स्यूत

Hello, you have come here looking for the meaning of the word स्यूत. In DICTIOUS you will not only get to know all the dictionary meanings for the word स्यूत, but we will also tell you about its etymology, its characteristics and you will know how to say स्यूत in singular and plural. Everything you need to know about the word स्यूत you have here. The definition of the word स्यूत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofस्यूत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit स्यूत (syūta).

Pronunciation

Adjective

स्यूत (syūt) (indeclinable, Urdu spelling سیوت)

  1. sewn, stitched
    Synonym: सिला हुआ (silā huā)

Sanskrit

Etymology

From Proto-Indo-Iranian *syuHtás, from Proto-Indo-European *syuh₁-tós, from the root *syewh₁-.

Pronunciation

Noun

स्यूत (syūtá) stemm

  1. bag

Declension

Masculine a-stem declension of स्यूत (syūtá)
Singular Dual Plural
Nominative स्यूतः
syūtáḥ
स्यूतौ / स्यूता¹
syūtaú / syūtā́¹
स्यूताः / स्यूतासः¹
syūtā́ḥ / syūtā́saḥ¹
Vocative स्यूत
syū́ta
स्यूतौ / स्यूता¹
syū́tau / syū́tā¹
स्यूताः / स्यूतासः¹
syū́tāḥ / syū́tāsaḥ¹
Accusative स्यूतम्
syūtám
स्यूतौ / स्यूता¹
syūtaú / syūtā́¹
स्यूतान्
syūtā́n
Instrumental स्यूतेन
syūténa
स्यूताभ्याम्
syūtā́bhyām
स्यूतैः / स्यूतेभिः¹
syūtaíḥ / syūtébhiḥ¹
Dative स्यूताय
syūtā́ya
स्यूताभ्याम्
syūtā́bhyām
स्यूतेभ्यः
syūtébhyaḥ
Ablative स्यूतात्
syūtā́t
स्यूताभ्याम्
syūtā́bhyām
स्यूतेभ्यः
syūtébhyaḥ
Genitive स्यूतस्य
syūtásya
स्यूतयोः
syūtáyoḥ
स्यूतानाम्
syūtā́nām
Locative स्यूते
syūté
स्यूतयोः
syūtáyoḥ
स्यूतेषु
syūtéṣu
Notes
  • ¹Vedic

Participle

स्यूत (syūtá)

  1. past passive participle of सिव् (siv); sewn, stitched

Declension

Masculine a-stem declension of स्यूत (syūta)
Singular Dual Plural
Nominative स्यूतः
syūtaḥ
स्यूतौ / स्यूता¹
syūtau / syūtā¹
स्यूताः / स्यूतासः¹
syūtāḥ / syūtāsaḥ¹
Vocative स्यूत
syūta
स्यूतौ / स्यूता¹
syūtau / syūtā¹
स्यूताः / स्यूतासः¹
syūtāḥ / syūtāsaḥ¹
Accusative स्यूतम्
syūtam
स्यूतौ / स्यूता¹
syūtau / syūtā¹
स्यूतान्
syūtān
Instrumental स्यूतेन
syūtena
स्यूताभ्याम्
syūtābhyām
स्यूतैः / स्यूतेभिः¹
syūtaiḥ / syūtebhiḥ¹
Dative स्यूताय
syūtāya
स्यूताभ्याम्
syūtābhyām
स्यूतेभ्यः
syūtebhyaḥ
Ablative स्यूतात्
syūtāt
स्यूताभ्याम्
syūtābhyām
स्यूतेभ्यः
syūtebhyaḥ
Genitive स्यूतस्य
syūtasya
स्यूतयोः
syūtayoḥ
स्यूतानाम्
syūtānām
Locative स्यूते
syūte
स्यूतयोः
syūtayoḥ
स्यूतेषु
syūteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्यूता (syūtā)
Singular Dual Plural
Nominative स्यूता
syūtā
स्यूते
syūte
स्यूताः
syūtāḥ
Vocative स्यूते
syūte
स्यूते
syūte
स्यूताः
syūtāḥ
Accusative स्यूताम्
syūtām
स्यूते
syūte
स्यूताः
syūtāḥ
Instrumental स्यूतया / स्यूता¹
syūtayā / syūtā¹
स्यूताभ्याम्
syūtābhyām
स्यूताभिः
syūtābhiḥ
Dative स्यूतायै
syūtāyai
स्यूताभ्याम्
syūtābhyām
स्यूताभ्यः
syūtābhyaḥ
Ablative स्यूतायाः / स्यूतायै²
syūtāyāḥ / syūtāyai²
स्यूताभ्याम्
syūtābhyām
स्यूताभ्यः
syūtābhyaḥ
Genitive स्यूतायाः / स्यूतायै²
syūtāyāḥ / syūtāyai²
स्यूतयोः
syūtayoḥ
स्यूतानाम्
syūtānām
Locative स्यूतायाम्
syūtāyām
स्यूतयोः
syūtayoḥ
स्यूतासु
syūtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्यूत (syūta)
Singular Dual Plural
Nominative स्यूतम्
syūtam
स्यूते
syūte
स्यूतानि / स्यूता¹
syūtāni / syūtā¹
Vocative स्यूत
syūta
स्यूते
syūte
स्यूतानि / स्यूता¹
syūtāni / syūtā¹
Accusative स्यूतम्
syūtam
स्यूते
syūte
स्यूतानि / स्यूता¹
syūtāni / syūtā¹
Instrumental स्यूतेन
syūtena
स्यूताभ्याम्
syūtābhyām
स्यूतैः / स्यूतेभिः¹
syūtaiḥ / syūtebhiḥ¹
Dative स्यूताय
syūtāya
स्यूताभ्याम्
syūtābhyām
स्यूतेभ्यः
syūtebhyaḥ
Ablative स्यूतात्
syūtāt
स्यूताभ्याम्
syūtābhyām
स्यूतेभ्यः
syūtebhyaḥ
Genitive स्यूतस्य
syūtasya
स्यूतयोः
syūtayoḥ
स्यूतानाम्
syūtānām
Locative स्यूते
syūte
स्यूतयोः
syūtayoḥ
स्यूतेषु
syūteṣu
Notes
  • ¹Vedic

References