अत्ति

Hello, you have come here looking for the meaning of the word अत्ति. In DICTIOUS you will not only get to know all the dictionary meanings for the word अत्ति, but we will also tell you about its etymology, its characteristics and you will know how to say अत्ति in singular and plural. Everything you need to know about the word अत्ति you have here. The definition of the word अत्ति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअत्ति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hátti, from Proto-Indo-Iranian *Hátˢti, from Proto-Indo-European *h₁édti (compare Latin edō (I eat), Ancient Greek ἔδω (édō, I eat), Hittite 𒂊𒀉𒈪 (e-id-mi /⁠ēdmi⁠/, I eat), Old Church Slavonic ꙗсти (jasti), Old English etan (whence English eat)). The root is derived from Proto-Indo-Iranian *Had- (compare Avestan 𐬀𐬛- (ad-)), from Proto-Indo-European *h₁ed-.

Pronunciation

Verb

अत्ति (átti) third-singular present indicative (root अद्, class 2, type P)

  1. to eat, consume, devour

Conjugation

This verb is suppletive; some forms are provided from घस् (ghas). Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अत्तुम् (áttum)
Undeclinable
Infinitive अत्तुम्
áttum
Gerund जक्त्वा
jaktvā́
Participles
Masculine/Neuter Gerundive अद्य / अत्तव्य / अदनीय
ádya / attavya / adanīya
Feminine Gerundive अद्या / अत्तव्या / अदनीया
ádyā / attavyā / adanīyā
Masculine/Neuter Past Passive Participle अन्न / जग्ध
anná / jagdhá
Feminine Past Passive Participle अन्ना / जग्धा
annā́ / jagdhā́
Masculine/Neuter Past Active Participle अन्नवत् / जग्धवत्
annávat / jagdhávat
Feminine Past Active Participle अन्नवती / जग्धवती
annávatī / jagdhávatī
Present: अत्ति (átti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अत्ति
átti
अत्तः
attáḥ
अदन्ति
adánti
-
-
-
-
-
-
Second अत्सि
átsi
अत्थः
attháḥ
अत्थ
atthá
-
-
-
-
-
-
First अद्मि
ádmi
अद्वः
adváḥ
अद्मः
admáḥ
-
-
-
-
-
-
Imperative
Third अत्तु
áttu
अत्ताम्
attā́m
अदन्तु
adántu
-
-
-
-
-
-
Second अद्धि
addhí
अत्तम्
attám
अत्त
attá
-
-
-
-
-
-
First अदानि
ádāni
अदाव
ádāva
अदाम
ádāma
-
-
-
-
-
-
Optative/Potential
Third अद्यात्
adyā́t
अद्याताम्
adyā́tām
अद्युः
adyúḥ
-
-
-
-
-
-
Second अद्याः
adyā́ḥ
अद्यातम्
adyā́tam
अद्यात
adyā́ta
-
-
-
-
-
-
First अद्याम्
adyā́m
अद्याव
adyā́va
अद्याम
adyā́ma
-
-
-
-
-
-
Participles
अदत्
adát
-
-
Imperfect: आदत् (ā́dat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आदत्
ā́dat
आत्ताम्
ā́ttām
आदन्
ā́dan
-
-
-
-
-
-
Second आदः
ā́daḥ
आत्तम्
ā́ttam
आत्त
ā́tta
-
-
-
-
-
-
First आदम्
ā́dam
आद्व
ā́dva
आद्म
ā́dma
-
-
-
-
-
-
Future: अत्स्यति (atsyáti), अत्स्यते (atsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अत्स्यति
atsyáti
अत्स्यतः
atsyátaḥ
अत्स्यन्ति
atsyánti
अत्स्यते
atsyáte
अत्स्येते
atsyéte
अत्स्यन्ते
atsyánte
Second अत्स्यसि
atsyási
अत्स्यथः
atsyáthaḥ
अत्स्यथ
atsyátha
अत्स्यसे
atsyáse
अत्स्येथे
atsyéthe
अत्स्यध्वे
atsyádhve
First अत्स्यामि
atsyā́mi
अत्स्यावः
atsyā́vaḥ
अत्स्यामः
atsyā́maḥ
अत्स्ये
atsyé
अत्स्यावहे
atsyā́vahe
अत्स्यामहे
atsyā́mahe
Participles
अत्स्यत्
atsyát
अत्स्यमान
atsyámāna
Conditional: आत्स्यत् (ā́tsyat), आत्स्यत (ā́tsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आत्स्यत्
ā́tsyat
आत्स्यताम्
ā́tsyatām
आत्स्यन्
ā́tsyan
आत्स्यत
ā́tsyata
आत्स्येताम्
ā́tsyetām
आत्स्यन्त
ā́tsyanta
Second आत्स्यः
ā́tsyaḥ
आत्स्यतम्
ā́tsyatam
आत्स्यत
ā́tsyata
आत्स्यथाः
ā́tsyathāḥ
आत्स्येथाम्
ā́tsyethām
आत्स्यध्वम्
ā́tsyadhvam
First आत्स्यम्
ā́tsyam
आत्स्याव
ā́tsyāva
आत्स्याम
ā́tsyāma
आत्स्ये
ā́tsye
आत्स्यावहि
ā́tsyāvahi
आत्स्यामहि
ā́tsyāmahi
Aorist: अघसत् (ághasat), अघसत (ághasata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघसत्
ághasat
अघसताम्
ághasatām
अघसन्
ághasan
अघसत
ághasata
अघसेताम्
ághasetām
अघसन्त
ághasanta
Second अघसः
ághasaḥ
अघसतम्
ághasatam
अघसत
ághasata
अघसथाः
ághasathāḥ
अघसेथाम्
ághasethām
अघसध्वम्
ághasadhvam
First अघसम्
ághasam
अघसाव
ághasāva
अघसाम
ághasāma
अघसे
ághase
अघसावहि
ághasāvahi
अघसामहि
ághasāmahi
Benedictive/Precative: अद्यात् (adyā́t), अत्सीष्ट (atsīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अद्यात्
adyā́t
अद्यास्ताम्
adyā́stām
अद्यासुः
adyā́suḥ
अत्सीष्ट
atsīṣṭá
अत्सीयास्ताम्¹
atsīyā́stām¹
अत्सीरन्
atsīrán
Second अद्याः
adyā́ḥ
अद्यास्तम्
adyā́stam
अद्यास्त
adyā́sta
अत्सीष्ठाः
atsīṣṭhā́ḥ
अत्सीयास्थाम्¹
atsīyā́sthām¹
अत्सीढ्वम्
atsīḍhvám
First अद्यासम्
adyā́sam
अद्यास्व
adyā́sva
अद्यास्म
adyā́sma
अत्सीय
atsīyá
अत्सीवहि
atsīváhi
अत्सीमहि
atsīmáhi
Notes
  • ¹Uncertain
Perfect: आद (ā́da), आदे (ādé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आद
ā́da
आदतुः
ādátuḥ
आदुः
ādúḥ
आदे
ādé
आदाते
ādā́te
आदिरे
ādiré
Second आदिथ
ā́ditha
आदथुः
ādáthuḥ
आद
ādá
आदिषे
ādiṣé
आदाथे
ādā́the
आदिध्वे
ādidhvé
First आद
ā́da
आदिव
ādivá
आदिम
ādimá
आदे
ādé
आदिवहे
ādiváhe
आदिमहे
ādimáhe
Participles
आदिवांस्
ādivā́ṃs
आदान
ādāná

References