समर्पित

Hello, you have come here looking for the meaning of the word समर्पित. In DICTIOUS you will not only get to know all the dictionary meanings for the word समर्पित, but we will also tell you about its etymology, its characteristics and you will know how to say समर्पित in singular and plural. Everything you need to know about the word समर्पित you have here. The definition of the word समर्पित will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसमर्पित, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Inherited from Sanskrit समर्पित (samarpita).

Pronunciation

Adjective

समर्पित (samarpit) (indeclinable)

  1. dedicated, committed
  2. given
  3. consigned

References

Sanskrit

Alternative scripts

Etymology

सम्- (sam-) +‎ अर्पित (arpita).

Pronunciation

Adjective

समर्पित (samarpita) stem

  1. thrown or hurled at, etc.
  2. placed or fixed in or on, made over or consigned to
  3. restored
  4. filled with

Declension

Masculine a-stem declension of समर्पित
Nom. sg. समर्पितः (samarpitaḥ)
Gen. sg. समर्पितस्य (samarpitasya)
Singular Dual Plural
Nominative समर्पितः (samarpitaḥ) समर्पितौ (samarpitau) समर्पिताः (samarpitāḥ)
Vocative समर्पित (samarpita) समर्पितौ (samarpitau) समर्पिताः (samarpitāḥ)
Accusative समर्पितम् (samarpitam) समर्पितौ (samarpitau) समर्पितान् (samarpitān)
Instrumental समर्पितेन (samarpitena) समर्पिताभ्याम् (samarpitābhyām) समर्पितैः (samarpitaiḥ)
Dative समर्पिताय (samarpitāya) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Ablative समर्पितात् (samarpitāt) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Genitive समर्पितस्य (samarpitasya) समर्पितयोः (samarpitayoḥ) समर्पितानाम् (samarpitānām)
Locative समर्पिते (samarpite) समर्पितयोः (samarpitayoḥ) समर्पितेषु (samarpiteṣu)
Feminine ā-stem declension of समर्पित
Nom. sg. समर्पिता (samarpitā)
Gen. sg. समर्पितायाः (samarpitāyāḥ)
Singular Dual Plural
Nominative समर्पिता (samarpitā) समर्पिते (samarpite) समर्पिताः (samarpitāḥ)
Vocative समर्पिते (samarpite) समर्पिते (samarpite) समर्पिताः (samarpitāḥ)
Accusative समर्पिताम् (samarpitām) समर्पिते (samarpite) समर्पिताः (samarpitāḥ)
Instrumental समर्पितया (samarpitayā) समर्पिताभ्याम् (samarpitābhyām) समर्पिताभिः (samarpitābhiḥ)
Dative समर्पितायै (samarpitāyai) समर्पिताभ्याम् (samarpitābhyām) समर्पिताभ्यः (samarpitābhyaḥ)
Ablative समर्पितायाः (samarpitāyāḥ) समर्पिताभ्याम् (samarpitābhyām) समर्पिताभ्यः (samarpitābhyaḥ)
Genitive समर्पितायाः (samarpitāyāḥ) समर्पितयोः (samarpitayoḥ) समर्पितानाम् (samarpitānām)
Locative समर्पितायाम् (samarpitāyām) समर्पितयोः (samarpitayoḥ) समर्पितासु (samarpitāsu)
Neuter a-stem declension of समर्पित
Nom. sg. समर्पितम् (samarpitam)
Gen. sg. समर्पितस्य (samarpitasya)
Singular Dual Plural
Nominative समर्पितम् (samarpitam) समर्पिते (samarpite) समर्पितानि (samarpitāni)
Vocative समर्पित (samarpita) समर्पिते (samarpite) समर्पितानि (samarpitāni)
Accusative समर्पितम् (samarpitam) समर्पिते (samarpite) समर्पितानि (samarpitāni)
Instrumental समर्पितेन (samarpitena) समर्पिताभ्याम् (samarpitābhyām) समर्पितैः (samarpitaiḥ)
Dative समर्पिताय (samarpitāya) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Ablative समर्पितात् (samarpitāt) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Genitive समर्पितस्य (samarpitasya) समर्पितयोः (samarpitayoḥ) समर्पितानाम् (samarpitānām)
Locative समर्पिते (samarpite) समर्पितयोः (samarpitayoḥ) समर्पितेषु (samarpiteṣu)

References