साधारण

Hello, you have come here looking for the meaning of the word साधारण. In DICTIOUS you will not only get to know all the dictionary meanings for the word साधारण, but we will also tell you about its etymology, its characteristics and you will know how to say साधारण in singular and plural. Everything you need to know about the word साधारण you have here. The definition of the word साधारण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसाधारण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit साधारण (sādhāraṇa).

Pronunciation

Adjective

साधारण (sādhāraṇ) (indeclinable, Urdu spelling سادھارن)

  1. ordinary, normal
  2. common, general
  3. usual
    Synonyms: सामान्य (sāmānya), आम (ām)
    Antonyms: ख़ास (xās), विशेष (viśeṣ), असाधारण (asādhāraṇ)

Sanskrit

Adjective

साधारण (sādhāraṇa)

  1. common, ordinary
  2. "having or resting on the same support or basis", belonging or applicable to many or all, general, common to all, universal, common to (genitive, dative, instrumental with and without सह (saha), or compound)
  3. like, equal or similar to (instrumental or compound)
  4. behaving alike
  5. having something of two opposite properties, occupying a middle position, mean (between two extremes e.g. "neither too dry nor too wet", "neither too cool nor too hot")
  6. (logic) belonging to more than the one instance alleged (one of the three divisions of the fallacy called अनैकान्तिक (anaikāntika))
  7. generic

Declension

Masculine a-stem declension of साधारण (sādhāraṇa)
Singular Dual Plural
Nominative साधारणः
sādhāraṇaḥ
साधारणौ / साधारणा¹
sādhāraṇau / sādhāraṇā¹
साधारणाः / साधारणासः¹
sādhāraṇāḥ / sādhāraṇāsaḥ¹
Vocative साधारण
sādhāraṇa
साधारणौ / साधारणा¹
sādhāraṇau / sādhāraṇā¹
साधारणाः / साधारणासः¹
sādhāraṇāḥ / sādhāraṇāsaḥ¹
Accusative साधारणम्
sādhāraṇam
साधारणौ / साधारणा¹
sādhāraṇau / sādhāraṇā¹
साधारणान्
sādhāraṇān
Instrumental साधारणेन
sādhāraṇena
साधारणाभ्याम्
sādhāraṇābhyām
साधारणैः / साधारणेभिः¹
sādhāraṇaiḥ / sādhāraṇebhiḥ¹
Dative साधारणाय
sādhāraṇāya
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Ablative साधारणात्
sādhāraṇāt
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Genitive साधारणस्य
sādhāraṇasya
साधारणयोः
sādhāraṇayoḥ
साधारणानाम्
sādhāraṇānām
Locative साधारणे
sādhāraṇe
साधारणयोः
sādhāraṇayoḥ
साधारणेषु
sādhāraṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of साधारणा (sādhāraṇā)
Singular Dual Plural
Nominative साधारणा
sādhāraṇā
साधारणे
sādhāraṇe
साधारणाः
sādhāraṇāḥ
Vocative साधारणे
sādhāraṇe
साधारणे
sādhāraṇe
साधारणाः
sādhāraṇāḥ
Accusative साधारणाम्
sādhāraṇām
साधारणे
sādhāraṇe
साधारणाः
sādhāraṇāḥ
Instrumental साधारणया / साधारणा¹
sādhāraṇayā / sādhāraṇā¹
साधारणाभ्याम्
sādhāraṇābhyām
साधारणाभिः
sādhāraṇābhiḥ
Dative साधारणायै
sādhāraṇāyai
साधारणाभ्याम्
sādhāraṇābhyām
साधारणाभ्यः
sādhāraṇābhyaḥ
Ablative साधारणायाः / साधारणायै²
sādhāraṇāyāḥ / sādhāraṇāyai²
साधारणाभ्याम्
sādhāraṇābhyām
साधारणाभ्यः
sādhāraṇābhyaḥ
Genitive साधारणायाः / साधारणायै²
sādhāraṇāyāḥ / sādhāraṇāyai²
साधारणयोः
sādhāraṇayoḥ
साधारणानाम्
sādhāraṇānām
Locative साधारणायाम्
sādhāraṇāyām
साधारणयोः
sādhāraṇayoḥ
साधारणासु
sādhāraṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साधारण (sādhāraṇa)
Singular Dual Plural
Nominative साधारणम्
sādhāraṇam
साधारणे
sādhāraṇe
साधारणानि / साधारणा¹
sādhāraṇāni / sādhāraṇā¹
Vocative साधारण
sādhāraṇa
साधारणे
sādhāraṇe
साधारणानि / साधारणा¹
sādhāraṇāni / sādhāraṇā¹
Accusative साधारणम्
sādhāraṇam
साधारणे
sādhāraṇe
साधारणानि / साधारणा¹
sādhāraṇāni / sādhāraṇā¹
Instrumental साधारणेन
sādhāraṇena
साधारणाभ्याम्
sādhāraṇābhyām
साधारणैः / साधारणेभिः¹
sādhāraṇaiḥ / sādhāraṇebhiḥ¹
Dative साधारणाय
sādhāraṇāya
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Ablative साधारणात्
sādhāraṇāt
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Genitive साधारणस्य
sādhāraṇasya
साधारणयोः
sādhāraṇayoḥ
साधारणानाम्
sādhāraṇānām
Locative साधारणे
sādhāraṇe
साधारणयोः
sādhāraṇayoḥ
साधारणेषु
sādhāraṇeṣu
Notes
  • ¹Vedic

