साधु

Hello, you have come here looking for the meaning of the word साधु. In DICTIOUS you will not only get to know all the dictionary meanings for the word साधु, but we will also tell you about its etymology, its characteristics and you will know how to say साधु in singular and plural. Everything you need to know about the word साधु you have here. The definition of the word साधु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसाधु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Hindi Wikipedia has an article on:
Wikipedia hi

Etymology

Borrowed from Sanskrit साधु (sādhú).

Pronunciation

  • (Delhi Hindi) IPA(key): /sɑː.d̪ʱuː/,

Noun

साधु (sādhum

  1. (Hinduism) a sadhu; monk

Declension

References

Pali

Alternative forms

Adjective

साधु

  1. Devanagari script form of sādhu

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *sáHdʰuš.

Pronunciation

Adjective

साधु (sādhú) stem

  1. straight, right
  2. leading straight to a goal, hitting the mark, unerring (as an arrow or thunderbolt)
  3. straightened, not entangled (as threads)
  4. well-disposed, kind, willing, obedient
  5. successful, effective, efficient (as a hymn or prayer)
  6. ready, prepared (as soma)
  7. peaceful, secure
  8. powerful, excellent, good for (locative) or towards (locative, genitive, dative, accusative, with प्रति (prati), अनु (anu), अभि (abhi), परि (pari), or compound)
  9. fit, proper, right
  10. good, virtuous, honourable, righteous
  11. well-born, noble, of honourable or respectable descent
  12. correct, pure
  13. classical (as language)

Declension

Masculine u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधुः
sādhúḥ
साधू
sādhū́
साधवः
sādhávaḥ
Vocative साधो
sā́dho
साधू
sā́dhū
साधवः
sā́dhavaḥ
Accusative साधुम्
sādhúm
साधू
sādhū́
साधून्
sādhū́n
Instrumental साधुना / साध्वा¹
sādhúnā / sādhvā́¹
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधवे / साध्वे¹
sādháve / sādhvè¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधोः / साध्वः¹
sādhóḥ / sādhvàḥ¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधोः / साध्वः¹
sādhóḥ / sādhvàḥ¹
साध्वोः
sādhvóḥ
साधूनाम्
sādhūnā́m
Locative साधौ
sādhaú
साध्वोः
sādhvóḥ
साधुषु
sādhúṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of साध्वी (sādhvī́)
Singular Dual Plural
Nominative साध्वी
sādhvī́
साध्व्यौ / साध्वी¹
sādhvyaù / sādhvī́¹
साध्व्यः / साध्वीः¹
sādhvyàḥ / sādhvī́ḥ¹
Vocative साध्वि
sā́dhvi
साध्व्यौ / साध्वी¹
sā́dhvyau / sā́dhvī¹
साध्व्यः / साध्वीः¹
sā́dhvyaḥ / sā́dhvīḥ¹
Accusative साध्वीम्
sādhvī́m
साध्व्यौ / साध्वी¹
sādhvyaù / sādhvī́¹
साध्वीः
sādhvī́ḥ
Instrumental साध्व्या
sādhvyā́
साध्वीभ्याम्
sādhvī́bhyām
साध्वीभिः
sādhvī́bhiḥ
Dative साध्व्यै
sādhvyaí
साध्वीभ्याम्
sādhvī́bhyām
साध्वीभ्यः
sādhvī́bhyaḥ
Ablative साध्व्याः / साध्व्यै²
sādhvyā́ḥ / sādhvyaí²
साध्वीभ्याम्
sādhvī́bhyām
साध्वीभ्यः
sādhvī́bhyaḥ
Genitive साध्व्याः / साध्व्यै²
sādhvyā́ḥ / sādhvyaí²
साध्व्योः
sādhvyóḥ
साध्वीनाम्
sādhvī́nām
Locative साध्व्याम्
sādhvyā́m
साध्व्योः
sādhvyóḥ
साध्वीषु
sādhvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधु
sādhú
साधुनी
sādhúnī
साधूनि / साधु¹ / साधू¹
sādhū́ni / sādhú¹ / sādhū́¹
Vocative साधु / साधो
sā́dhu / sā́dho
साधुनी
sā́dhunī
साधूनि / साधु¹ / साधू¹
sā́dhūni / sā́dhu¹ / sā́dhū¹
Accusative साधु
sādhú
साधुनी
sādhúnī
साधूनि / साधु¹ / साधू¹
sādhū́ni / sādhú¹ / sādhū́¹
Instrumental साधुना / साध्वा¹
sādhúnā / sādhvā́¹
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधुने / साधवे¹ / साध्वे¹
sādhúne / sādháve¹ / sādhvè¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधुनः / साधोः¹ / साध्वः¹
sādhúnaḥ / sādhóḥ¹ / sādhvàḥ¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधुनः / साधोः¹ / साध्वः¹
sādhúnaḥ / sādhóḥ¹ / sādhvàḥ¹
साधुनोः
sādhúnoḥ
साधूनाम्
sādhūnā́m
Locative साधुनि / साधौ¹
sādhúni / sādhaú¹
साधुनोः
sādhúnoḥ
साधुषु
sādhúṣu
Notes
  • ¹Vedic

