उनत्ति

Hello, you have come here looking for the meaning of the word उनत्ति. In DICTIOUS you will not only get to know all the dictionary meanings for the word उनत्ति, but we will also tell you about its etymology, its characteristics and you will know how to say उनत्ति in singular and plural. Everything you need to know about the word उनत्ति you have here. The definition of the word उनत्ति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofउनत्ति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *unátti, from Proto-Indo-Iranian *unátˢti, from Proto-Indo-European *u-né-d-ti ~ *u-n-d-énti, from *wed- (water).

Pronunciation

Verb

उनत्ति (unátti) third-singular present indicative (root उन्द्, class 7, type P, present)

  1. to bathe, flow, spring, wet

Conjugation

Present: उनत्ति (unátti), उन्त्ते (untté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उनत्ति
unátti
उन्त्तः
unttáḥ
उन्दन्ति
undánti
उन्त्ते
untté
उन्दाते
undā́te
उन्दते
undáte
Second उनत्सि
unátsi
उन्त्थः
unttháḥ
उन्त्थ
untthá
उन्त्से
untsé
उन्दाथे
undā́the
उन्द्ध्वे
unddhvé
First उनद्मि
unádmi
उन्द्वः
undváḥ
उन्द्मः
undmáḥ
उन्दे
undé
उन्द्वहे
undváhe
उन्द्महे
undmáhe
Imperative
Third उनत्तु
unáttu
उन्त्ताम्
unttā́m
उन्दन्तु
undántu
उन्त्ताम्
unttā́m
उन्दाताम्
undā́tām
उन्दताम्
undátām
Second उन्द्धि
unddhí
उन्त्तम्
unttám
उन्त्त
unttá
उन्त्स्व
untsvá
उन्दाथाम्
undā́thām
उन्द्ध्वम्
unddhvám
First उनदानि
unádāni
उनदाव
unádāva
उनदाम
unádāma
उनदै
unádai
उनदावहै
unádāvahai
उनदामहै
unádāmahai
Optative/Potential
Third उन्द्यात्
undyā́t
उन्द्याताम्
undyā́tām
उन्द्युः
undyúḥ
उन्दीत
undītá
उन्दीयाताम्
undīyā́tām
उन्दीरन्
undīrán
Second उन्द्याः
undyā́ḥ
उन्द्यातम्
undyā́tam
उन्द्यात
undyā́ta
उन्दीथाः
undīthā́ḥ
उन्दीयाथाम्
undīyā́thām
उन्दीध्वम्
undīdhvám
First उन्द्याम्
undyā́m
उन्द्याव
undyā́va
उन्द्याम
undyā́ma
उन्दीय
undīyá
उन्दीवहि
undīváhi
उन्दीमहि
undīmáhi
Participles
उन्दत्
undát
उन्दान
undāná
Imperfect: औनत् (aúnat), औन्त्त (aúntta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third औनत्
aúnat
औन्त्ताम्
aúnttām
औन्दन्
aúndan
औन्त्त
aúntta
औन्दाताम्
aúndātām
औन्दत
aúndata
Second औनत्
aúnat
औन्त्तम्
aúnttam
औन्त्त
aúntta
औन्त्थाः
aúntthāḥ
औन्दाथाम्
aúndāthām
औन्द्ध्वम्
aúnddhvam
First औनदम्
aúnadam
औन्द्व
aúndva
औन्द्म
aúndma
औन्दि
aúndi
औन्द्वहि
aúndvahi
औन्द्महि
aúndmahi