥ
Instrumental शत्या
śatyā
शतीभ्याम्
śatībhyām
शतीभिः
śatībhiḥ
Dative शत्यै
śatyai
शतीभ्याम्
śatībhyām
शतीभ्यः
śatībhyaḥ
Ablative शत्याः / शत्यै²
śatyāḥ / śatyai²
शतीभ्याम्
śatībhyām
शतीभ्यः
śatībhyaḥ
Genitive शत्याः / शत्यै²
śatyāḥ / śatyai²
शत्योः
śatyoḥ
शतीनाम्
śatīnām
Locative शत्याम्
śatyām
शत्योः
śatyoḥ
शतीषु
śatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

See also

References