कूट

Hello, you have come here looking for the meaning of the word कूट. In DICTIOUS you will not only get to know all the dictionary meanings for the word कूट, but we will also tell you about its etymology, its characteristics and you will know how to say कूट in singular and plural. Everything you need to know about the word कूट you have here. The definition of the word कूट will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकूट, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Pronunciation

Etymology 1

Learned borrowing from Sanskrit कूट (kū́ṭa).

Adjective

कूट (kūṭ) (indeclinable, Urdu spelling کوٹ)

  1. false, untrue, deceitful, tricky, corrupt

Noun

कूट (kūṭm (Urdu spelling کوٹ)

  1. a peak, summit
  2. a heap (as of grain)
  3. a puzzling question, enigma
  4. a verse of obscure meaning
  5. a concerted scheme or plot
  6. a trap, snare
  7. a horn
Declension

Etymology 2

Phono-semantic matching of English code.

Noun

कूट (kūṭm (Urdu spelling کوٹ)

  1. (neologism) a code
Declension
Derived terms
Descendants
  • Sanskrit: कूट (kūṭa)

Etymology 3

Inherited from Sauraseni Prakrit 𑀓𑀼𑀝𑁆𑀞 (kuṭṭha), from Sanskrit कुष्ठ (kuṣṭha). Doublet of कुष्ठ (kuṣṭh).

Noun

कूट (kūṭf (Urdu spelling کوٹ)

  1. Alternative form of कुट (kuṭ, Costus speciosus)
Declension

Etymology 4

Derived from the verb कूटना (kūṭnā).

Noun

कूट (kūṭf (Urdu spelling کوٹ)

  1. hitting, beating
Declension

Etymology 5

Derived from कुटी (kuṭī).

Noun

कूट (kūṭf (Urdu spelling کوٹ)

  1. a hut, shed
Declension

References

Pali

Alternative forms

Noun

कूट n

  1. Devanagari script form of kūṭa (trap)
  2. Devanagari script form of kūṭa (hammer)

Declension

Noun

कूट m or n

  1. Devanagari script form of kūṭa (top)
  2. Devanagari script form of kūṭa (heap)

Declension

As a neuter noun, the nominative, vocative and accusative are declined differently:

Adjective

कूट

  1. Devanagari script form of kūṭa (dehorned)

Declension

Sanskrit

Alternative scripts

Etymology 1

Borrowed from Dravidian, ultimately from Proto-Dravidian *kūṭ-.[1]

Pronunciation

Adjective

कूट (kū́ṭa) stem

  1. the highest, most excellent, first (derived from the sense "peak")
  2. false, untrue, deceitful, tricky, corrupt
Declension
Masculine a-stem declension of कूट (kū́ṭa)
Singular Dual Plural
Nominative कूटः
kū́ṭaḥ
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocative कूट
kū́ṭa
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusative कूटम्
kū́ṭam
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटान्
kū́ṭān
Instrumental कूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dative कूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablative कूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitive कूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कूटा (kū́ṭā)
Singular Dual Plural
Nominative कूटा
kū́ṭā
कूटे
kū́ṭe
कूटाः
kū́ṭāḥ
Vocative कूटे
kū́ṭe
कूटे
kū́ṭe
कूटाः
kū́ṭāḥ
Accusative कूटाम्
kū́ṭām
कूटे
kū́ṭe
कूटाः
kū́ṭāḥ
Instrumental कूटया / कूटा¹
kū́ṭayā / kū́ṭā¹
कूटाभ्याम्
kū́ṭābhyām
कूटाभिः
kū́ṭābhiḥ
Dative कूटायै
kū́ṭāyai
कूटाभ्याम्
kū́ṭābhyām
कूटाभ्यः
kū́ṭābhyaḥ
Ablative कूटायाः / कूटायै²
kū́ṭāyāḥ / kū́ṭāyai²
कूटाभ्याम्
kū́ṭābhyām
कूटाभ्यः
kū́ṭābhyaḥ
Genitive कूटायाः / कूटायै²
kū́ṭāyāḥ / kū́ṭāyai²
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटायाम्
kū́ṭāyām
कूटयोः
kū́ṭayoḥ
कूटासु
kū́ṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कूट (kū́ṭa)
Singular Dual Plural
Nominative कूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Vocative कूट
kū́ṭa
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Accusative कूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Instrumental कूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dative कूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablative कूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitive कूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Noun

कूट (kū́ṭa) stemm

  1. maṇḍapa (a kind of hall)
  2. a house, dwelling
  3. an ox whose horns are broken
Declension
Masculine a-stem declension of कूट (kū́ṭa)
Singular Dual Plural
Nominative कूटः
kū́ṭaḥ
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocative कूट
kū́ṭa
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusative कूटम्
kū́ṭam
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटान्
kū́ṭān
Instrumental कूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dative कूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablative कूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitive कूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Noun

