सन्न

Hello, you have come here looking for the meaning of the word सन्न. In DICTIOUS you will not only get to know all the dictionary meanings for the word सन्न, but we will also tell you about its etymology, its characteristics and you will know how to say सन्न in singular and plural. Everything you need to know about the word सन्न you have here. The definition of the word सन्न will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसन्न, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *s₁ₔd-nó-s (seated, set down), from *sed- (to sit, settle).

Pronunciation

Adjective

सन्न (sanná) stem

  1. set down, deposited, contained within, sunk
    • c. 700 BCE, Śatapatha Brāhmaṇa 12.6.1.33:
      अथ यदि नाराशंसेषु सन्नः किंचिदापद्येत। पितृभ्यो नाराशंसेभ्यः स्वाहेति जुहुयात्।
      átha yádi nā́rā́śaṃseṣu sannáḥ kíṃcidā́pádyeta. pitṛ́bhyo nā́rā́śaṃsébhyaḥ svā́héti juhuyā́t.
      And if (his Soma) were to meet with any mishap when contained within the Nârâsamsa , let him perform an oblation with, "To the Nârâsamsa Fathers hail!"
  2. depressed, low, languid, exhausted
  3. perished, dead, decayed

Declension

Masculine a-stem declension of सन्न (sanná)
Singular Dual Plural
Nominative सन्नः
sannáḥ
सन्नौ / सन्ना¹
sannaú / sannā́¹
सन्नाः / सन्नासः¹
sannā́ḥ / sannā́saḥ¹
Vocative सन्न
sánna
सन्नौ / सन्ना¹
sánnau / sánnā¹
सन्नाः / सन्नासः¹
sánnāḥ / sánnāsaḥ¹
Accusative सन्नम्
sannám
सन्नौ / सन्ना¹
sannaú / sannā́¹
सन्नान्
sannā́n
Instrumental सन्नेन
sannéna
सन्नाभ्याम्
sannā́bhyām
सन्नैः / सन्नेभिः¹
sannaíḥ / sannébhiḥ¹
Dative सन्नाय
sannā́ya
सन्नाभ्याम्
sannā́bhyām
सन्नेभ्यः
sannébhyaḥ
Ablative सन्नात्
sannā́t
सन्नाभ्याम्
sannā́bhyām
सन्नेभ्यः
sannébhyaḥ
Genitive सन्नस्य
sannásya
सन्नयोः
sannáyoḥ
सन्नानाम्
sannā́nām
Locative सन्ने
sanné
सन्नयोः
sannáyoḥ
सन्नेषु
sannéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सन्ना (sannā́)
Singular Dual Plural
Nominative सन्ना
sannā́
सन्ने
sanné
सन्नाः
sannā́ḥ
Vocative सन्ने
sánne
सन्ने
sánne
सन्नाः
sánnāḥ
Accusative सन्नाम्
sannā́m
सन्ने
sanné
सन्नाः
sannā́ḥ
Instrumental सन्नया / सन्ना¹
sannáyā / sannā́¹
सन्नाभ्याम्
sannā́bhyām
सन्नाभिः
sannā́bhiḥ
Dative सन्नायै
sannā́yai
सन्नाभ्याम्
sannā́bhyām
सन्नाभ्यः
sannā́bhyaḥ
Ablative सन्नायाः / सन्नायै²
sannā́yāḥ / sannā́yai²
सन्नाभ्याम्
sannā́bhyām
सन्नाभ्यः
sannā́bhyaḥ
Genitive सन्नायाः / सन्नायै²
sannā́yāḥ / sannā́yai²
सन्नयोः
sannáyoḥ
सन्नानाम्
sannā́nām
Locative सन्नायाम्
sannā́yām
सन्नयोः
sannáyoḥ
सन्नासु
sannā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सन्न (sanná)
Singular Dual Plural
Nominative सन्नम्
sannám
सन्ने
sanné
सन्नानि / सन्ना¹
sannā́ni / sannā́¹
Vocative सन्न
sánna
सन्ने
sánne
सन्नानि / सन्ना¹
sánnāni / sánnā¹
Accusative सन्नम्
sannám
सन्ने
sanné
सन्नानि / सन्ना¹
sannā́ni / sannā́¹
Instrumental सन्नेन
sannéna
सन्नाभ्याम्
sannā́bhyām
सन्नैः / सन्नेभिः¹
sannaíḥ / sannébhiḥ¹
Dative सन्नाय
sannā́ya
सन्नाभ्याम्
sannā́bhyām
सन्नेभ्यः
sannébhyaḥ
Ablative सन्नात्
sannā́t
सन्नाभ्याम्
sannā́bhyām
सन्नेभ्यः
sannébhyaḥ
Genitive सन्नस्य
sannásya
सन्नयोः
sannáyoḥ
सन्नानाम्
sannā́nām
Locative सन्ने
sanné
सन्नयोः
sannáyoḥ
सन्नेषु
sannéṣu
Notes
  • ¹Vedic

Further reading