तक्व

Hello, you have come here looking for the meaning of the word तक्व. In DICTIOUS you will not only get to know all the dictionary meanings for the word तक्व, but we will also tell you about its etymology, its characteristics and you will know how to say तक्व in singular and plural. Everything you need to know about the word तक्व you have here. The definition of the word तक्व will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofतक्व, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

तक्व (takvá) stem

  1. quick, fast

Declension

Masculine a-stem declension of तक्व (takvá)
Singular Dual Plural
Nominative तक्वः
takváḥ
तक्वौ / तक्वा¹
takvaú / takvā́¹
तक्वाः / तक्वासः¹
takvā́ḥ / takvā́saḥ¹
Vocative तक्व
tákva
तक्वौ / तक्वा¹
tákvau / tákvā¹
तक्वाः / तक्वासः¹
tákvāḥ / tákvāsaḥ¹
Accusative तक्वम्
takvám
तक्वौ / तक्वा¹
takvaú / takvā́¹
तक्वान्
takvā́n
Instrumental तक्वेन
takvéna
तक्वाभ्याम्
takvā́bhyām
तक्वैः / तक्वेभिः¹
takvaíḥ / takvébhiḥ¹
Dative तक्वाय
takvā́ya
तक्वाभ्याम्
takvā́bhyām
तक्वेभ्यः
takvébhyaḥ
Ablative तक्वात्
takvā́t
तक्वाभ्याम्
takvā́bhyām
तक्वेभ्यः
takvébhyaḥ
Genitive तक्वस्य
takvásya
तक्वयोः
takváyoḥ
तक्वानाम्
takvā́nām
Locative तक्वे
takvé
तक्वयोः
takváyoḥ
तक्वेषु
takvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तक्वा (tákvā)
Singular Dual Plural
Nominative तक्वा
tákvā
तक्वे
tákve
तक्वाः
tákvāḥ
Vocative तक्वे
tákve
तक्वे
tákve
तक्वाः
tákvāḥ
Accusative तक्वाम्
tákvām
तक्वे
tákve
तक्वाः
tákvāḥ
Instrumental तक्वया / तक्वा¹
tákvayā / tákvā¹
तक्वाभ्याम्
tákvābhyām
तक्वाभिः
tákvābhiḥ
Dative तक्वायै
tákvāyai
तक्वाभ्याम्
tákvābhyām
तक्वाभ्यः
tákvābhyaḥ
Ablative तक्वायाः / तक्वायै²
tákvāyāḥ / tákvāyai²
तक्वाभ्याम्
tákvābhyām
तक्वाभ्यः
tákvābhyaḥ
Genitive तक्वायाः / तक्वायै²
tákvāyāḥ / tákvāyai²
तक्वयोः
tákvayoḥ
तक्वानाम्
tákvānām
Locative तक्वायाम्
tákvāyām
तक्वयोः
tákvayoḥ
तक्वासु
tákvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तक्व (takvá)
Singular Dual Plural
Nominative तक्वम्
takvám
तक्वे
takvé
तक्वानि / तक्वा¹
takvā́ni / takvā́¹
Vocative तक्व
tákva
तक्वे
tákve
तक्वानि / तक्वा¹
tákvāni / tákvā¹
Accusative तक्वम्
takvám
तक्वे
takvé
तक्वानि / तक्वा¹
takvā́ni / takvā́¹
Instrumental तक्वेन
takvéna
तक्वाभ्याम्
takvā́bhyām
तक्वैः / तक्वेभिः¹
takvaíḥ / takvébhiḥ¹
Dative तक्वाय
takvā́ya
तक्वाभ्याम्
takvā́bhyām
तक्वेभ्यः
takvébhyaḥ
Ablative तक्वात्
takvā́t
तक्वाभ्याम्
takvā́bhyām
तक्वेभ्यः
takvébhyaḥ
Genitive तक्वस्य
takvásya
तक्वयोः
takváyoḥ
तक्वानाम्
takvā́nām
Locative तक्वे
takvé
तक्वयोः
takváyoḥ
तक्वेषु
takvéṣu
Notes
  • ¹Vedic