शैशव

Hello, you have come here looking for the meaning of the word शैशव. In DICTIOUS you will not only get to know all the dictionary meanings for the word शैशव, but we will also tell you about its etymology, its characteristics and you will know how to say शैशव in singular and plural. Everything you need to know about the word शैशव you have here. The definition of the word शैशव will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशैशव, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit शैशव (śaiśava).

Pronunciation

Adjective

शैशव (śaiśav) (indeclinable)

  1. childish
    Synonym: बाल्य (bālya)

Noun

शैशव (śaiśavm

  1. infancy, childhood
    Synonyms: बचपन (bacpan), बाल्यकाल (bālyakāl)

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of शिशु (śiśu).

Pronunciation

Adjective

शैशव (śaiśava) stem

  1. childish

Declension

Masculine a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवः
śaiśavaḥ
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Vocative शैशव
śaiśava
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Accusative शैशवम्
śaiśavam
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवान्
śaiśavān
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शैशवा (śaiśavā)
Singular Dual Plural
Nominative शैशवा
śaiśavā
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Vocative शैशवे
śaiśave
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Accusative शैशवाम्
śaiśavām
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Instrumental शैशवया / शैशवा¹
śaiśavayā / śaiśavā¹
शैशवाभ्याम्
śaiśavābhyām
शैशवाभिः
śaiśavābhiḥ
Dative शैशवायै
śaiśavāyai
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Ablative शैशवायाः / शैशवायै²
śaiśavāyāḥ / śaiśavāyai²
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Genitive शैशवायाः / शैशवायै²
śaiśavāyāḥ / śaiśavāyai²
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवायाम्
śaiśavāyām
शैशवयोः
śaiśavayoḥ
शैशवासु
śaiśavāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocative शैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

Noun

शैशव (śaiśava) stemn

  1. childhood, infancy, pupilage, the period under age sixteen
  2. childishness, stupidity
  3. name of various sāmans

Declension

Neuter a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocative शैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

References