Adverb

साधु (sādhú)

  1. straight, aright, regularly
  2. well, rightly, skilfully, properly, agreeably
    sādhú √vṛt (+ locative) — to behave well towards
    sādhú √kṛ — to set eight
    sādhú √ās — to be well or at ease
  3. well, greatly, in a high degree
  4. assuredly, indeed

Interjection

साधु (sādhú)

  1. good! well done! bravo!
  2. well, enough of, away with (+instrumental)!
  3. well come on! (+imperative or 1. pr.)

Noun

साधु (sādhú) stemm

  1. a good or virtuous or honest man
  2. a holy man, saint, sage, seer; a sadhu
  3. (Jainism) a जिन (jina) or deified saint
  4. a jeweller
  5. a merchant, money-lender, usurer
  6. (grammar) a derivative or inflected noun
  7. a saintly woman
  8. a kind of root (= मेदा (medā))

Declension

Masculine u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधुः
sādhúḥ
साधू
sādhū́
साधवः
sādhávaḥ
Vocative साधो
sā́dho
साधू
sā́dhū
साधवः
sā́dhavaḥ
Accusative साधुम्
sādhúm
साधू
sādhū́
साधून्
sādhū́n
Instrumental साधुना / साध्वा¹
sādhúnā / sādhvā́¹
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधवे / साध्वे¹
sādháve / sādhvè¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधोः / साध्वः¹
sādhóḥ / sādhvàḥ¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधोः / साध्वः¹
sādhóḥ / sādhvàḥ¹
साध्वोः
sādhvóḥ
साधूनाम्
sādhūnā́m
Locative साधौ
sādhaú
साध्वोः
sādhvóḥ
साधुषु
sādhúṣu
Notes
  • ¹Vedic

Noun

साधु (sādhú) stemn

  1. the good or right or honest, a good etc. thing or act
    साध्व् अस्ति (sādhv asti) (+dative) — it is well with
    sādhu-√man (+ accusative) — to consider a thing good, approve
  2. gentleness, kindness, benevolence

Declension

Neuter u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधु
sādhú
साधुनी
sādhúnī
साधूनि / साधु¹ / साधू¹
sādhū́ni / sādhú¹ / sādhū́¹
Vocative साधु / साधो
sā́dhu / sā́dho
साधुनी
sā́dhunī
साधूनि / साधु¹ / साधू¹
sā́dhūni / sā́dhu¹ / sā́dhū¹
Accusative साधु
sādhú
साधुनी
sādhúnī
साधूनि / साधु¹ / साधू¹
sādhū́ni / sādhú¹ / sādhū́¹
Instrumental साधुना / साध्वा¹
sādhúnā / sādhvā́¹
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधुने / साधवे¹ / साध्वे¹
sādhúne / sādháve¹ / sādhvè¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधुनः / साधोः¹ / साध्वः¹
sādhúnaḥ / sādhóḥ¹ / sādhvàḥ¹
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधुनः / साधोः¹ / साध्वः¹
sādhúnaḥ / sādhóḥ¹ / sādhvàḥ¹
साधुनोः
sādhúnoḥ
साधूनाम्
sādhūnā́m
Locative साधुनि / साधौ¹
sādhúni / sādhaú¹
साधुनोः
sādhúnoḥ
साधुषु
sādhúṣu
Notes
  • ¹Vedic

Descendants

References