ब्राह्मण

Hello, you have come here looking for the meaning of the word ब्राह्मण. In DICTIOUS you will not only get to know all the dictionary meanings for the word ब्राह्मण, but we will also tell you about its etymology, its characteristics and you will know how to say ब्राह्मण in singular and plural. Everything you need to know about the word ब्राह्मण you have here. The definition of the word ब्राह्मण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofब्राह्मण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit ब्राह्मण (brāhmaṇa). Doublet of बाम्हन (bāmhan).

Pronunciation

  • (Delhi) IPA(key): /bɾɑːɦ.məɳ/,

Noun

ब्राह्मण (brāhmaṇm (Urdu spelling بْراہْمَن)

  1. a Brahmin (member of the highest caste of Hinduism traditionally regarded as priests)

Declension

Declension of ब्राह्मण (masc cons-stem)
singular plural
direct ब्राह्मण
brāhmaṇ
ब्राह्मण
brāhmaṇ
oblique ब्राह्मण
brāhmaṇ
ब्राह्मणों
brāhmaṇõ
vocative ब्राह्मण
brāhmaṇ
ब्राह्मणो
brāhmaṇo

References

Pali

Alternative forms

Noun

ब्राह्मण m (feminine ब्राह्मणी)

  1. Devanagari script form of brāhmaṇa (brahmin)

Declension

Sanskrit

Alternative forms

Etymology

Vṛddhi derivative of ब्रह्मन् (brahman), most likely from Proto-Indo-European *bʰerǵʰ- (to become high, rise, elevate). Less likely, cognate with Latin flāmen (priest) via a hypothetical root *bʰlag-, but this presents phonetic problems. In any case, synchronically equivalent to the root √bṛh (to grow, swell).

Pronunciation

Adjective

ब्राह्मण (brā́hmaṇa) stem

  1. relating to or given by a Brahmin, befitting or becoming a Brahmin

Declension

Masculine a-stem declension of ब्राह्मण
singular dual plural
nominative ब्राह्मणः (brā́hmaṇaḥ) ब्राह्मणौ (brā́hmaṇau)
ब्राह्मणा¹ (brā́hmaṇā¹)
ब्राह्मणाः (brā́hmaṇāḥ)
ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹)
accusative ब्राह्मणम् (brā́hmaṇam) ब्राह्मणौ (brā́hmaṇau)
ब्राह्मणा¹ (brā́hmaṇā¹)
ब्राह्मणान् (brā́hmaṇān)
instrumental ब्राह्मणेन (brā́hmaṇena) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणैः (brā́hmaṇaiḥ)
ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹)
dative ब्राह्मणाय (brā́hmaṇāya) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
ablative ब्राह्मणात् (brā́hmaṇāt) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
genitive ब्राह्मणस्य (brā́hmaṇasya) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणानाम् (brā́hmaṇānām)
locative ब्राह्मणे (brā́hmaṇe) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणेषु (brā́hmaṇeṣu)
vocative ब्राह्मण (brā́hmaṇa) ब्राह्मणौ (brā́hmaṇau)
ब्राह्मणा¹ (brā́hmaṇā¹)
ब्राह्मणाः (brā́hmaṇāḥ)
ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ब्राह्मणा
singular dual plural
nominative ब्राह्मणा (brā́hmaṇā) ब्राह्मणे (brā́hmaṇe) ब्राह्मणाः (brā́hmaṇāḥ)
accusative ब्राह्मणाम् (brā́hmaṇām) ब्राह्मणे (brā́hmaṇe) ब्राह्मणाः (brā́hmaṇāḥ)
instrumental ब्राह्मणया (brā́hmaṇayā)
ब्राह्मणा¹ (brā́hmaṇā¹)
ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणाभिः (brā́hmaṇābhiḥ)
dative ब्राह्मणायै (brā́hmaṇāyai) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणाभ्यः (brā́hmaṇābhyaḥ)
ablative ब्राह्मणायाः (brā́hmaṇāyāḥ)
ब्राह्मणायै² (brā́hmaṇāyai²)
ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणाभ्यः (brā́hmaṇābhyaḥ)
genitive ब्राह्मणायाः (brā́hmaṇāyāḥ)
ब्राह्मणायै² (brā́hmaṇāyai²)
ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणानाम् (brā́hmaṇānām)
locative ब्राह्मणायाम् (brā́hmaṇāyām) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणासु (brā́hmaṇāsu)
vocative ब्राह्मणे (brā́hmaṇe) ब्राह्मणे (brā́hmaṇe) ब्राह्मणाः (brā́hmaṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ब्राह्मण
singular dual plural
nominative ब्राह्मणम् (brā́hmaṇam) ब्राह्मणे (brā́hmaṇe) ब्राह्मणानि (brā́hmaṇāni)
ब्राह्मणा¹ (brā́hmaṇā¹)
accusative ब्राह्मणम् (brā́hmaṇam) ब्राह्मणे (brā́hmaṇe) ब्राह्मणानि (brā́hmaṇāni)
ब्राह्मणा¹ (brā́hmaṇā¹)
instrumental ब्राह्मणेन (brā́hmaṇena) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणैः (brā́hmaṇaiḥ)
ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹)
dative ब्राह्मणाय (brā́hmaṇāya) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
ablative ब्राह्मणात् (brā́hmaṇāt) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
genitive ब्राह्मणस्य (brā́hmaṇasya) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणानाम् (brā́hmaṇānām)
locative ब्राह्मणे (brā́hmaṇe) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणेषु (brā́hmaṇeṣu)
vocative ब्राह्मण (brā́hmaṇa) ब्राह्मणे (brā́hmaṇe) ब्राह्मणानि (brā́hmaṇāni)
ब्राह्मणा¹ (brā́hmaṇā¹)
  • ¹Vedic