कूट (kū́ṭa) stemn

  1. the bone of the forehead with its projections or prominences, horn
  2. a kind of vessel or implement
  3. counterfeited objects (of a merchant)
Declension
Neuter a-stem declension of कूट (kū́ṭa)
Singular Dual Plural
Nominative कूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Vocative कूट
kū́ṭa
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Accusative कूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Instrumental कूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dative कूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablative कूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitive कूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Noun

कूट (kū́ṭa) stemm or n

  1. any prominence or projection
  2. peak, summit
  3. a heap, multitude
  4. part of a plough, ploughshare, body of a plough
  5. an iron mallet
  6. a trap for catching deer, concealed weapon
  7. illusion, fraud, trick, untruth, falsehood
  8. a puzzling question, enigma
Declension
Masculine a-stem declension of कूट (kū́ṭa)
Singular Dual Plural
Nominative कूटः
kū́ṭaḥ
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocative कूट
kū́ṭa
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusative कूटम्
kū́ṭam
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटान्
kū́ṭān
Instrumental कूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dative कूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablative कूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitive कूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कूट (kū́ṭa)
Singular Dual Plural
Nominative कूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Vocative कूट
kū́ṭa
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Accusative कूटम्
kū́ṭam
कूटे
kū́ṭe
कूटानि / कूटा¹
kū́ṭāni / kū́ṭā¹
Instrumental कूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dative कूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablative कूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitive कूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Proper noun

कूट (kū́ṭa) stemm

  1. a mystical name of the letter kṣa
  2. name of a particular constellation
  3. name of a subdivision of graha-yuddha
  4. name of the sage Agastya
  5. name of an enemy of Vishnu
Declension
Masculine a-stem declension of कूट (kū́ṭa)
Singular Dual Plural
Nominative कूटः
kū́ṭaḥ
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Vocative कूट
kū́ṭa
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटाः / कूटासः¹
kū́ṭāḥ / kū́ṭāsaḥ¹
Accusative कूटम्
kū́ṭam
कूटौ / कूटा¹
kū́ṭau / kū́ṭā¹
कूटान्
kū́ṭān
Instrumental कूटेन
kū́ṭena
कूटाभ्याम्
kū́ṭābhyām
कूटैः / कूटेभिः¹
kū́ṭaiḥ / kū́ṭebhiḥ¹
Dative कूटाय
kū́ṭāya
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Ablative कूटात्
kū́ṭāt
कूटाभ्याम्
kū́ṭābhyām
कूटेभ्यः
kū́ṭebhyaḥ
Genitive कूटस्य
kū́ṭasya
कूटयोः
kū́ṭayoḥ
कूटानाम्
kū́ṭānām
Locative कूटे
kū́ṭe
कूटयोः
kū́ṭayoḥ
कूटेषु
kū́ṭeṣu
Notes
  • ¹Vedic

Etymology 2

Phono-semantic matching of English code. It is also possible that this word was used in that sense in Hindi first, and then it started being used in Sanskrit, with influence from it.

Pronunciation

Noun

कूट (kūṭa) stemm or n

  1. (neologism) a code
Declension
Masculine a-stem declension of कूट (kūṭa)
Singular Dual Plural
Nominative कूटः
kūṭaḥ
कूटौ / कूटा¹
kūṭau / kūṭā¹
कूटाः
kūṭāḥ
Vocative कूट
kūṭa
कूटौ / कूटा¹
kūṭau / kūṭā¹
कूटाः
kūṭāḥ
Accusative कूटम्
kūṭam
कूटौ / कूटा¹
kūṭau / kūṭā¹
कूटान्
kūṭān
Instrumental कूटेन
kūṭena
कूटाभ्याम्
kūṭābhyām
कूटैः
kūṭaiḥ
Dative कूटाय
kūṭāya
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Ablative कूटात्
kūṭāt
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Genitive कूटस्य
kūṭasya
कूटयोः
kūṭayoḥ
कूटानाम्
kūṭānām
Locative कूटे
kūṭe
कूटयोः
kūṭayoḥ
कूटेषु
kūṭeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कूट (kūṭa)
Singular Dual Plural
Nominative कूटम्
kūṭam
कूटे
kūṭe
कूटानि
kūṭāni
Vocative कूट
kūṭa
कूटे
kūṭe
कूटानि
kūṭāni
Accusative कूटम्
kūṭam
कूटे
kūṭe
कूटानि
kūṭāni
Instrumental कूटेन
kūṭena
कूटाभ्याम्
kūṭābhyām
कूटैः
kūṭaiḥ
Dative कूटाय
kūṭāya
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Ablative कूटात्
kūṭāt
कूटाभ्याम्
kūṭābhyām
कूटेभ्यः
kūṭebhyaḥ
Genitive कूटस्य
kūṭasya
कूटयोः
kūṭayoḥ
कूटानाम्
kūṭānām
Locative कूटे
kūṭe
कूटयोः
kūṭayoḥ
कूटेषु
kūṭeṣu
Derived terms

References

  1. ^ Turner, Ralph Lilley (1969–1985) “kūṭa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading