Borrowed from Sanskrit साधारण (sādhāraṇa).
साधारण • (sādhāraṇ) (indeclinable, Urdu spelling سادھارن)
साधारण • (sādhāraṇa)
singular | dual | plural | |
---|---|---|---|
nominative | साधारणः (sādhāraṇaḥ) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
accusative | साधारणम् (sādhāraṇam) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणान् (sādhāraṇān) |
instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
vocative | साधारण (sādhāraṇa) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | साधारणा (sādhāraṇā) | साधारणे (sādhāraṇe) | साधारणाः (sādhāraṇāḥ) |
accusative | साधारणाम् (sādhāraṇām) | साधारणे (sādhāraṇe) | साधारणाः (sādhāraṇāḥ) |
instrumental | साधारणया (sādhāraṇayā) साधारणा¹ (sādhāraṇā¹) |
साधारणाभ्याम् (sādhāraṇābhyām) | साधारणाभिः (sādhāraṇābhiḥ) |
dative | साधारणायै (sādhāraṇāyai) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणाभ्यः (sādhāraṇābhyaḥ) |
ablative | साधारणायाः (sādhāraṇāyāḥ) साधारणायै² (sādhāraṇāyai²) |
साधारणाभ्याम् (sādhāraṇābhyām) | साधारणाभ्यः (sādhāraṇābhyaḥ) |
genitive | साधारणायाः (sādhāraṇāyāḥ) साधारणायै² (sādhāraṇāyai²) |
साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
locative | साधारणायाम् (sādhāraṇāyām) | साधारणयोः (sādhāraṇayoḥ) | साधारणासु (sādhāraṇāsu) |
vocative | साधारणे (sādhāraṇe) | साधारणे (sādhāraṇe) | साधारणाः (sādhāraṇāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
accusative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
vocative | साधारण (sādhāraṇa) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
साधारण • (sādhāraṇa) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | साधारणः (sādhāraṇaḥ) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
accusative | साधारणम् (sādhāraṇam) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणान् (sādhāraṇān) |
instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
vocative | साधारण (sādhāraṇa) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
साधारण • (sādhāraṇa) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
accusative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
vocative | साधारण (sādhāraṇa) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |