From शुच् (śuc).
शुचि • (śúci) stem
singular | dual | plural | |
---|---|---|---|
nominative | शुचिः (śúciḥ) | शुची (śúcī) | शुचयः (śúcayaḥ) |
accusative | शुचिम् (śúcim) | शुची (śúcī) | शुचीन् (śúcīn) |
instrumental | शुचिना (śúcinā) शुच्या¹ (śúcyā¹) |
शुचिभ्याम् (śúcibhyām) | शुचिभिः (śúcibhiḥ) |
dative | शुचये (śúcaye) | शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
ablative | शुचेः (śúceḥ) शुच्यः¹ (śúcyaḥ¹) |
शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
genitive | शुचेः (śúceḥ) शुच्यः¹ (śúcyaḥ¹) |
शुच्योः (śúcyoḥ) | शुचीनाम् (śúcīnām) |
locative | शुचौ (śúcau) शुचा¹ (śúcā¹) |
शुच्योः (śúcyoḥ) | शुचिषु (śúciṣu) |
vocative | शुचे (śúce) | शुची (śúcī) | शुचयः (śúcayaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | शुचिः (śúciḥ) | शुची (śúcī) | शुचयः (śúcayaḥ) |
accusative | शुचिम् (śúcim) | शुची (śúcī) | शुचीः (śúcīḥ) |
instrumental | शुच्या (śúcyā) शुची¹ (śúcī¹) |
शुचिभ्याम् (śúcibhyām) | शुचिभिः (śúcibhiḥ) |
dative | शुचये (śúcaye) शुच्यै² (śúcyai²) शुची¹ (śúcī¹) |
शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
ablative | शुचेः (śúceḥ) शुच्याः² (śúcyāḥ²) शुच्यै³ (śúcyai³) |
शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
genitive | शुचेः (śúceḥ) शुच्याः² (śúcyāḥ²) शुच्यै³ (śúcyai³) |
शुच्योः (śúcyoḥ) | शुचीनाम् (śúcīnām) |
locative | शुचौ (śúcau) शुच्याम्² (śúcyām²) शुचा¹ (śúcā¹) |
शुच्योः (śúcyoḥ) | शुचिषु (śúciṣu) |
vocative | शुचे (śúce) | शुची (śúcī) | शुचयः (śúcayaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | शुचि (śúci) | शुचिनी (śúcinī) | शुचीनि (śúcīni) शुचि¹ (śúci¹) शुची¹ (śúcī¹) |
accusative | शुचि (śúci) | शुचिनी (śúcinī) | शुचीनि (śúcīni) शुचि¹ (śúci¹) शुची¹ (śúcī¹) |
instrumental | शुचिना (śúcinā) शुच्या¹ (śúcyā¹) |
शुचिभ्याम् (śúcibhyām) | शुचिभिः (śúcibhiḥ) |
dative | शुचिने (śúcine) शुचये (śúcaye) |
शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
ablative | शुचिनः (śúcinaḥ) शुचेः (śúceḥ) |
शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
genitive | शुचिनः (śúcinaḥ) शुचेः (śúceḥ) |
शुचिनोः (śúcinoḥ) शुच्योः (śúcyoḥ) |
शुचीनाम् (śúcīnām) |
locative | शुचिनि (śúcini) शुचौ (śúcau) शुचा¹ (śúcā¹) |
शुचिनोः (śúcinoḥ) शुच्योः (śúcyoḥ) |
शुचिषु (śúciṣu) |
vocative | शुचि (śúci) शुचे (śúce) |
शुचिनी (śúcinī) | शुचीनि (śúcīni) शुचि¹ (śúci¹) शुची¹ (śúcī¹) |
शुचि • (śúci) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | शुचिः (śúciḥ) | शुची (śúcī) | शुचयः (śúcayaḥ) |
accusative | शुचिम् (śúcim) | शुची (śúcī) | शुचीन् (śúcīn) |
instrumental | शुचिना (śúcinā) शुच्या¹ (śúcyā¹) |
शुचिभ्याम् (śúcibhyām) | शुचिभिः (śúcibhiḥ) |
dative | शुचये (śúcaye) | शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
ablative | शुचेः (śúceḥ) शुच्यः¹ (śúcyaḥ¹) |
शुचिभ्याम् (śúcibhyām) | शुचिभ्यः (śúcibhyaḥ) |
genitive | शुचेः (śúceḥ) शुच्यः¹ (śúcyaḥ¹) |
शुच्योः (śúcyoḥ) | शुचीनाम् (śúcīnām) |
locative | शुचौ (śúcau) शुचा¹ (śúcā¹) |
शुच्योः (śúcyoḥ) | शुचिषु (śúciṣu) |
vocative | शुचे (śúce) | शुची (śúcī) | शुचयः (śúcayaḥ) |