(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
दानु • (dā́nu) stem
singular | dual | plural | |
---|---|---|---|
nominative | दानुः (dā́nuḥ) | दानू (dā́nū) | दानवः (dā́navaḥ) |
accusative | दानुम् (dā́num) | दानू (dā́nū) | दानून् (dā́nūn) |
instrumental | दानुना (dā́nunā) दान्वा¹ (dā́nvā¹) |
दानुभ्याम् (dā́nubhyām) | दानुभिः (dā́nubhiḥ) |
dative | दानवे (dā́nave) दान्वे¹ (dā́nve¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
ablative | दानोः (dā́noḥ) दान्वः¹ (dā́nvaḥ¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
genitive | दानोः (dā́noḥ) दान्वः¹ (dā́nvaḥ¹) |
दान्वोः (dā́nvoḥ) | दानूनाम् (dā́nūnām) |
locative | दानौ (dā́nau) | दान्वोः (dā́nvoḥ) | दानुषु (dā́nuṣu) |
vocative | दानो (dā́no) | दानू (dā́nū) | दानवः (dā́navaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | दानुः (dā́nuḥ) | दानू (dā́nū) | दानवः (dā́navaḥ) |
accusative | दानुम् (dā́num) | दानू (dā́nū) | दानूः (dā́nūḥ) |
instrumental | दान्वा (dā́nvā) | दानुभ्याम् (dā́nubhyām) | दानुभिः (dā́nubhiḥ) |
dative | दानवे (dā́nave) दान्वै¹ (dā́nvai¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
ablative | दानोः (dā́noḥ) दान्वाः¹ (dā́nvāḥ¹) दान्वै² (dā́nvai²) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
genitive | दानोः (dā́noḥ) दान्वाः¹ (dā́nvāḥ¹) दान्वै² (dā́nvai²) |
दान्वोः (dā́nvoḥ) | दानूनाम् (dā́nūnām) |
locative | दानौ (dā́nau) दान्वाम्¹ (dā́nvām¹) |
दान्वोः (dā́nvoḥ) | दानुषु (dā́nuṣu) |
vocative | दानो (dā́no) | दानू (dā́nū) | दानवः (dā́navaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | दानु (dā́nu) | दानुनी (dā́nunī) | दानूनि (dā́nūni) दानु¹ (dā́nu¹) दानू¹ (dā́nū¹) |
accusative | दानु (dā́nu) | दानुनी (dā́nunī) | दानूनि (dā́nūni) दानु¹ (dā́nu¹) दानू¹ (dā́nū¹) |
instrumental | दानुना (dā́nunā) दान्वा¹ (dā́nvā¹) |
दानुभ्याम् (dā́nubhyām) | दानुभिः (dā́nubhiḥ) |
dative | दानुने (dā́nune) दानवे (dā́nave) दान्वे¹ (dā́nve¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
ablative | दानुनः (dā́nunaḥ) दानोः (dā́noḥ) दान्वः¹ (dā́nvaḥ¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
genitive | दानुनः (dā́nunaḥ) दानोः (dā́noḥ) दान्वः¹ (dā́nvaḥ¹) |
दानुनोः (dā́nunoḥ) दान्वोः (dā́nvoḥ) |
दानूनाम् (dā́nūnām) |
locative | दानुनि (dā́nuni) दानौ (dā́nau) |
दानुनोः (dā́nunoḥ) दान्वोः (dā́nvoḥ) |
दानुषु (dā́nuṣu) |
vocative | दानु (dā́nu) दानो (dā́no) |
दानुनी (dā́nunī) | दानूनि (dā́nūni) दानु¹ (dā́nu¹) दानू¹ (dā́nū¹) |
From Proto-Indo-Aryan *dáHnu, from Proto-Indo-Iranian *dáHnu, from Proto-Indo-European *déh₂nu (“river (deity)”). Cognate with Avestan 𐬛𐬁𐬥𐬎 (dānu, “river”) and Ossetian дон (don, “river”). See also Ancient Greek δρόσος (drósos, “dew”), less likely related.
