अरण

Hello, you have come here looking for the meaning of the word अरण. In DICTIOUS you will not only get to know all the dictionary meanings for the word अरण, but we will also tell you about its etymology, its characteristics and you will know how to say अरण in singular and plural. Everything you need to know about the word अरण you have here. The definition of the word अरण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअरण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₂él-eno-s, from the root *h₂el- (other, foreign). Cognate with Latin alius (whence English alien), Ancient Greek ἄλλος (állos), Old English elles (whence English else).

Pronunciation

Adjective

अरण (áraṇa) stem

  1. strange, foreign
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.75.19:
      यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति।
      देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्॥
      yó naḥ svó áraṇo yáśca níṣṭyo jíghāṃsati
      devā́stám sárve dhūrvantu bráhma várma mámā́ntaram
      Whoso would wish kill us, whether he be a strange foe or one of us,
      May all the gods discomfit him. My nearest, closest armour is prayer.
  2. distant

Declension

Masculine a-stem declension of अरण
singular dual plural
nominative अरणः (áraṇaḥ) अरणौ (áraṇau)
अरणा¹ (áraṇā¹)
अरणाः (áraṇāḥ)
अरणासः¹ (áraṇāsaḥ¹)
accusative अरणम् (áraṇam) अरणौ (áraṇau)
अरणा¹ (áraṇā¹)
अरणान् (áraṇān)
instrumental अरणेन (áraṇena) अरणाभ्याम् (áraṇābhyām) अरणैः (áraṇaiḥ)
अरणेभिः¹ (áraṇebhiḥ¹)
dative अरणाय (áraṇāya) अरणाभ्याम् (áraṇābhyām) अरणेभ्यः (áraṇebhyaḥ)
ablative अरणात् (áraṇāt) अरणाभ्याम् (áraṇābhyām) अरणेभ्यः (áraṇebhyaḥ)
genitive अरणस्य (áraṇasya) अरणयोः (áraṇayoḥ) अरणानाम् (áraṇānām)
locative अरणे (áraṇe) अरणयोः (áraṇayoḥ) अरणेषु (áraṇeṣu)
vocative अरण (áraṇa) अरणौ (áraṇau)
अरणा¹ (áraṇā¹)
अरणाः (áraṇāḥ)
अरणासः¹ (áraṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of अरणी
singular dual plural
nominative अरणी (áraṇī) अरण्यौ (áraṇyau)
अरणी¹ (áraṇī¹)
अरण्यः (áraṇyaḥ)
अरणीः¹ (áraṇīḥ¹)
accusative अरणीम् (áraṇīm) अरण्यौ (áraṇyau)
अरणी¹ (áraṇī¹)
अरणीः (áraṇīḥ)
instrumental अरण्या (áraṇyā) अरणीभ्याम् (áraṇībhyām) अरणीभिः (áraṇībhiḥ)
dative अरण्यै (áraṇyai) अरणीभ्याम् (áraṇībhyām) अरणीभ्यः (áraṇībhyaḥ)
ablative अरण्याः (áraṇyāḥ)
अरण्यै² (áraṇyai²)
अरणीभ्याम् (áraṇībhyām) अरणीभ्यः (áraṇībhyaḥ)
genitive अरण्याः (áraṇyāḥ)
अरण्यै² (áraṇyai²)
अरण्योः (áraṇyoḥ) अरणीनाम् (áraṇīnām)
locative अरण्याम् (áraṇyām) अरण्योः (áraṇyoḥ) अरणीषु (áraṇīṣu)
vocative अरणि (áraṇi) अरण्यौ (áraṇyau)
अरणी¹ (áraṇī¹)
अरण्यः (áraṇyaḥ)
अरणीः¹ (áraṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरण
singular dual plural
nominative अरणम् (áraṇam) अरणे (áraṇe) अरणानि (áraṇāni)
अरणा¹ (áraṇā¹)
accusative अरणम् (áraṇam) अरणे (áraṇe) अरणानि (áraṇāni)
अरणा¹ (áraṇā¹)
instrumental अरणेन (áraṇena) अरणाभ्याम् (áraṇābhyām) अरणैः (áraṇaiḥ)
अरणेभिः¹ (áraṇebhiḥ¹)
dative अरणाय (áraṇāya) अरणाभ्याम् (áraṇābhyām) अरणेभ्यः (áraṇebhyaḥ)
ablative अरणात् (áraṇāt) अरणाभ्याम् (áraṇābhyām) अरणेभ्यः (áraṇebhyaḥ)
genitive अरणस्य (áraṇasya) अरणयोः (áraṇayoḥ) अरणानाम् (áraṇānām)
locative अरणे (áraṇe) अरणयोः (áraṇayoḥ) अरणेषु (áraṇeṣu)
vocative अरण (áraṇa) अरणे (áraṇe) अरणानि (áraṇāni)
अरणा¹ (áraṇā¹)
  • ¹Vedic

Derived terms

References