कठिनहृदय

Hello, you have come here looking for the meaning of the word कठिनहृदय. In DICTIOUS you will not only get to know all the dictionary meanings for the word कठिनहृदय, but we will also tell you about its etymology, its characteristics and you will know how to say कठिनहृदय in singular and plural. Everything you need to know about the word कठिनहृदय you have here. The definition of the word कठिनहृदय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकठिनहृदय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From कठिन (kaṭhina) +‎ हृदय (hṛdaya).

Pronunciation

Adjective

कठिनहृदय (kaṭhinahṛdaya) stem

  1. "hard-hearted" cruel, unkind

Declension

Masculine a-stem declension of कठिनहृदय (kaṭhinahṛdaya)
Singular Dual Plural
Nominative कठिनहृदयः
kaṭhinahṛdayaḥ
कठिनहृदयौ / कठिनहृदया¹
kaṭhinahṛdayau / kaṭhinahṛdayā¹
कठिनहृदयाः / कठिनहृदयासः¹
kaṭhinahṛdayāḥ / kaṭhinahṛdayāsaḥ¹
Vocative कठिनहृदय
kaṭhinahṛdaya
कठिनहृदयौ / कठिनहृदया¹
kaṭhinahṛdayau / kaṭhinahṛdayā¹
कठिनहृदयाः / कठिनहृदयासः¹
kaṭhinahṛdayāḥ / kaṭhinahṛdayāsaḥ¹
Accusative कठिनहृदयम्
kaṭhinahṛdayam
कठिनहृदयौ / कठिनहृदया¹
kaṭhinahṛdayau / kaṭhinahṛdayā¹
कठिनहृदयान्
kaṭhinahṛdayān
Instrumental कठिनहृदयेन
kaṭhinahṛdayena
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयैः / कठिनहृदयेभिः¹
kaṭhinahṛdayaiḥ / kaṭhinahṛdayebhiḥ¹
Dative कठिनहृदयाय
kaṭhinahṛdayāya
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Ablative कठिनहृदयात्
kaṭhinahṛdayāt
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Genitive कठिनहृदयस्य
kaṭhinahṛdayasya
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयानाम्
kaṭhinahṛdayānām
Locative कठिनहृदये
kaṭhinahṛdaye
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयेषु
kaṭhinahṛdayeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कठिनहृदया (kaṭhinahṛdayā)
Singular Dual Plural
Nominative कठिनहृदया
kaṭhinahṛdayā
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयाः
kaṭhinahṛdayāḥ
Vocative कठिनहृदये
kaṭhinahṛdaye
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयाः
kaṭhinahṛdayāḥ
Accusative कठिनहृदयाम्
kaṭhinahṛdayām
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयाः
kaṭhinahṛdayāḥ
Instrumental कठिनहृदयया / कठिनहृदया¹
kaṭhinahṛdayayā / kaṭhinahṛdayā¹
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयाभिः
kaṭhinahṛdayābhiḥ
Dative कठिनहृदयायै
kaṭhinahṛdayāyai
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयाभ्यः
kaṭhinahṛdayābhyaḥ
Ablative कठिनहृदयायाः / कठिनहृदयायै²
kaṭhinahṛdayāyāḥ / kaṭhinahṛdayāyai²
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयाभ्यः
kaṭhinahṛdayābhyaḥ
Genitive कठिनहृदयायाः / कठिनहृदयायै²
kaṭhinahṛdayāyāḥ / kaṭhinahṛdayāyai²
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयानाम्
kaṭhinahṛdayānām
Locative कठिनहृदयायाम्
kaṭhinahṛdayāyām
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयासु
kaṭhinahṛdayāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कठिनहृदय (kaṭhinahṛdaya)
Singular Dual Plural
Nominative कठिनहृदयम्
kaṭhinahṛdayam
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयानि / कठिनहृदया¹
kaṭhinahṛdayāni / kaṭhinahṛdayā¹
Vocative कठिनहृदय
kaṭhinahṛdaya
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयानि / कठिनहृदया¹
kaṭhinahṛdayāni / kaṭhinahṛdayā¹
Accusative कठिनहृदयम्
kaṭhinahṛdayam
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयानि / कठिनहृदया¹
kaṭhinahṛdayāni / kaṭhinahṛdayā¹
Instrumental कठिनहृदयेन
kaṭhinahṛdayena
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयैः / कठिनहृदयेभिः¹
kaṭhinahṛdayaiḥ / kaṭhinahṛdayebhiḥ¹
Dative कठिनहृदयाय
kaṭhinahṛdayāya
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Ablative कठिनहृदयात्
kaṭhinahṛdayāt
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Genitive कठिनहृदयस्य
kaṭhinahṛdayasya
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयानाम्
kaṭhinahṛdayānām
Locative कठिनहृदये
kaṭhinahṛdaye
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयेषु
kaṭhinahṛdayeṣu
Notes
  • ¹Vedic

References