उष्ट

Hello, you have come here looking for the meaning of the word उष्ट. In DICTIOUS you will not only get to know all the dictionary meanings for the word उष्ट, but we will also tell you about its etymology, its characteristics and you will know how to say उष्ट in singular and plural. Everything you need to know about the word उष्ट you have here. The definition of the word उष्ट will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofउष्ट, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-Aryan *Huṣṭás, from Proto-Indo-Iranian *Huštás, from Proto-Indo-European *h₁us-tós, from *h₁ews- (to burn). Cognate with Latin ustus.

Pronunciation

Adjective

उष्ट (uṣṭá) stem

  1. burnt

Declension

Masculine a-stem declension of उष्ट
Nom. sg. उष्टः (uṣṭaḥ)
Gen. sg. उष्टस्य (uṣṭasya)
Singular Dual Plural
Nominative उष्टः (uṣṭaḥ) उष्टौ (uṣṭau) उष्टाः (uṣṭāḥ)
Vocative उष्ट (uṣṭa) उष्टौ (uṣṭau) उष्टाः (uṣṭāḥ)
Accusative उष्टम् (uṣṭam) उष्टौ (uṣṭau) उष्टान् (uṣṭān)
Instrumental उष्टेन (uṣṭena) उष्टाभ्याम् (uṣṭābhyām) उष्टैः (uṣṭaiḥ)
Dative उष्टाय (uṣṭāya) उष्टाभ्याम् (uṣṭābhyām) उष्टेभ्यः (uṣṭebhyaḥ)
Ablative उष्टात् (uṣṭāt) उष्टाभ्याम् (uṣṭābhyām) उष्टेभ्यः (uṣṭebhyaḥ)
Genitive उष्टस्य (uṣṭasya) उष्टयोः (uṣṭayoḥ) उष्टानाम् (uṣṭānām)
Locative उष्टे (uṣṭe) उष्टयोः (uṣṭayoḥ) उष्टेषु (uṣṭeṣu)
Feminine ā-stem declension of उष्ट
Nom. sg. उष्टा (uṣṭā)
Gen. sg. उष्टायाः (uṣṭāyāḥ)
Singular Dual Plural
Nominative उष्टा (uṣṭā) उष्टे (uṣṭe) उष्टाः (uṣṭāḥ)
Vocative उष्टे (uṣṭe) उष्टे (uṣṭe) उष्टाः (uṣṭāḥ)
Accusative उष्टाम् (uṣṭām) उष्टे (uṣṭe) उष्टाः (uṣṭāḥ)
Instrumental उष्टया (uṣṭayā) उष्टाभ्याम् (uṣṭābhyām) उष्टाभिः (uṣṭābhiḥ)
Dative उष्टायै (uṣṭāyai) उष्टाभ्याम् (uṣṭābhyām) उष्टाभ्यः (uṣṭābhyaḥ)
Ablative उष्टायाः (uṣṭāyāḥ) उष्टाभ्याम् (uṣṭābhyām) उष्टाभ्यः (uṣṭābhyaḥ)
Genitive उष्टायाः (uṣṭāyāḥ) उष्टयोः (uṣṭayoḥ) उष्टानाम् (uṣṭānām)
Locative उष्टायाम् (uṣṭāyām) उष्टयोः (uṣṭayoḥ) उष्टासु (uṣṭāsu)
Neuter a-stem declension of उष्ट
Nom. sg. उष्टम् (uṣṭam)
Gen. sg. उष्टस्य (uṣṭasya)
Singular Dual Plural
Nominative उष्टम् (uṣṭam) उष्टे (uṣṭe) उष्टानि (uṣṭāni)
Vocative उष्ट (uṣṭa) उष्टे (uṣṭe) उष्टानि (uṣṭāni)
Accusative उष्टम् (uṣṭam) उष्टे (uṣṭe) उष्टानि (uṣṭāni)
Instrumental उष्टेन (uṣṭena) उष्टाभ्याम् (uṣṭābhyām) उष्टैः (uṣṭaiḥ)
Dative उष्टाय (uṣṭāya) उष्टाभ्याम् (uṣṭābhyām) उष्टेभ्यः (uṣṭebhyaḥ)
Ablative उष्टात् (uṣṭāt) उष्टाभ्याम् (uṣṭābhyām) उष्टेभ्यः (uṣṭebhyaḥ)
Genitive उष्टस्य (uṣṭasya) उष्टयोः (uṣṭayoḥ) उष्टानाम् (uṣṭānām)
Locative उष्टे (uṣṭe) उष्टयोः (uṣṭayoḥ) उष्टेषु (uṣṭeṣu)