साध्नोति

Hello, you have come here looking for the meaning of the word साध्नोति. In DICTIOUS you will not only get to know all the dictionary meanings for the word साध्नोति, but we will also tell you about its etymology, its characteristics and you will know how to say साध्नोति in singular and plural. Everything you need to know about the word साध्नोति you have here. The definition of the word साध्नोति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसाध्नोति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root साध् (sādh), from Proto-Indo-European *seHdʰ-.

Pronunciation

Verb

साध्नोति (sādhnoti) third-singular present indicative (root साध्, class 5, type P, present)

  1. to obtain
  2. to attain, accomplish

Conjugation

Present: साध्नोति (sādhnóti), साध्नुते (sādhnuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third साध्नोति
sādhnóti
साध्नुतः
sādhnutáḥ
साध्न्वन्ति
sādhnvánti
साध्नुते
sādhnuté
साध्न्वाते
sādhnvā́te
साध्न्वते
sādhnváte
Second साध्नोषि
sādhnóṣi
साध्नुथः
sādhnutháḥ
साध्नुथ
sādhnuthá
साध्नुषे
sādhnuṣé
साध्न्वाथे
sādhnvā́the
साध्नुध्वे
sādhnudhvé
First साध्नोमि
sādhnómi
साध्नुवः
sādhnuváḥ
साध्नुमः
sādhnumáḥ
साध्न्वे
sādhnvé
साध्नुवहे
sādhnuváhe
साध्नुमहे
sādhnumáhe
Imperative
Third साध्नोतु
sādhnótu
साध्नुताम्
sādhnutā́m
साध्न्वन्तु
sādhnvántu
साध्नुताम्
sādhnutā́m
साध्न्वाताम्
sādhnvā́tām
साध्न्वताम्
sādhnvátām
Second साध्नुहि
sādhnuhí
साध्नुतम्
sādhnutám
साध्नुत
sādhnutá
साध्नुष्व
sādhnuṣvá
साध्न्वाथाम्
sādhnvā́thām
साध्नुध्वम्
sādhnudhvám
First साध्नवानि
sādhnávāni
साध्नवाव
sādhnávāva
साध्नवाम
sādhnávāma
साध्नवै
sādhnávai
साध्नवावहै
sādhnávāvahai
साध्नवामहै
sādhnávāmahai
Optative/Potential
Third साध्नुयात्
sādhnuyā́t
साध्नुयाताम्
sādhnuyā́tām
साध्नुयुः
sādhnuyúḥ
साध्न्वीत
sādhnvītá
साध्न्वीयाताम्
sādhnvīyā́tām
साध्न्वीरन्
sādhnvīrán
Second साध्नुयाः
sādhnuyā́ḥ
साध्नुयातम्
sādhnuyā́tam
साध्नुयात
sādhnuyā́ta
साध्न्वीथाः
sādhnvīthā́ḥ
साध्न्वीयाथाम्
sādhnvīyā́thām
साध्न्वीध्वम्
sādhnvīdhvám
First साध्नुयाम्
sādhnuyā́m
साध्नुयाव
sādhnuyā́va
साध्नुयाम
sādhnuyā́ma
साध्न्वीय
sādhnvīyá
साध्न्वीवहि
sādhnvīváhi
साध्न्वीमहि
sādhnvīmáhi
Participles
साध्न्वत्
sādhnvát
साध्न्वान
sādhnvāná
Imperfect: असाध्नोत् (ásādhnot), असाध्नुत (ásādhnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असाध्नोत्
ásādhnot
असाध्नुताम्
ásādhnutām
असाध्नुवन्
ásādhnuvan
असाध्नुत
ásādhnuta
असाध्नुवाताम्
ásādhnuvātām
असाध्नुवत
ásādhnuvata
Second असाध्नोः
ásādhnoḥ
असाध्नुतम्
ásādhnutam
असाध्नुत
ásādhnuta
असाध्नुथाः
ásādhnuthāḥ
असाध्नुवाथाम्
ásādhnuvāthām
असाध्नुध्वम्
ásādhnudhvam
First असाध्नवम्
ásādhnavam
असाध्नुव
ásādhnuva
असाध्नुम
ásādhnuma
असाध्नुवि
ásādhnuvi
असाध्नुवहि
ásādhnuvahi
असाध्नुमहि
ásādhnumahi

Descendants

References

Further reading