गोतम

Hello, you have come here looking for the meaning of the word गोतम. In DICTIOUS you will not only get to know all the dictionary meanings for the word गोतम, but we will also tell you about its etymology, its characteristics and you will know how to say गोतम in singular and plural. Everything you need to know about the word गोतम you have here. The definition of the word गोतम will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofगोतम, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Compound of गो (, cow) +‎ -तम (tamá, absolute superlative adjectival suffix).

Pronunciation

Adjective

गोतम (gotamá) stem

  1. largest cow

Declension

Masculine a-stem declension of गोतम (gotamá)
Singular Dual Plural
Nominative गोतमः
gotamáḥ
गोतमौ / गोतमा¹
gotamaú / gotamā́¹
गोतमाः / गोतमासः¹
gotamā́ḥ / gotamā́saḥ¹
Vocative गोतम
gótama
गोतमौ / गोतमा¹
gótamau / gótamā¹
गोतमाः / गोतमासः¹
gótamāḥ / gótamāsaḥ¹
Accusative गोतमम्
gotamám
गोतमौ / गोतमा¹
gotamaú / gotamā́¹
गोतमान्
gotamā́n
Instrumental गोतमेन
gotaména
गोतमाभ्याम्
gotamā́bhyām
गोतमैः / गोतमेभिः¹
gotamaíḥ / gotamébhiḥ¹
Dative गोतमाय
gotamā́ya
गोतमाभ्याम्
gotamā́bhyām
गोतमेभ्यः
gotamébhyaḥ
Ablative गोतमात्
gotamā́t
गोतमाभ्याम्
gotamā́bhyām
गोतमेभ्यः
gotamébhyaḥ
Genitive गोतमस्य
gotamásya
गोतमयोः
gotamáyoḥ
गोतमानाम्
gotamā́nām
Locative गोतमे
gotamé
गोतमयोः
gotamáyoḥ
गोतमेषु
gotaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गोतमा (gotamā́)
Singular Dual Plural
Nominative गोतमा
gotamā́
गोतमे
gotamé
गोतमाः
gotamā́ḥ
Vocative गोतमे
gótame
गोतमे
gótame
गोतमाः
gótamāḥ
Accusative गोतमाम्
gotamā́m
गोतमे
gotamé
गोतमाः
gotamā́ḥ
Instrumental गोतमया / गोतमा¹
gotamáyā / gotamā́¹
गोतमाभ्याम्
gotamā́bhyām
गोतमाभिः
gotamā́bhiḥ
Dative गोतमायै
gotamā́yai
गोतमाभ्याम्
gotamā́bhyām
गोतमाभ्यः
gotamā́bhyaḥ
Ablative गोतमायाः / गोतमायै²
gotamā́yāḥ / gotamā́yai²
गोतमाभ्याम्
gotamā́bhyām
गोतमाभ्यः
gotamā́bhyaḥ
Genitive गोतमायाः / गोतमायै²
gotamā́yāḥ / gotamā́yai²
गोतमयोः
gotamáyoḥ
गोतमानाम्
gotamā́nām
Locative गोतमायाम्
gotamā́yām
गोतमयोः
gotamáyoḥ
गोतमासु
gotamā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गोतम (gotamá)
Singular Dual Plural
Nominative गोतमम्
gotamám
गोतमे
gotamé
गोतमानि / गोतमा¹
gotamā́ni / gotamā́¹
Vocative गोतम
gótama
गोतमे
gótame
गोतमानि / गोतमा¹
gótamāni / gótamā¹
Accusative गोतमम्
gotamám
गोतमे
gotamé
गोतमानि / गोतमा¹
gotamā́ni / gotamā́¹
Instrumental गोतमेन
gotaména
गोतमाभ्याम्
gotamā́bhyām
गोतमैः / गोतमेभिः¹
gotamaíḥ / gotamébhiḥ¹
Dative गोतमाय
gotamā́ya
गोतमाभ्याम्
gotamā́bhyām
गोतमेभ्यः
gotamébhyaḥ
Ablative गोतमात्
gotamā́t
गोतमाभ्याम्
gotamā́bhyām
गोतमेभ्यः
gotamébhyaḥ
Genitive गोतमस्य
gotamásya
गोतमयोः
gotamáyoḥ
गोतमानाम्
gotamā́nām
Locative गोतमे
gotamé
गोतमयोः
gotamáyoḥ
गोतमेषु
gotaméṣu
Notes
  • ¹Vedic

Proper noun

गोतम (gotamá) stemm

  1. Gotama

Declension

Masculine a-stem declension of गोतम (gotamá)
Singular Dual Plural
Nominative गोतमः
gotamáḥ
गोतमौ / गोतमा¹
gotamaú / gotamā́¹
गोतमाः / गोतमासः¹
gotamā́ḥ / gotamā́saḥ¹
Vocative गोतम
gótama
गोतमौ / गोतमा¹
gótamau / gótamā¹
गोतमाः / गोतमासः¹
gótamāḥ / gótamāsaḥ¹
Accusative गोतमम्
gotamám
गोतमौ / गोतमा¹
gotamaú / gotamā́¹
गोतमान्
gotamā́n
Instrumental गोतमेन
gotaména
गोतमाभ्याम्
gotamā́bhyām
गोतमैः / गोतमेभिः¹
gotamaíḥ / gotamébhiḥ¹
Dative गोतमाय
gotamā́ya
गोतमाभ्याम्
gotamā́bhyām
गोतमेभ्यः
gotamébhyaḥ
Ablative गोतमात्
gotamā́t
गोतमाभ्याम्
gotamā́bhyām
गोतमेभ्यः
gotamébhyaḥ
Genitive गोतमस्य
gotamásya
गोतमयोः
gotamáyoḥ
गोतमानाम्
gotamā́nām
Locative गोतमे
gotamé
गोतमयोः
gotamáyoḥ
गोतमेषु
gotaméṣu
Notes
  • ¹Vedic