Noun

साधारण (sādhāraṇa) stemm

  1. name of the 44th (or 18th) year of Jupiter's cycle of 60 years
  2. a twig of bamboo (perhaps used as a bolt)
  3. (or n?) name of a Nyaya work by गादधर (Gādadhara)

Declension

Masculine a-stem declension of साधारण (sādhāraṇa)
Singular Dual Plural
Nominative साधारणः
sādhāraṇaḥ
साधारणौ / साधारणा¹
sādhāraṇau / sādhāraṇā¹
साधारणाः / साधारणासः¹
sādhāraṇāḥ / sādhāraṇāsaḥ¹
Vocative साधारण
sādhāraṇa
साधारणौ / साधारणा¹
sādhāraṇau / sādhāraṇā¹
साधारणाः / साधारणासः¹
sādhāraṇāḥ / sādhāraṇāsaḥ¹
Accusative साधारणम्
sādhāraṇam
साधारणौ / साधारणा¹
sādhāraṇau / sādhāraṇā¹
साधारणान्
sādhāraṇān
Instrumental साधारणेन
sādhāraṇena
साधारणाभ्याम्
sādhāraṇābhyām
साधारणैः / साधारणेभिः¹
sādhāraṇaiḥ / sādhāraṇebhiḥ¹
Dative साधारणाय
sādhāraṇāya
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Ablative साधारणात्
sādhāraṇāt
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Genitive साधारणस्य
sādhāraṇasya
साधारणयोः
sādhāraṇayoḥ
साधारणानाम्
sādhāraṇānām
Locative साधारणे
sādhāraṇe
साधारणयोः
sādhāraṇayoḥ
साधारणेषु
sādhāraṇeṣu
Notes
  • ¹Vedic

Noun

साधारण (sādhāraṇa) stemn

  1. something in common, a league or alliance with (compound)
  2. a common rule or one generally applicable
  3. a generic property, a character common to all the individuals of a species or to all the species of a genus etc.

Declension

Neuter a-stem declension of साधारण (sādhāraṇa)
Singular Dual Plural
Nominative साधारणम्
sādhāraṇam
साधारणे
sādhāraṇe
साधारणानि / साधारणा¹
sādhāraṇāni / sādhāraṇā¹
Vocative साधारण
sādhāraṇa
साधारणे
sādhāraṇe
साधारणानि / साधारणा¹
sādhāraṇāni / sādhāraṇā¹
Accusative साधारणम्
sādhāraṇam
साधारणे
sādhāraṇe
साधारणानि / साधारणा¹
sādhāraṇāni / sādhāraṇā¹
Instrumental साधारणेन
sādhāraṇena
साधारणाभ्याम्
sādhāraṇābhyām
साधारणैः / साधारणेभिः¹
sādhāraṇaiḥ / sādhāraṇebhiḥ¹
Dative साधारणाय
sādhāraṇāya
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Ablative साधारणात्
sādhāraṇāt
साधारणाभ्याम्
sādhāraṇābhyām
साधारणेभ्यः
sādhāraṇebhyaḥ
Genitive साधारणस्य
sādhāraṇasya
साधारणयोः
sādhāraṇayoḥ
साधारणानाम्
sādhāraṇānām
Locative साधारणे
sādhāraṇe
साधारणयोः
sādhāraṇayoḥ
साधारणेषु
sādhāraṇeṣu
Notes
  • ¹Vedic

Descendants

References