सज्जित

Hello, you have come here looking for the meaning of the word सज्जित. In DICTIOUS you will not only get to know all the dictionary meanings for the word सज्जित, but we will also tell you about its etymology, its characteristics and you will know how to say सज्जित in singular and plural. Everything you need to know about the word सज्जित you have here. The definition of the word सज्जित will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसज्जित, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit सज्जित (sajjita).

Pronunciation

Adjective

सज्जित (sajjit) (indeclinable)

  1. (rare, formal) decorated, adorned
  2. equipped

Derived terms

References

Sanskrit

Alternative scripts

Etymology

Derived from the root सज्ज् (sajj) +‎ -इत (-ita).

Pronunciation

Adjective

सज्जित (sajjita) stem

  1. fastened or attached to, fixed upon
  2. equipped, prepared, ready to or for
  3. dressed, ornamented, decorated
  4. strung (as a bow)

Declension

Masculine a-stem declension of सज्जित (sajjita)
Singular Dual Plural
Nominative सज्जितः
sajjitaḥ
सज्जितौ / सज्जिता¹
sajjitau / sajjitā¹
सज्जिताः / सज्जितासः¹
sajjitāḥ / sajjitāsaḥ¹
Vocative सज्जित
sajjita
सज्जितौ / सज्जिता¹
sajjitau / sajjitā¹
सज्जिताः / सज्जितासः¹
sajjitāḥ / sajjitāsaḥ¹
Accusative सज्जितम्
sajjitam
सज्जितौ / सज्जिता¹
sajjitau / sajjitā¹
सज्जितान्
sajjitān
Instrumental सज्जितेन
sajjitena
सज्जिताभ्याम्
sajjitābhyām
सज्जितैः / सज्जितेभिः¹
sajjitaiḥ / sajjitebhiḥ¹
Dative सज्जिताय
sajjitāya
सज्जिताभ्याम्
sajjitābhyām
सज्जितेभ्यः
sajjitebhyaḥ
Ablative सज्जितात्
sajjitāt
सज्जिताभ्याम्
sajjitābhyām
सज्जितेभ्यः
sajjitebhyaḥ
Genitive सज्जितस्य
sajjitasya
सज्जितयोः
sajjitayoḥ
सज्जितानाम्
sajjitānām
Locative सज्जिते
sajjite
सज्जितयोः
sajjitayoḥ
सज्जितेषु
sajjiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सज्जिता (sajjitā)
Singular Dual Plural
Nominative सज्जिता
sajjitā
सज्जिते
sajjite
सज्जिताः
sajjitāḥ
Vocative सज्जिते
sajjite
सज्जिते
sajjite
सज्जिताः
sajjitāḥ
Accusative सज्जिताम्
sajjitām
सज्जिते
sajjite
सज्जिताः
sajjitāḥ
Instrumental सज्जितया / सज्जिता¹
sajjitayā / sajjitā¹
सज्जिताभ्याम्
sajjitābhyām
सज्जिताभिः
sajjitābhiḥ
Dative सज्जितायै
sajjitāyai
सज्जिताभ्याम्
sajjitābhyām
सज्जिताभ्यः
sajjitābhyaḥ
Ablative सज्जितायाः / सज्जितायै²
sajjitāyāḥ / sajjitāyai²
सज्जिताभ्याम्
sajjitābhyām
सज्जिताभ्यः
sajjitābhyaḥ
Genitive सज्जितायाः / सज्जितायै²
sajjitāyāḥ / sajjitāyai²
सज्जितयोः
sajjitayoḥ
सज्जितानाम्
sajjitānām
Locative सज्जितायाम्
sajjitāyām
सज्जितयोः
sajjitayoḥ
सज्जितासु
sajjitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सज्जित (sajjita)
Singular Dual Plural
Nominative सज्जितम्
sajjitam
सज्जिते
sajjite
सज्जितानि / सज्जिता¹
sajjitāni / sajjitā¹
Vocative सज्जित
sajjita
सज्जिते
sajjite
सज्जितानि / सज्जिता¹
sajjitāni / sajjitā¹
Accusative सज्जितम्
sajjitam
सज्जिते
sajjite
सज्जितानि / सज्जिता¹
sajjitāni / sajjitā¹
Instrumental सज्जितेन
sajjitena
सज्जिताभ्याम्
sajjitābhyām
सज्जितैः / सज्जितेभिः¹
sajjitaiḥ / sajjitebhiḥ¹
Dative सज्जिताय
sajjitāya
सज्जिताभ्याम्
sajjitābhyām
सज्जितेभ्यः
sajjitebhyaḥ
Ablative सज्जितात्
sajjitāt
सज्जिताभ्याम्
sajjitābhyām
सज्जितेभ्यः
sajjitebhyaḥ
Genitive सज्जितस्य
sajjitasya
सज्जितयोः
sajjitayoḥ
सज्जितानाम्
sajjitānām
Locative सज्जिते
sajjite
सज्जितयोः
sajjitayoḥ
सज्जितेषु
sajjiteṣu
Notes
  • ¹Vedic

References