Borrowed from Sanskrit ब्राह्मण (brāhmaṇa). Doublet of बाम्हन (bāmhan).
ब्राह्मण • (brāhmaṇ) m (Urdu spelling بْراہْمَن)
singular | plural | |
---|---|---|
direct | ब्राह्मण brāhmaṇ |
ब्राह्मण brāhmaṇ |
oblique | ब्राह्मण brāhmaṇ |
ब्राह्मणों brāhmaṇõ |
vocative | ब्राह्मण brāhmaṇ |
ब्राह्मणो brāhmaṇo |
ब्राह्मण m (feminine ब्राह्मणी)
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | ब्राह्मणो (brāhmaṇo) | ब्राह्मणा (brāhmaṇā) or ब्राह्मणासे (brāhmaṇāse) |
Accusative (second) | ब्राह्मणं (brāhmaṇaṃ) | ब्राह्मणे (brāhmaṇe) |
Instrumental (third) | ब्राह्मणेन (brāhmaṇena) | ब्राह्मणेहि (brāhmaṇehi) or ब्राह्मणेभि (brāhmaṇebhi) |
Dative (fourth) | ब्राह्मणस्स (brāhmaṇassa) or ब्राह्मणाय (brāhmaṇāya) or ब्राह्मणत्थं (brāhmaṇatthaṃ) | ब्राह्मणानं (brāhmaṇānaṃ) |
Ablative (fifth) | ब्राह्मणस्मा (brāhmaṇasmā) or ब्राह्मणम्हा (brāhmaṇamhā) or ब्राह्मणा (brāhmaṇā) | ब्राह्मणेहि (brāhmaṇehi) or ब्राह्मणेभि (brāhmaṇebhi) |
Genitive (sixth) | ब्राह्मणस्स (brāhmaṇassa) | ब्राह्मणानं (brāhmaṇānaṃ) |
Locative (seventh) | ब्राह्मणस्मिं (brāhmaṇasmiṃ) or ब्राह्मणम्हि (brāhmaṇamhi) or ब्राह्मणे (brāhmaṇe) | ब्राह्मणेसु (brāhmaṇesu) |
Vocative (calling) | ब्राह्मण (brāhmaṇa) | ब्राह्मणा (brāhmaṇā) |
Vṛddhi derivative of ब्रह्मन् (brahman), most likely from Proto-Indo-European *bʰerǵʰ- (“to become high, rise, elevate”). Less likely, cognate with Latin flāmen (“priest”) via a hypothetical root *bʰlag-, but this presents phonetic problems. In any case, synchronically equivalent to the root √bṛh (“to grow, swell”).
ब्राह्मण • (brā́hmaṇa) stem
singular | dual | plural | |
---|---|---|---|
nominative | ब्राह्मणः (brā́hmaṇaḥ) | ब्राह्मणौ (brā́hmaṇau) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मणाः (brā́hmaṇāḥ) ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹) |
accusative | ब्राह्मणम् (brā́hmaṇam) | ब्राह्मणौ (brā́hmaṇau) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मणान् (brā́hmaṇān) |
instrumental | ब्राह्मणेन (brā́hmaṇena) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणैः (brā́hmaṇaiḥ) ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹) |
dative | ब्राह्मणाय (brā́hmaṇāya) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
ablative | ब्राह्मणात् (brā́hmaṇāt) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
genitive | ब्राह्मणस्य (brā́hmaṇasya) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणानाम् (brā́hmaṇānām) |
locative | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणेषु (brā́hmaṇeṣu) |
vocative | ब्राह्मण (brā́hmaṇa) | ब्राह्मणौ (brā́hmaṇau) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मणाः (brā́hmaṇāḥ) ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | ब्राह्मणा (brā́hmaṇā) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणाः (brā́hmaṇāḥ) |
accusative | ब्राह्मणाम् (brā́hmaṇām) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणाः (brā́hmaṇāḥ) |
instrumental | ब्राह्मणया (brā́hmaṇayā) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणाभिः (brā́hmaṇābhiḥ) |
dative | ब्राह्मणायै (brā́hmaṇāyai) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणाभ्यः (brā́hmaṇābhyaḥ) |
ablative | ब्राह्मणायाः (brā́hmaṇāyāḥ) ब्राह्मणायै² (brā́hmaṇāyai²) |
ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणाभ्यः (brā́hmaṇābhyaḥ) |
genitive | ब्राह्मणायाः (brā́hmaṇāyāḥ) ब्राह्मणायै² (brā́hmaṇāyai²) |
ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणानाम् (brā́hmaṇānām) |
locative | ब्राह्मणायाम् (brā́hmaṇāyām) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणासु (brā́hmaṇāsu) |
vocative | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणाः (brā́hmaṇāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | ब्राह्मणम् (brā́hmaṇam) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणानि (brā́hmaṇāni) ब्राह्मणा¹ (brā́hmaṇā¹) |
accusative | ब्राह्मणम् (brā́hmaṇam) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणानि (brā́hmaṇāni) ब्राह्मणा¹ (brā́hmaṇā¹) |
instrumental | ब्राह्मणेन (brā́hmaṇena) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणैः (brā́hmaṇaiḥ) ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹) |
dative | ब्राह्मणाय (brā́hmaṇāya) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
ablative | ब्राह्मणात् (brā́hmaṇāt) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
genitive | ब्राह्मणस्य (brā́hmaṇasya) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणानाम् (brā́hmaṇānām) |
locative | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणेषु (brā́hmaṇeṣu) |
vocative | ब्राह्मण (brā́hmaṇa) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणानि (brā́hmaṇāni) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मण • (brāhmaṇá) stem, m (feminine ब्राह्मणी)
singular | dual | plural | |
---|---|---|---|
nominative | ब्राह्मणः (brā́hmaṇaḥ) | ब्राह्मणौ (brā́hmaṇau) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मणाः (brā́hmaṇāḥ) ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹) |
accusative | ब्राह्मणम् (brā́hmaṇam) | ब्राह्मणौ (brā́hmaṇau) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मणान् (brā́hmaṇān) |
instrumental | ब्राह्मणेन (brā́hmaṇena) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणैः (brā́hmaṇaiḥ) ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹) |
dative | ब्राह्मणाय (brā́hmaṇāya) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
ablative | ब्राह्मणात् (brā́hmaṇāt) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
genitive | ब्राह्मणस्य (brā́hmaṇasya) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणानाम् (brā́hmaṇānām) |
locative | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणेषु (brā́hmaṇeṣu) |
vocative | ब्राह्मण (brā́hmaṇa) | ब्राह्मणौ (brā́hmaṇau) ब्राह्मणा¹ (brā́hmaṇā¹) |
ब्राह्मणाः (brā́hmaṇāḥ) ब्राह्मणासः¹ (brā́hmaṇāsaḥ¹) |
ब्राह्मण • (brā́hmaṇa) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | ब्राह्मणम् (brā́hmaṇam) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणानि (brā́hmaṇāni) ब्राह्मणा¹ (brā́hmaṇā¹) |
accusative | ब्राह्मणम् (brā́hmaṇam) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणानि (brā́hmaṇāni) ब्राह्मणा¹ (brā́hmaṇā¹) |
instrumental | ब्राह्मणेन (brā́hmaṇena) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणैः (brā́hmaṇaiḥ) ब्राह्मणेभिः¹ (brā́hmaṇebhiḥ¹) |
dative | ब्राह्मणाय (brā́hmaṇāya) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
ablative | ब्राह्मणात् (brā́hmaṇāt) | ब्राह्मणाभ्याम् (brā́hmaṇābhyām) | ब्राह्मणेभ्यः (brā́hmaṇebhyaḥ) |
genitive | ब्राह्मणस्य (brā́hmaṇasya) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणानाम् (brā́hmaṇānām) |
locative | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणयोः (brā́hmaṇayoḥ) | ब्राह्मणेषु (brā́hmaṇeṣu) |
vocative | ब्राह्मण (brā́hmaṇa) | ब्राह्मणे (brā́hmaṇe) | ब्राह्मणानि (brā́hmaṇāni) ब्राह्मणा¹ (brā́hmaṇā¹) |