इङ्गति

Hello, you have come here looking for the meaning of the word इङ्गति. In DICTIOUS you will not only get to know all the dictionary meanings for the word इङ्गति, but we will also tell you about its etymology, its characteristics and you will know how to say इङ्गति in singular and plural. Everything you need to know about the word इङ्गति you have here. The definition of the word इङ्गति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofइङ्गति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative forms

Alternative forms

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

इङ्गति (iṅgati) third-singular present indicative (root इङ्ग्, class 1, type UP, present) (transitive)

  1. to move, shake, agitate
    • c. 400 BCE, Mahābhārata 3.12.2:
      त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति
      tvayā sṛṣṭamidaṃ viśvaṃ yacceṅgaṃ yacca neṅgati
  2. (grammar) to separate the members of a compound

Conjugation

 Present: इङ्गति (iṅgati), इङ्गते (iṅgate), इङ्ग्यते (iṅgyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third इङ्गति
iṅgati
इङ्गतः
iṅgataḥ
इङ्गन्ति
iṅganti
इङ्गते
iṅgate
इङ्गेते
iṅgete
इङ्गन्ते
iṅgante
इङ्ग्यते
iṅgyate
इङ्ग्येते
iṅgyete
इङ्ग्यन्ते
iṅgyante
Second इङ्गसि
iṅgasi
इङ्गथः
iṅgathaḥ
इङ्गथ
iṅgatha
इङ्गसे
iṅgase
इङ्गेथे
iṅgethe
इङ्गध्वे
iṅgadhve
इङ्ग्यसे
iṅgyase
इङ्ग्येथे
iṅgyethe
इङ्ग्यध्वे
iṅgyadhve
First इङ्गामि
iṅgāmi
इङ्गावः
iṅgāvaḥ
इङ्गामः
iṅgāmaḥ
इङ्गे
iṅge
इङ्गावहे
iṅgāvahe
इङ्गामहे
iṅgāmahe
इङ्ग्ये
iṅgye
इङ्ग्यावहे
iṅgyāvahe
इङ्ग्यामहे
iṅgyāmahe
Imperative Mood
Third इङ्गतु
iṅgatu
इङ्गताम्
iṅgatām
इङ्गन्तु
iṅgantu
इङ्गताम्
iṅgatām
इङ्गेताम्
iṅgetām
इङ्गन्ताम्
iṅgantām
इङ्ग्यताम्
iṅgyatām
इङ्ग्येताम्
iṅgyetām
इङ्ग्यन्ताम्
iṅgyantām
Second इङ्ग
iṅga
इङ्गतम्
iṅgatam
इङ्गत
iṅgata
इङ्गस्व
iṅgasva
इङ्गेथाम्
iṅgethām
इङ्गध्वम्
iṅgadhvam
इङ्ग्यस्व
iṅgyasva
इङ्ग्येथाम्
iṅgyethām
इङ्ग्यध्वम्
iṅgyadhvam
First इङ्गानि
iṅgāni
इङ्गाव
iṅgāva
इङ्गाम
iṅgāma
इङ्गै
iṅgai
इङ्गावहै
iṅgāvahai
इङ्गामहै
iṅgāmahai
इङ्ग्यै
iṅgyai
इङ्ग्यावहै
iṅgyāvahai
इङ्ग्यामहै
iṅgyāmahai
Optative Mood
Third इङ्गेत्
iṅget
इङ्गेताम्
iṅgetām
इङ्गेयुः
iṅgeyuḥ
इङ्गेत
iṅgeta
इङ्गेयाताम्
iṅgeyātām
इङ्गेरन्
iṅgeran
इङ्ग्येत
iṅgyeta
इङ्ग्येयाताम्
iṅgyeyātām
इङ्ग्येरन्
iṅgyeran
Second इङ्गेः
iṅgeḥ
इङ्गेतम्
iṅgetam
इङ्गेत
iṅgeta
इङ्गेथाः
iṅgethāḥ
इङ्गेयाथाम्
iṅgeyāthām
इङ्गेध्वम्
iṅgedhvam
इङ्ग्येथाः
iṅgyethāḥ
इङ्ग्येयाथाम्
iṅgyeyāthām
इङ्ग्येध्वम्
iṅgyedhvam
First इङ्गेयम्
iṅgeyam
इङ्गेव
iṅgeva
इङ्गेमः
iṅgemaḥ
इङ्गेय
iṅgeya
इङ्गेवहि
iṅgevahi
इङ्गेमहि
iṅgemahi
इङ्ग्येय
iṅgyeya
इङ्ग्येवहि
iṅgyevahi
इङ्ग्येमहि
iṅgyemahi
Participles
इङ्गत्
iṅgat
or इङ्गन्त्
iṅgant
इङ्गमान
iṅgamāna
इङ्ग्यमान
iṅgyamāna
 Imperfect: ऐङ्गत् (aiṅgat), ऐङ्गत (aiṅgata), ऐङ्ग्यत (aiṅgyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third ऐङ्गत्
aiṅgat
ऐङ्गताम्
aiṅgatām
ऐङ्गन्
aiṅgan
ऐङ्गत
aiṅgata
ऐङ्गेताम्
aiṅgetām
ऐङ्गन्त
aiṅganta
ऐङ्ग्यत
aiṅgyata
ऐङ्ग्येताम्
aiṅgyetām
ऐङ्ग्यन्त
aiṅgyanta
Second ऐङ्गः
aiṅgaḥ
ऐङ्गतम्
aiṅgatam
ऐङ्गत
aiṅgata
ऐङ्गथाः
aiṅgathāḥ
ऐङ्गेथाम्
aiṅgethām
ऐङ्गध्वम्
aiṅgadhvam
ऐङ्ग्यथाः
aiṅgyathāḥ
ऐङ्ग्येथाम्
aiṅgyethām
ऐङ्ग्यध्वम्
aiṅgyadhvam
First ऐङ्गम्
aiṅgam
ऐङ्गाव
aiṅgāva
ऐङ्गाम
aiṅgāma
ऐङ्गे
aiṅge
ऐङ्गावहि
aiṅgāvahi
ऐङ्गामहि
aiṅgāmahi
ऐङ्ग्ये
aiṅgye
ऐङ्ग्यावहि
aiṅgyāvahi
ऐङ्ग्यामहि
aiṅgyāmahi