साधारण

Hello, you have come here looking for the meaning of the word साधारण. In DICTIOUS you will not only get to know all the dictionary meanings for the word साधारण, but we will also tell you about its etymology, its characteristics and you will know how to say साधारण in singular and plural. Everything you need to know about the word साधारण you have here. The definition of the word साधारण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसाधारण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit साधारण (sādhāraṇa).

Pronunciation

  • (Delhi) IPA(key): /sɑː.d̪ʱɑː.ɾəɳ/,

Adjective

साधारण (sādhāraṇ) (indeclinable, Urdu spelling سادھارن)

  1. ordinary, normal
  2. common, general
  3. usual
    Synonyms: सामान्य (sāmānya), आम (ām)
    Antonyms: ख़ास (xās), विशेष (viśeṣ), असाधारण (asādhāraṇ)

Sanskrit

Adjective

साधारण (sādhāraṇa)

  1. common, ordinary
  2. "having or resting on the same support or basis", belonging or applicable to many or all, general, common to all, universal, common to (genitive, dative, instrumental with and without सह (saha), or compound)
  3. like, equal or similar to (instrumental or compound)
  4. behaving alike
  5. having something of two opposite properties, occupying a middle position, mean (between two extremes e.g. "neither too dry nor too wet", "neither too cool nor too hot")
  6. (logic) belonging to more than the one instance alleged (one of the three divisions of the fallacy called अनैकान्तिक (anaikāntika))
  7. generic

Declension

Masculine a-stem declension of साधारण
singular dual plural
nominative साधारणः (sādhāraṇaḥ) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
accusative साधारणम् (sādhāraṇam) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणान् (sādhāraṇān)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
vocative साधारण (sādhāraṇa) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of साधारणा
singular dual plural
nominative साधारणा (sādhāraṇā) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
accusative साधारणाम् (sādhāraṇām) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
instrumental साधारणया (sādhāraṇayā)
साधारणा¹ (sādhāraṇā¹)
साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभिः (sādhāraṇābhiḥ)
dative साधारणायै (sādhāraṇāyai) साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभ्यः (sādhāraṇābhyaḥ)
ablative साधारणायाः (sādhāraṇāyāḥ)
साधारणायै² (sādhāraṇāyai²)
साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभ्यः (sādhāraṇābhyaḥ)
genitive साधारणायाः (sādhāraṇāyāḥ)
साधारणायै² (sādhāraṇāyai²)
साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणायाम् (sādhāraṇāyām) साधारणयोः (sādhāraṇayoḥ) साधारणासु (sādhāraṇāsu)
vocative साधारणे (sādhāraṇe) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साधारण
singular dual plural
nominative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
accusative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
vocative साधारण (sādhāraṇa) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
  • ¹Vedic

Noun

साधारण (sādhāraṇa) stemm

  1. name of the 44th (or 18th) year of Jupiter's cycle of 60 years
  2. a twig of bamboo (perhaps used as a bolt)
  3. (or n?) name of a Nyaya work by गादधर (Gādadhara)

Declension

Masculine a-stem declension of साधारण
singular dual plural
nominative साधारणः (sādhāraṇaḥ) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
accusative साधारणम् (sādhāraṇam) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणान् (sādhāraṇān)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
vocative साधारण (sādhāraṇa) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
  • ¹Vedic

Noun

साधारण (sādhāraṇa) stemn

  1. something in common, a league or alliance with (compound)
  2. a common rule or one generally applicable
  3. a generic property, a character common to all the individuals of a species or to all the species of a genus etc.

Declension

Neuter a-stem declension of साधारण
singular dual plural
nominative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
accusative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
vocative साधारण (sādhāraṇa) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
  • ¹Vedic

Descendants

References