Noun

ब्राह्मण (brāhmaṇá) stemm (feminine ब्राह्मणी)

  1. one who has divine knowledge (sometimes applied to Agni), a Brahmin, a man belonging to the 1st of the 3 twice-born classes and of the 4 original divisions of the Hindu body (generally a priest, but often in the present day a layman engaged in non-priestly occupations although the name is strictly only applicable to one who knows and repeats the Veda)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.75.10:
      ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
      पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥
      brā́hmaṇāsaḥ pítaraḥ sómyāsaḥ śivé no dyā́vāpṛthivī́ anehásā.
      pūṣā́ naḥ pātu duritā́dṛtāvṛdho rákṣā mā́kirno agháśaṃsa īśata.
      May the brāhmaṇas, the progenitors presenters of the Soma, the observers of truth, protect us; may the faultless heaven and earth be propitious to us; may Pūṣan preserve us from misfortune, let no calumniator prevail over us.
  2. a Brahmin in the second stage (between मात्र (mātra) and श्रोत्रिय (śrotriya))
  3. name of the 28th lunar mansion

Declension

Masculine a-stem declension of ब्राह्मण
singular dual plural
nominative ब्राह्मणः (brā́hmaṇaḥ) ब्राह्मणौ (brā́hmaṇau)
ब्राह्मणा¹ (brā́hmaṇā¹)
ब्राह्मणाः (brā́hmaṇāḥ)
ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹)
accusative ब्राह्मणम् (brā́hmaṇam) ब्राह्मणौ (brā́hmaṇau)
ब्राह्मणा¹ (brā́hmaṇā¹)
ब्राह्मणान् (brā́hmaṇān)
instrumental ब्राह्मणेन (brā́hmaṇena) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणैः (brā́hmaṇaiḥ)
ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹)
dative ब्राह्मणाय (brā́hmaṇāya) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
ablative ब्राह्मणात् (brā́hmaṇāt) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
genitive ब्राह्मणस्य (brā́hmaṇasya) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणानाम् (brā́hmaṇānām)
locative ब्राह्मणे (brā́hmaṇe) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणेषु (brā́hmaṇeṣu)
vocative ब्राह्मण (brā́hmaṇa) ब्राह्मणौ (brā́hmaṇau)
ब्राह्मणा¹ (brā́hmaṇā¹)
ब्राह्मणाः (brā́hmaṇāḥ)
ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹)
  • ¹Vedic

Noun

ब्राह्मण (brā́hmaṇa) stemn

  1. that which is divine, the divine
  2. sacred or divine power
  3. the Brahmana portion of the Veda (as distinct from its mantra and Upanishad portion)
  4. the soma vessel of the Brahmin priest
  5. a society or assemblage of Brahmins, a conclave

Declension

Neuter a-stem declension of ब्राह्मण
singular dual plural
nominative ब्राह्मणम् (brā́hmaṇam) ब्राह्मणे (brā́hmaṇe) ब्राह्मणानि (brā́hmaṇāni)
ब्राह्मणा¹ (brā́hmaṇā¹)
accusative ब्राह्मणम् (brā́hmaṇam) ब्राह्मणे (brā́hmaṇe) ब्राह्मणानि (brā́hmaṇāni)
ब्राह्मणा¹ (brā́hmaṇā¹)
instrumental ब्राह्मणेन (brā́hmaṇena) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणैः (brā́hmaṇaiḥ)
ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹)
dative ब्राह्मणाय (brā́hmaṇāya) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
ablative ब्राह्मणात् (brā́hmaṇāt) ब्राह्मणाभ्याम् (brā́hmaṇābhyām) ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ)
genitive ब्राह्मणस्य (brā́hmaṇasya) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणानाम् (brā́hmaṇānām)
locative ब्राह्मणे (brā́hmaṇe) ब्राह्मणयोः (brā́hmaṇayoḥ) ब्राह्मणेषु (brā́hmaṇeṣu)
vocative ब्राह्मण (brā́hmaṇa) ब्राह्मणे (brā́hmaṇe) ब्राह्मणानि (brā́hmaṇāni)
ब्राह्मणा¹ (brā́hmaṇā¹)
  • ¹Vedic

Descendants

Inherited
Borrowed

References

  1. ^ Nourai, Ali (2011) “Bhergh”, in An Etymological Dictionary of Persian, English and other Indo-European Languages, page 63
  2. ^ De Vaan, Michiel (2008) “flāmen, -inis”, in Etymological Dictionary of Latin and the other Italic Languages (Leiden Indo-European Etymological Dictionary Series; 7), Leiden, Boston: Brill, →ISBN, page 225
  3. ^ Uhlenbeck, C. C. (1898–1899) Kurzgefasstes etymologisches Wörterbuch der altindischen Sprache (in German), Amsterdam: Johannes Müller, page 193