तवस्

Hello, you have come here looking for the meaning of the word तवस्. In DICTIOUS you will not only get to know all the dictionary meanings for the word तवस्, but we will also tell you about its etymology, its characteristics and you will know how to say तवस् in singular and plural. Everything you need to know about the word तवस् you have here. The definition of the word तवस् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofतवस्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-Aryan *tawHā́s, from Proto-Indo-Iranian *tawHā́s, from Proto-Indo-European *towh₂-ṓs ~ towh₂-és-, from *tewh₂- (to swell, be strong).

Pronunciation

Adjective

तवस् (tavás) (Vedic)

  1. strong, energetic, courageous, forceful

Declension

Masculine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
távaḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
távaḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Vocative तवः
távaḥ
तवसी
távasī
तवांसि
távāṃsi
Accusative तवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu

Noun

तवस् (tavás) stemm (Vedic)

  1. power, strength, courage, force

Declension

Masculine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
távaḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic