अस्यति

Hello, you have come here looking for the meaning of the word अस्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word अस्यति, but we will also tell you about its etymology, its characteristics and you will know how to say अस्यति in singular and plural. Everything you need to know about the word अस्यति you have here. The definition of the word अस्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअस्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hásyati (to throw) from the root *Has- (to throw, fling). Cognate with Avestan 𐬀𐬣𐬵𐬌𐬌𐬈𐬌𐬙𐬌 (aŋ́hiieiti, to throw), Younger Avestan 𐬵𐬎𐬎𐬀𐬌𐬡𐬌𐬌𐬁𐬯𐬙𐬀 (huuaiβiiāsta, well thrown) Old Persian 𐎠𐏃𐎹𐎫𐎠 (a-h-y-t-a /⁠āhyatā⁠/, was thrown). Cognates outside of Indo-Iranian are uncertain; compare perhaps Hittite (siye-, to throw, release), which may derive from a different root, Proto-Indo-European *seH₁i- (to release), instead.

Pronunciation

Verb

अस्यति (ásyati) third-singular present indicative (root अस्, class 4, type P)

  1. to throw, fling, hurl, cast, shoot at

Conjugation

Present: अस्यति (ásyati), अस्यते (ásyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्यति
ásyati
अस्यतः
ásyataḥ
अस्यन्ति
ásyanti
अस्यते
ásyate
अस्येते
ásyete
अस्यन्ते
ásyante
Second अस्यसि
ásyasi
अस्यथः
ásyathaḥ
अस्यथ
ásyatha
अस्यसे
ásyase
अस्येथे
ásyethe
अस्यध्वे
ásyadhve
First अस्यामि
ásyāmi
अस्यावः
ásyāvaḥ
अस्यामः
ásyāmaḥ
अस्ये
ásye
अस्यावहे
ásyāvahe
अस्यामहे
ásyāmahe
Imperative
Third अस्यतु
ásyatu
अस्यताम्
ásyatām
अस्यन्तु
ásyantu
अस्यताम्
ásyatām
अस्येताम्
ásyetām
अस्यन्ताम्
ásyantām
Second अस्य
ásya
अस्यतम्
ásyatam
अस्यत
ásyata
अस्यस्व
ásyasva
अस्येथाम्
ásyethām
अस्यध्वम्
ásyadhvam
First अस्यानि
ásyāni
अस्याव
ásyāva
अस्याम
ásyāma
अस्यै
ásyai
अस्यावहै
ásyāvahai
अस्यामहै
ásyāmahai
Optative/Potential
Third अस्येत्
ásyet
अस्येताम्
ásyetām
अस्येयुः
ásyeyuḥ
अस्येत
ásyeta
अस्येयाताम्
ásyeyātām
अस्येरन्
ásyeran
Second अस्येः
ásyeḥ
अस्येतम्
ásyetam
अस्येत
ásyeta
अस्येथाः
ásyethāḥ
अस्येयाथाम्
ásyeyāthām
अस्येध्वम्
ásyedhvam
First अस्येयम्
ásyeyam
अस्येव
ásyeva
अस्येम
ásyema
अस्येय
ásyeya
अस्येवहि
ásyevahi
अस्येमहि
ásyemahi
Participles
अस्यत्
ásyat
अस्यमान
ásyamāna
Imperfect: आस्यत् (ā́syat), आस्यत (ā́syata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आस्यत्
ā́syat
आस्यताम्
ā́syatām
आस्यन्
ā́syan
आस्यत
ā́syata
आस्येताम्
ā́syetām
आस्यन्त
ā́syanta
Second आस्यः
ā́syaḥ
आस्यतम्
ā́syatam
आस्यत
ā́syata
आस्यथाः
ā́syathāḥ
आस्येथाम्
ā́syethām
आस्यध्वम्
ā́syadhvam
First आस्यम्
ā́syam
आस्याव
ā́syāva
आस्याम
ā́syāma
आस्ये
ā́sye
आस्यावहि
ā́syāvahi
आस्यामहि
ā́syāmahi

Related terms

References

  • Monier Williams (1899) “अस्यति”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 117/2.
  • Cheung, Johnny (2007) Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, pages 152-153