गमिष्यति

Hello, you have come here looking for the meaning of the word गमिष्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word गमिष्यति, but we will also tell you about its etymology, its characteristics and you will know how to say गमिष्यति in singular and plural. Everything you need to know about the word गमिष्यति you have here. The definition of the word गमिष्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofगमिष्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Pronunciation

Verb

गमिष्यति (gamiṣyati) third-singular indicative (future, root गम्)

  1. future of गम् (gam)

Conjugation

Future: गमिष्यति (gamiṣyáti), गमिष्यते (gamiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गमिष्यति
gamiṣyáti
गमिष्यतः
gamiṣyátaḥ
गमिष्यन्ति
gamiṣyánti
गमिष्यते
gamiṣyáte
गमिष्येते
gamiṣyéte
गमिष्यन्ते
gamiṣyánte
Second गमिष्यसि
gamiṣyási
गमिष्यथः
gamiṣyáthaḥ
गमिष्यथ
gamiṣyátha
गमिष्यसे
gamiṣyáse
गमिष्येथे
gamiṣyéthe
गमिष्यध्वे
gamiṣyádhve
First गमिष्यामि
gamiṣyā́mi
गमिष्यावः
gamiṣyā́vaḥ
गमिष्यामः / गमिष्यामसि¹
gamiṣyā́maḥ / gamiṣyā́masi¹
गमिष्ये
gamiṣyé
गमिष्यावहे
gamiṣyā́vahe
गमिष्यामहे
gamiṣyā́mahe
Participles
गमिष्यत्
gamiṣyát
गमिष्यमाण
gamiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अगमिष्यत् (ágamiṣyat), अगमिष्यत (ágamiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगमिष्यत्
ágamiṣyat
अगमिष्यताम्
ágamiṣyatām
अगमिष्यन्
ágamiṣyan
अगमिष्यत
ágamiṣyata
अगमिष्येताम्
ágamiṣyetām
अगमिष्यन्त
ágamiṣyanta
Second अगमिष्यः
ágamiṣyaḥ
अगमिष्यतम्
ágamiṣyatam
अगमिष्यत
ágamiṣyata
अगमिष्यथाः
ágamiṣyathāḥ
अगमिष्येथाम्
ágamiṣyethām
अगमिष्यध्वम्
ágamiṣyadhvam
First अगमिष्यम्
ágamiṣyam
अगमिष्याव
ágamiṣyāva
अगमिष्याम
ágamiṣyāma
अगमिष्ये
ágamiṣye
अगमिष्यावहि
ágamiṣyāvahi
अगमिष्यामहि
ágamiṣyāmahi