श्चन्द्र

Hello, you have come here looking for the meaning of the word श्चन्द्र. In DICTIOUS you will not only get to know all the dictionary meanings for the word श्चन्द्र, but we will also tell you about its etymology, its characteristics and you will know how to say श्चन्द्र in singular and plural. Everything you need to know about the word श्चन्द्र you have here. The definition of the word श्चन्द्र will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofश्चन्द्र, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-Aryan *(s)ćandrás, from Proto-Indo-Iranian *(s)čandrás, from Proto-Indo-European *(s)kand- (to glow, shine). Doublet of चन्द्र (candrá); see there for more.

Pronunciation

Adjective

श्चन्द्र (ścandrá) stem

  1. (only in compounds) shining, radiant
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.35.4:
      स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः ।
      पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥
      sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ.
      pīpihīṣaḥ sudughāmindra dhenuṃ bharadvājeṣu suruco rurucyāḥ.
      Grant to the Singer food with store of cattle, splendid with horses and the fame of riches.
      Send food to swell the milch-cow good at milking: bright be its shine among the Bharadvajas.

Inflection

Masculine a-stem declension of श्चन्द्र (ścandrá)
Singular Dual Plural
Nominative श्चन्द्रः
ścandráḥ
श्चन्द्रौ / श्चन्द्रा¹
ścandraú / ścandrā́¹
श्चन्द्राः / श्चन्द्रासः¹
ścandrā́ḥ / ścandrā́saḥ¹
Vocative श्चन्द्र
ścándra
श्चन्द्रौ / श्चन्द्रा¹
ścándrau / ścándrā¹
श्चन्द्राः / श्चन्द्रासः¹
ścándrāḥ / ścándrāsaḥ¹
Accusative श्चन्द्रम्
ścandrám
श्चन्द्रौ / श्चन्द्रा¹
ścandraú / ścandrā́¹
श्चन्द्रान्
ścandrā́n
Instrumental श्चन्द्रेण
ścandréṇa
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रैः / श्चन्द्रेभिः¹
ścandraíḥ / ścandrébhiḥ¹
Dative श्चन्द्राय
ścandrā́ya
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Ablative श्चन्द्रात्
ścandrā́t
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Genitive श्चन्द्रस्य
ścandrásya
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्राणाम्
ścandrā́ṇām
Locative श्चन्द्रे
ścandré
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्रेषु
ścandréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्चन्द्रा (ścandrā́)
Singular Dual Plural
Nominative श्चन्द्रा
ścandrā́
श्चन्द्रे
ścandré
श्चन्द्राः
ścandrā́ḥ
Vocative श्चन्द्रे
ścándre
श्चन्द्रे
ścándre
श्चन्द्राः
ścándrāḥ
Accusative श्चन्द्राम्
ścandrā́m
श्चन्द्रे
ścandré
श्चन्द्राः
ścandrā́ḥ
Instrumental श्चन्द्रया / श्चन्द्रा¹
ścandráyā / ścandrā́¹
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्राभिः
ścandrā́bhiḥ
Dative श्चन्द्रायै
ścandrā́yai
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्राभ्यः
ścandrā́bhyaḥ
Ablative श्चन्द्रायाः / श्चन्द्रायै²
ścandrā́yāḥ / ścandrā́yai²
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्राभ्यः
ścandrā́bhyaḥ
Genitive श्चन्द्रायाः / श्चन्द्रायै²
ścandrā́yāḥ / ścandrā́yai²
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्राणाम्
ścandrā́ṇām
Locative श्चन्द्रायाम्
ścandrā́yām
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्रासु
ścandrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्चन्द्र (ścandrá)
Singular Dual Plural
Nominative श्चन्द्रम्
ścandrám
श्चन्द्रे
ścandré
श्चन्द्राणि / श्चन्द्रा¹
ścandrā́ṇi / ścandrā́¹
Vocative श्चन्द्र
ścándra
श्चन्द्रे
ścándre
श्चन्द्राणि / श्चन्द्रा¹
ścándrāṇi / ścándrā¹
Accusative श्चन्द्रम्
ścandrám
श्चन्द्रे
ścandré
श्चन्द्राणि / श्चन्द्रा¹
ścandrā́ṇi / ścandrā́¹
Instrumental श्चन्द्रेण
ścandréṇa
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रैः / श्चन्द्रेभिः¹
ścandraíḥ / ścandrébhiḥ¹
Dative श्चन्द्राय
ścandrā́ya
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Ablative श्चन्द्रात्
ścandrā́t
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Genitive श्चन्द्रस्य
ścandrásya
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्राणाम्
ścandrā́ṇām
Locative श्चन्द्रे
ścandré
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्रेषु
ścandréṣu
Notes
  • ¹Vedic

Derived terms

References