सुदर्शन

Hello, you have come here looking for the meaning of the word सुदर्शन. In DICTIOUS you will not only get to know all the dictionary meanings for the word सुदर्शन, but we will also tell you about its etymology, its characteristics and you will know how to say सुदर्शन in singular and plural. Everything you need to know about the word सुदर्शन you have here. The definition of the word सुदर्शन will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसुदर्शन, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Compound of सु- (su-, good) +‎ दर्शन (dárśana, sight).

Pronunciation

Adjective

सुदर्शन (sudárśana) stem

  1. having good sight.

Declension

Masculine a-stem declension of सुदर्शन (sudárśana)
Singular Dual Plural
Nominative सुदर्शनः
sudárśanaḥ
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनाः / सुदर्शनासः¹
sudárśanāḥ / sudárśanāsaḥ¹
Vocative सुदर्शन
súdarśana
सुदर्शनौ / सुदर्शना¹
súdarśanau / súdarśanā¹
सुदर्शनाः / सुदर्शनासः¹
súdarśanāḥ / súdarśanāsaḥ¹
Accusative सुदर्शनम्
sudárśanam
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनान्
sudárśanān
Instrumental सुदर्शनेन
sudárśanena
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनैः / सुदर्शनेभिः¹
sudárśanaiḥ / sudárśanebhiḥ¹
Dative सुदर्शनाय
sudárśanāya
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Ablative सुदर्शनात्
sudárśanāt
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Genitive सुदर्शनस्य
sudárśanasya
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनानाम्
sudárśanānām
Locative सुदर्शने
sudárśane
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनेषु
sudárśaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सुदर्शनी (sudárśanī́)
Singular Dual Plural
Nominative सुदर्शनी
sudárśanī́
सुदर्शन्यौ / सुदर्शनी¹
sudárśanyau / sudárśanī́¹
सुदर्शन्यः / सुदर्शनीः¹
sudárśanyaḥ / sudárśanī́ḥ¹
Vocative सुदर्शनि
súdarśani
सुदर्शन्यौ / सुदर्शनी¹
súdarśanyau / súdarśanī¹
सुदर्शन्यः / सुदर्शनीः¹
súdarśanyaḥ / súdarśanīḥ¹
Accusative सुदर्शनीम्
sudárśanī́m
सुदर्शन्यौ / सुदर्शनी¹
sudárśanyau / sudárśanī́¹
सुदर्शनीः
sudárśanī́ḥ
Instrumental सुदर्शन्या
sudárśanyā
सुदर्शनीभ्याम्
sudárśanī́bhyām
सुदर्शनीभिः
sudárśanī́bhiḥ
Dative सुदर्शन्यै
sudárśanyai
सुदर्शनीभ्याम्
sudárśanī́bhyām
सुदर्शनीभ्यः
sudárśanī́bhyaḥ
Ablative सुदर्शन्याः / सुदर्शन्यै²
sudárśanyāḥ / sudárśanyai²
सुदर्शनीभ्याम्
sudárśanī́bhyām
सुदर्शनीभ्यः
sudárśanī́bhyaḥ
Genitive सुदर्शन्याः / सुदर्शन्यै²
sudárśanyāḥ / sudárśanyai²
सुदर्शन्योः
sudárśanyoḥ
सुदर्शनीनाम्
sudárśanī́nām
Locative सुदर्शन्याम्
sudárśanyām
सुदर्शन्योः
sudárśanyoḥ
सुदर्शनीषु
sudárśanī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुदर्शन (sudárśana)
Singular Dual Plural
Nominative सुदर्शनम्
sudárśanam
सुदर्शने
sudárśane
सुदर्शनानि / सुदर्शना¹
sudárśanāni / sudárśanā¹
Vocative सुदर्शन
súdarśana
सुदर्शने
súdarśane
सुदर्शनानि / सुदर्शना¹
súdarśanāni / súdarśanā¹
Accusative सुदर्शनम्
sudárśanam
सुदर्शने
sudárśane
सुदर्शनानि / सुदर्शना¹
sudárśanāni / sudárśanā¹
Instrumental सुदर्शनेन
sudárśanena
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनैः / सुदर्शनेभिः¹
sudárśanaiḥ / sudárśanebhiḥ¹
Dative सुदर्शनाय
sudárśanāya
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Ablative सुदर्शनात्
sudárśanāt
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Genitive सुदर्शनस्य
sudárśanasya
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनानाम्
sudárśanānām
Locative सुदर्शने
sudárśane
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनेषु
sudárśaneṣu
Notes
  • ¹Vedic

Noun

सुदर्शन (sudárśana) stemm

  1. Sudarshana, the divine discus of Vishnu.

Declension

Masculine a-stem declension of सुदर्शन (sudárśana)
Singular Dual Plural
Nominative सुदर्शनः
sudárśanaḥ
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनाः / सुदर्शनासः¹
sudárśanāḥ / sudárśanāsaḥ¹
Vocative सुदर्शन
súdarśana
सुदर्शनौ / सुदर्शना¹
súdarśanau / súdarśanā¹
सुदर्शनाः / सुदर्शनासः¹
súdarśanāḥ / súdarśanāsaḥ¹
Accusative सुदर्शनम्
sudárśanam
सुदर्शनौ / सुदर्शना¹
sudárśanau / sudárśanā¹
सुदर्शनान्
sudárśanān
Instrumental सुदर्शनेन
sudárśanena
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनैः / सुदर्शनेभिः¹
sudárśanaiḥ / sudárśanebhiḥ¹
Dative सुदर्शनाय
sudárśanāya
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Ablative सुदर्शनात्
sudárśanāt
सुदर्शनाभ्याम्
sudárśanābhyām
सुदर्शनेभ्यः
sudárśanebhyaḥ
Genitive सुदर्शनस्य
sudárśanasya
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनानाम्
sudárśanānām
Locative सुदर्शने
sudárśane
सुदर्शनयोः
sudárśanayoḥ
सुदर्शनेषु
sudárśaneṣu
Notes
  • ¹Vedic