शूर

Hello, you have come here looking for the meaning of the word शूर. In DICTIOUS you will not only get to know all the dictionary meanings for the word शूर, but we will also tell you about its etymology, its characteristics and you will know how to say शूर in singular and plural. Everything you need to know about the word शूर you have here. The definition of the word शूर will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशूर, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit शूर (śūra).

Pronunciation

Noun

शूर (śūrm

  1. warrior, hero
    Synonyms: वीर (vīr), बहादुर (bahādur)

Declension

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ćuHrás (strong), from Proto-Indo-European *ḱewh₁- (to be strong, to swell). Cognate with Avestan 𐬯𐬏𐬭𐬀 (sūra), Middle Persian swl (sūr), Ancient Greek κύριος (kúrios).

Pronunciation

Adjective

शूर (śū́ra) stem (root शू)

  1. strong, powerful, valiant, heroic, brave
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.2.25:
      पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य।
      सोमं॑ वी॒राय॒ शूरा॑य
      pányampanyamítsotāra ā́ dhāvata mádyāya.
      sómaṃ vīrā́ya śū́rāya.
      Hasten, offerers of the libation, (to present) the glorious Soma to the valiant, the hero (Indra), for (his) exhilaration.

Declension

Masculine a-stem declension of शूर (śū́ra)
Singular Dual Plural
Nominative शूरः
śū́raḥ
शूरौ / शूरा¹
śū́rau / śū́rā¹
शूराः / शूरासः¹
śū́rāḥ / śū́rāsaḥ¹
Vocative शूर
śū́ra
शूरौ / शूरा¹
śū́rau / śū́rā¹
शूराः / शूरासः¹
śū́rāḥ / śū́rāsaḥ¹
Accusative शूरम्
śū́ram
शूरौ / शूरा¹
śū́rau / śū́rā¹
शूरान्
śū́rān
Instrumental शूरेण
śū́reṇa
शूराभ्याम्
śū́rābhyām
शूरैः / शूरेभिः¹
śū́raiḥ / śū́rebhiḥ¹
Dative शूराय
śū́rāya
शूराभ्याम्
śū́rābhyām
शूरेभ्यः
śū́rebhyaḥ
Ablative शूरात्
śū́rāt
शूराभ्याम्
śū́rābhyām
शूरेभ्यः
śū́rebhyaḥ
Genitive शूरस्य
śū́rasya
शूरयोः
śū́rayoḥ
शूराणाम्
śū́rāṇām
Locative शूरे
śū́re
शूरयोः
śū́rayoḥ
शूरेषु
śū́reṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शूरा (śū́rā)
Singular Dual Plural
Nominative शूरा
śū́rā
शूरे
śū́re
शूराः
śū́rāḥ
Vocative शूरे
śū́re
शूरे
śū́re
शूराः
śū́rāḥ
Accusative शूराम्
śū́rām
शूरे
śū́re
शूराः
śū́rāḥ
Instrumental शूरया / शूरा¹
śū́rayā / śū́rā¹
शूराभ्याम्
śū́rābhyām
शूराभिः
śū́rābhiḥ
Dative शूरायै
śū́rāyai
शूराभ्याम्
śū́rābhyām
शूराभ्यः
śū́rābhyaḥ
Ablative शूरायाः / शूरायै²
śū́rāyāḥ / śū́rāyai²
शूराभ्याम्
śū́rābhyām
शूराभ्यः
śū́rābhyaḥ
Genitive शूरायाः / शूरायै²
śū́rāyāḥ / śū́rāyai²
शूरयोः
śū́rayoḥ
शूराणाम्
śū́rāṇām
Locative शूरायाम्
śū́rāyām
शूरयोः
śū́rayoḥ
शूरासु
śū́rāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शूर (śū́ra)
Singular Dual Plural
Nominative शूरम्
śū́ram
शूरे
śū́re
शूराणि / शूरा¹
śū́rāṇi / śū́rā¹
Vocative शूर
śū́ra
शूरे
śū́re
शूराणि / शूरा¹
śū́rāṇi / śū́rā¹
Accusative शूरम्
śū́ram
शूरे
śū́re
शूराणि / शूरा¹
śū́rāṇi / śū́rā¹
Instrumental शूरेण
śū́reṇa
शूराभ्याम्
śū́rābhyām
शूरैः / शूरेभिः¹
śū́raiḥ / śū́rebhiḥ¹
Dative शूराय
śū́rāya
शूराभ्याम्
śū́rābhyām
शूरेभ्यः
śū́rebhyaḥ
Ablative शूरात्
śū́rāt
शूराभ्याम्
śū́rābhyām
शूरेभ्यः
śū́rebhyaḥ
Genitive शूरस्य
śū́rasya
शूरयोः
śū́rayoḥ
शूराणाम्
śū́rāṇām
Locative शूरे
śū́re
शूरयोः
śū́rayoḥ
शूरेषु
śū́reṣu
Notes
  • ¹Vedic

Derived terms

Descendants

  • Pali: sūra
  • Hindi: शूर (śūr)
  • Old Javanese: śūra

Noun

शूर (śū́ra) stemm

  1. a strong man, warrior, hero

Declension

Masculine a-stem declension of शूर (śū́ra)
Singular Dual Plural
Nominative शूरः
śū́raḥ
शूरौ / शूरा¹
śū́rau / śū́rā¹
शूराः / शूरासः¹
śū́rāḥ / śū́rāsaḥ¹
Vocative शूर
śū́ra
शूरौ / शूरा¹
śū́rau / śū́rā¹
शूराः / शूरासः¹
śū́rāḥ / śū́rāsaḥ¹
Accusative शूरम्
śū́ram
शूरौ / शूरा¹
śū́rau / śū́rā¹
शूरान्
śū́rān
Instrumental शूरेण
śū́reṇa
शूराभ्याम्
śū́rābhyām
शूरैः / शूरेभिः¹
śū́raiḥ / śū́rebhiḥ¹
Dative शूराय
śū́rāya
शूराभ्याम्
śū́rābhyām
शूरेभ्यः
śū́rebhyaḥ
Ablative शूरात्
śū́rāt
शूराभ्याम्
śū́rābhyām
शूरेभ्यः
śū́rebhyaḥ
Genitive शूरस्य
śū́rasya
शूरयोः
śū́rayoḥ
शूराणाम्
śū́rāṇām
Locative शूरे
śū́re
शूरयोः
śū́rayoḥ
शूरेषु
śū́reṣu
Notes
  • ¹Vedic