Unknown. The declensional paradigm continues Proto-Indo-European **sónu ~ **snéw-s; compare दारु॑ (dā́ru).
सानु॑ • (sā́nu) stem, n or m
singular | dual | plural | |
---|---|---|---|
nominative | सानु (sā́nu) | सानुनी (sā́nunī) | सानूनि (sā́nūni) सानु¹ (sā́nu¹) सानू¹ (sā́nū¹) |
accusative | सानु (sā́nu) | सानुनी (sā́nunī) | सानूनि (sā́nūni) सानु¹ (sā́nu¹) सानू¹ (sā́nū¹) |
instrumental | सानुना (sā́nunā) स्नुना¹ (snúnā¹) |
सानुभ्याम् (sā́nubhyām) | सानुभिः (sā́nubhiḥ) स्नुभिः¹ (snúbhiḥ¹) |
dative | सानुने (sā́nune) सानवे¹ (sā́nave¹) सान्वे¹ (sā́nve¹) |
सानुभ्याम् (sā́nubhyām) | सानुभ्यः (sā́nubhyaḥ) |
ablative | सानुनः (sā́nunaḥ) सानोः¹ (sā́noḥ¹) स्नोः¹ (snóḥ¹) |
सानुभ्याम् (sā́nubhyām) | सानुभ्यः (sā́nubhyaḥ) |
genitive | सानुनः (sā́nunaḥ) सानोः¹ (sā́noḥ¹) स्नोः¹ (snóḥ¹) |
सानुनोः (sā́nunoḥ) सान्वोः¹ (sā́nvoḥ¹) |
सानूनाम् (sā́nūnām) |
locative | सानुनि (sā́nuni) सानौ¹ (sā́nau¹) सानो¹ (sā́no¹) सानवि¹ (sā́navi¹) |
सानुनोः (sā́nunoḥ) सान्वोः¹ (sā́nvoḥ¹) |
सानुषु (sā́nuṣu) स्नुषु¹ (snúṣu¹) |
vocative | सानु (sā́nu) सानो (sā́no) |
सानुनी (sā́nunī) | सानूनि (sā́nūni) सानु¹ (sā́nu¹) सानू¹ (sā́nū¹) |
singular | dual | plural | |
---|---|---|---|
nominative | सानुः (sānuḥ) | सानू (sānū) | सानवः (sānavaḥ) |
accusative | सानुम् (sānum) | सानू (sānū) | सानून् (sānūn) |
instrumental | सानुना (sānunā) सान्वा¹ (sānvā¹) |
सानुभ्याम् (sānubhyām) | सानुभिः (sānubhiḥ) |
dative | सानवे (sānave) सान्वे¹ (sānve¹) |
सानुभ्याम् (sānubhyām) | सानुभ्यः (sānubhyaḥ) |
ablative | सानोः (sānoḥ) सान्वः¹ (sānvaḥ¹) |
सानुभ्याम् (sānubhyām) | सानुभ्यः (sānubhyaḥ) |
genitive | सानोः (sānoḥ) सान्वः¹ (sānvaḥ¹) |
सान्वोः (sānvoḥ) | सानूनाम् (sānūnām) |
locative | सानौ (sānau) | सान्वोः (sānvoḥ) | सानुषु (sānuṣu) |
vocative | सानो (sāno) | सानू (sānū) | सानवः (sānavaḥ) |