ईक्ष

Hello, you have come here looking for the meaning of the word ईक्ष. In DICTIOUS you will not only get to know all the dictionary meanings for the word ईक्ष, but we will also tell you about its etymology, its characteristics and you will know how to say ईक्ष in singular and plural. Everything you need to know about the word ईक्ष you have here. The definition of the word ईक्ष will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofईक्ष, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From a root ईक्ष् (īkṣ).

Pronunciation

Adjective

ईक्ष (ī́kṣa) stem

  1. seeing, looking

Declension

Masculine a-stem declension of ईक्ष (ī́kṣa)
Singular Dual Plural
Nominative ईक्षः
ī́kṣaḥ
ईक्षौ / ईक्षा¹
ī́kṣau / ī́kṣā¹
ईक्षाः / ईक्षासः¹
ī́kṣāḥ / ī́kṣāsaḥ¹
Vocative ईक्ष
ī́kṣa
ईक्षौ / ईक्षा¹
ī́kṣau / ī́kṣā¹
ईक्षाः / ईक्षासः¹
ī́kṣāḥ / ī́kṣāsaḥ¹
Accusative ईक्षम्
ī́kṣam
ईक्षौ / ईक्षा¹
ī́kṣau / ī́kṣā¹
ईक्षान्
ī́kṣān
Instrumental ईक्षेण
ī́kṣeṇa
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षैः / ईक्षेभिः¹
ī́kṣaiḥ / ī́kṣebhiḥ¹
Dative ईक्षाय
ī́kṣāya
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षेभ्यः
ī́kṣebhyaḥ
Ablative ईक्षात्
ī́kṣāt
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षेभ्यः
ī́kṣebhyaḥ
Genitive ईक्षस्य
ī́kṣasya
ईक्षयोः
ī́kṣayoḥ
ईक्षाणाम्
ī́kṣāṇām
Locative ईक्षे
ī́kṣe
ईक्षयोः
ī́kṣayoḥ
ईक्षेषु
ī́kṣeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ईक्षा (ī́kṣā)
Singular Dual Plural
Nominative ईक्षा
ī́kṣā
ईक्षे
ī́kṣe
ईक्षाः
ī́kṣāḥ
Vocative ईक्षे
ī́kṣe
ईक्षे
ī́kṣe
ईक्षाः
ī́kṣāḥ
Accusative ईक्षाम्
ī́kṣām
ईक्षे
ī́kṣe
ईक्षाः
ī́kṣāḥ
Instrumental ईक्षया / ईक्षा¹
ī́kṣayā / ī́kṣā¹
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षाभिः
ī́kṣābhiḥ
Dative ईक्षायै
ī́kṣāyai
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षाभ्यः
ī́kṣābhyaḥ
Ablative ईक्षायाः / ईक्षायै²
ī́kṣāyāḥ / ī́kṣāyai²
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षाभ्यः
ī́kṣābhyaḥ
Genitive ईक्षायाः / ईक्षायै²
ī́kṣāyāḥ / ī́kṣāyai²
ईक्षयोः
ī́kṣayoḥ
ईक्षाणाम्
ī́kṣāṇām
Locative ईक्षायाम्
ī́kṣāyām
ईक्षयोः
ī́kṣayoḥ
ईक्षासु
ī́kṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईक्ष (ī́kṣa)
Singular Dual Plural
Nominative ईक्षम्
ī́kṣam
ईक्षे
ī́kṣe
ईक्षाणि / ईक्षा¹
ī́kṣāṇi / ī́kṣā¹
Vocative ईक्ष
ī́kṣa
ईक्षे
ī́kṣe
ईक्षाणि / ईक्षा¹
ī́kṣāṇi / ī́kṣā¹
Accusative ईक्षम्
ī́kṣam
ईक्षे
ī́kṣe
ईक्षाणि / ईक्षा¹
ī́kṣāṇi / ī́kṣā¹
Instrumental ईक्षेण
ī́kṣeṇa
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षैः / ईक्षेभिः¹
ī́kṣaiḥ / ī́kṣebhiḥ¹
Dative ईक्षाय
ī́kṣāya
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षेभ्यः
ī́kṣebhyaḥ
Ablative ईक्षात्
ī́kṣāt
ईक्षाभ्याम्
ī́kṣābhyām
ईक्षेभ्यः
ī́kṣebhyaḥ
Genitive ईक्षस्य
ī́kṣasya
ईक्षयोः
ī́kṣayoḥ
ईक्षाणाम्
ī́kṣāṇām
Locative ईक्षे
ī́kṣe
ईक्षयोः
ī́kṣayoḥ
ईक्षेषु
ī́kṣeṣu
Notes
  • ¹Vedic