पितु (pitu)
From Proto-Indo-Iranian *pitúš (“food”), from Proto-Indo-European *peyt- (“food”). Compare Avestan 𐬞𐬌𐬙𐬎 (pitu, “food”), Lithuanian piẽtūs (“lunch”), Old Irish ith (“grain”).
पितु • (pitú) stem, m or n
singular | dual | plural | |
---|---|---|---|
nominative | पितुः (pitúḥ) | पितू (pitū́) | पितवः (pitávaḥ) |
accusative | पितुम् (pitúm) | पितू (pitū́) | पितून् (pitū́n) |
instrumental | पितुना (pitúnā) पित्वा¹ (pitvā́¹) |
पितुभ्याम् (pitúbhyām) | पितुभिः (pitúbhiḥ) |
dative | पितवे (pitáve) पित्वे¹ (pitvé¹) |
पितुभ्याम् (pitúbhyām) | पितुभ्यः (pitúbhyaḥ) |
ablative | पितोः (pitóḥ) पित्वः¹ (pitváḥ¹) |
पितुभ्याम् (pitúbhyām) | पितुभ्यः (pitúbhyaḥ) |
genitive | पितोः (pitóḥ) पित्वः¹ (pitváḥ¹) |
पित्वोः (pitvóḥ) | पितूनाम् (pitūnā́m) |
locative | पितौ (pitaú) | पित्वोः (pitvóḥ) | पितुषु (pitúṣu) |
vocative | पितो (píto) | पितू (pítū) | पितवः (pítavaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | पितु (pitú) | पितुनी (pitúnī) | पितूनि (pitū́ni) पितु¹ (pitú¹) पितू¹ (pitū́¹) |
accusative | पितु (pitú) | पितुनी (pitúnī) | पितूनि (pitū́ni) पितु¹ (pitú¹) पितू¹ (pitū́¹) |
instrumental | पितुना (pitúnā) पित्वा¹ (pitvā́¹) |
पितुभ्याम् (pitúbhyām) | पितुभिः (pitúbhiḥ) |
dative | पितुने (pitúne) पितवे¹ (pitáve¹) पित्वे¹ (pitvé¹) |
पितुभ्याम् (pitúbhyām) | पितुभ्यः (pitúbhyaḥ) |
ablative | पितुनः (pitúnaḥ) पितोः¹ (pitóḥ¹) पित्वः¹ (pitváḥ¹) |
पितुभ्याम् (pitúbhyām) | पितुभ्यः (pitúbhyaḥ) |
genitive | पितुनः (pitúnaḥ) पितोः¹ (pitóḥ¹) पित्वः¹ (pitváḥ¹) |
पितुनोः (pitúnoḥ) पित्वोः¹ (pitvóḥ¹) |
पितूनाम् (pitūnā́m) |
locative | पितुनि (pitúni) पितौ¹ (pitaú¹) |
पितुनोः (pitúnoḥ) पित्वोः¹ (pitvóḥ¹) |
पितुषु (pitúṣu) |
vocative | पितु (pítu) पितो (píto) |
पितुनी (pítunī) | पितूनि (pítūni) पितु¹ (pítu¹) पितू¹ (pítū¹) |