दानु • (dā́nu) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | दानु (dā́nu) | दानुनी (dā́nunī) | दानूनि (dā́nūni) दानु¹ (dā́nu¹) दानू¹ (dā́nū¹) |
accusative | दानु (dā́nu) | दानुनी (dā́nunī) | दानूनि (dā́nūni) दानु¹ (dā́nu¹) दानू¹ (dā́nū¹) |
instrumental | दानुना (dā́nunā) दान्वा¹ (dā́nvā¹) |
दानुभ्याम् (dā́nubhyām) | दानुभिः (dā́nubhiḥ) |
dative | दानुने (dā́nune) दानवे¹ (dā́nave¹) दान्वे¹ (dā́nve¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
ablative | दानुनः (dā́nunaḥ) दानोः¹ (dā́noḥ¹) दान्वः¹ (dā́nvaḥ¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
genitive | दानुनः (dā́nunaḥ) दानोः¹ (dā́noḥ¹) दान्वः¹ (dā́nvaḥ¹) |
दानुनोः (dā́nunoḥ) दान्वोः¹ (dā́nvoḥ¹) |
दानूनाम् (dā́nūnām) |
locative | दानुनि (dā́nuni) दानौ¹ (dā́nau¹) |
दानुनोः (dā́nunoḥ) दान्वोः¹ (dā́nvoḥ¹) |
दानुषु (dā́nuṣu) |
vocative | दानु (dā́nu) दानो (dā́no) |
दानुनी (dā́nunī) | दानूनि (dā́nūni) दानु¹ (dā́nu¹) दानू¹ (dā́nū¹) |
दानु • (dā́nu) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | दानुः (dā́nuḥ) | दानू (dā́nū) | दानवः (dā́navaḥ) |
accusative | दानुम् (dā́num) | दानू (dā́nū) | दानून् (dā́nūn) |
instrumental | दानुना (dā́nunā) दान्वा¹ (dā́nvā¹) |
दानुभ्याम् (dā́nubhyām) | दानुभिः (dā́nubhiḥ) |
dative | दानवे (dā́nave) दान्वे¹ (dā́nve¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
ablative | दानोः (dā́noḥ) दान्वः¹ (dā́nvaḥ¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
genitive | दानोः (dā́noḥ) दान्वः¹ (dā́nvaḥ¹) |
दान्वोः (dā́nvoḥ) | दानूनाम् (dā́nūnām) |
locative | दानौ (dā́nau) | दान्वोः (dā́nvoḥ) | दानुषु (dā́nuṣu) |
vocative | दानो (dā́no) | दानू (dā́nū) | दानवः (dā́navaḥ) |
दानु • (dā́nu) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | दानुः (dā́nuḥ) | दानू (dā́nū) | दानवः (dā́navaḥ) |
accusative | दानुम् (dā́num) | दानू (dā́nū) | दानूः (dā́nūḥ) |
instrumental | दान्वा (dā́nvā) | दानुभ्याम् (dā́nubhyām) | दानुभिः (dā́nubhiḥ) |
dative | दानवे (dā́nave) दान्वै¹ (dā́nvai¹) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
ablative | दानोः (dā́noḥ) दान्वाः¹ (dā́nvāḥ¹) दान्वै² (dā́nvai²) |
दानुभ्याम् (dā́nubhyām) | दानुभ्यः (dā́nubhyaḥ) |
genitive | दानोः (dā́noḥ) दान्वाः¹ (dā́nvāḥ¹) दान्वै² (dā́nvai²) |
दान्वोः (dā́nvoḥ) | दानूनाम् (dā́nūnām) |
locative | दानौ (dā́nau) दान्वाम्¹ (dā́nvām¹) |
दान्वोः (dā́nvoḥ) | दानुषु (dā́nuṣu) |
vocative | दानो (dā́no) | दानू (dā́nū) | दानवः (dā́navaḥ) |