-त

Hello, you have come here looking for the meaning of the word -त. In DICTIOUS you will not only get to know all the dictionary meanings for the word -त, but we will also tell you about its etymology, its characteristics and you will know how to say -त in singular and plural. Everything you need to know about the word -त you have here. The definition of the word -त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition of-त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *-tás, from Proto-Indo-European *-tós.

Pronunciation

Suffix

-त (-tá)

  1. -ed (forms adjectives from roots)

Declension

Masculine a-stem declension of -त (-tá)
Singular Dual Plural
Nominative -तः
-táḥ
-तौ / -ता¹
-taú / -tā́¹
-ताः / -तासः¹
-tā́ḥ / -tā́saḥ¹
Vocative -त
-tá
-तौ / -ता¹
-taú / -tā́¹
-ताः / -तासः¹
-tā́ḥ / -tā́saḥ¹
Accusative -तम्
-tám
-तौ / -ता¹
-taú / -tā́¹
-तान्
-tā́n
Instrumental -तेन
-téna
-ताभ्याम्
-tā́bhyām
-तैः / -तेभिः¹
-taíḥ / -tébhiḥ¹
Dative -ताय
-tā́ya
-ताभ्याम्
-tā́bhyām
-तेभ्यः
-tébhyaḥ
Ablative -तात्
-tā́t
-ताभ्याम्
-tā́bhyām
-तेभ्यः
-tébhyaḥ
Genitive -तस्य
-tásya
-तयोः
-táyoḥ
-तानाम्
-tā́nām
Locative -ते
-té
-तयोः
-táyoḥ
-तेषु
-téṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -ता (-tā́)
Singular Dual Plural
Nominative -ता
-tā́
-ते
-té
-ताः
-tā́ḥ
Vocative -ते
-té
-ते
-té
-ताः
-tā́ḥ
Accusative -ताम्
-tā́m
-ते
-té
-ताः
-tā́ḥ
Instrumental -तया / -ता¹
-táyā / -tā́¹
-ताभ्याम्
-tā́bhyām
-ताभिः
-tā́bhiḥ
Dative -तायै
-tā́yai
-ताभ्याम्
-tā́bhyām
-ताभ्यः
-tā́bhyaḥ
Ablative -तायाः / -तायै²
-tā́yāḥ / -tā́yai²
-ताभ्याम्
-tā́bhyām
-ताभ्यः
-tā́bhyaḥ
Genitive -तायाः / -तायै²
-tā́yāḥ / -tā́yai²
-तयोः
-táyoḥ
-तानाम्
-tā́nām
Locative -तायाम्
-tā́yām
-तयोः
-táyoḥ
-तासु
-tā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -त (-tá)
Singular Dual Plural
Nominative -तम्
-tám
-ते
-té
-तानि / -ता¹
-tā́ni / -tā́¹
Vocative -त
-tá
-ते
-té
-तानि / -ता¹
-tā́ni / -tā́¹
Accusative -तम्
-tám
-ते
-té
-तानि / -ता¹
-tā́ni / -tā́¹
Instrumental -तेन
-téna
-ताभ्याम्
-tā́bhyām
-तैः / -तेभिः¹
-taíḥ / -tébhiḥ¹
Dative -ताय
-tā́ya
-ताभ्याम्
-tā́bhyām
-तेभ्यः
-tébhyaḥ
Ablative -तात्
-tā́t
-ताभ्याम्
-tā́bhyām
-तेभ्यः
-tébhyaḥ
Genitive -तस्य
-tásya
-तयोः
-táyoḥ
-तानाम्
-tā́nām
Locative -ते
-té
-तयोः
-táyoḥ
-तेषु
-téṣu
Notes
  • ¹Vedic

Derived terms