श्वान

Hello, you have come here looking for the meaning of the word श्वान. In DICTIOUS you will not only get to know all the dictionary meanings for the word श्वान, but we will also tell you about its etymology, its characteristics and you will know how to say श्वान in singular and plural. Everything you need to know about the word श्वान you have here. The definition of the word श्वान will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofश्वान, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

PIE word
*ḱwṓ

Learned borrowing from Sanskrit श्वान (śvāna).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃʋɑːn/,

Noun

Hindi Wikipedia has an article on:
Wikipedia hi

श्वान (śvānm (feminine श्वानी)

  1. (formal) a dog; hound
    Synonyms: कुत्ता (kuttā), कुक्कुर (kukkur), श्वा (śvā)

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

PIE word
*ḱwṓ

Vṛddhi derivative of श्वन् (śván).

Pronunciation

Adjective

श्वान (śvāna) stem

  1. relating to or coming from a dog

Declension

Masculine a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानः
śvānaḥ
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Vocative श्वान
śvāna
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Accusative श्वानम्
śvānam
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानान्
śvānān
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of श्वानी (śvānī)
Singular Dual Plural
Nominative श्वानी
śvānī
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Vocative श्वानि
śvāni
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Accusative श्वानीम्
śvānīm
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वानीः
śvānīḥ
Instrumental श्वान्या
śvānyā
श्वानीभ्याम्
śvānībhyām
श्वानीभिः
śvānībhiḥ
Dative श्वान्यै
śvānyai
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Ablative श्वान्याः / श्वान्यै²
śvānyāḥ / śvānyai²
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Genitive श्वान्याः / श्वान्यै²
śvānyāḥ / śvānyai²
श्वान्योः
śvānyoḥ
श्वानीनाम्
śvānīnām
Locative श्वान्याम्
śvānyām
श्वान्योः
śvānyoḥ
श्वानीषु
śvānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानम्
śvānam
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Vocative श्वान
śvāna
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Accusative श्वानम्
śvānam
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic

Noun

श्वान (śvāna) stemm (feminine श्वानी)

  1. a dog
    Synonyms: see Thesaurus:श्वान

Declension

Masculine a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानः
śvānaḥ
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Vocative श्वान
śvāna
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Accusative श्वानम्
śvānam
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानान्
śvānān
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic

Descendants

Further reading