नप्त्री

Hello, you have come here looking for the meaning of the word नप्त्री. In DICTIOUS you will not only get to know all the dictionary meanings for the word नप्त्री, but we will also tell you about its etymology, its characteristics and you will know how to say नप्त्री in singular and plural. Everything you need to know about the word नप्त्री you have here. The definition of the word नप्त्री will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनप्त्री, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

Feminine of नप्तृ (náptṛ).

Noun

नप्त्री (naptrī) stemf

  1. granddaughter

Declension

Feminine ī-stem declension of नप्त्री (naptrī)
Singular Dual Plural
Nominative नप्त्री
naptrī
नप्त्र्यौ / नप्त्री¹
naptryau / naptrī¹
नप्त्र्यः / नप्त्रीः¹
naptryaḥ / naptrīḥ¹
Vocative नप्त्रि
naptri
नप्त्र्यौ / नप्त्री¹
naptryau / naptrī¹
नप्त्र्यः / नप्त्रीः¹
naptryaḥ / naptrīḥ¹
Accusative नप्त्रीम्
naptrīm
नप्त्र्यौ / नप्त्री¹
naptryau / naptrī¹
नप्त्रीः
naptrīḥ
Instrumental नप्त्र्या
naptryā
नप्त्रीभ्याम्
naptrībhyām
नप्त्रीभिः
naptrībhiḥ
Dative नप्त्र्यै
naptryai
नप्त्रीभ्याम्
naptrībhyām
नप्त्रीभ्यः
naptrībhyaḥ
Ablative नप्त्र्याः / नप्त्र्यै²
naptryāḥ / naptryai²
नप्त्रीभ्याम्
naptrībhyām
नप्त्रीभ्यः
naptrībhyaḥ
Genitive नप्त्र्याः / नप्त्र्यै²
naptryāḥ / naptryai²
नप्त्र्योः
naptryoḥ
नप्त्रीणाम्
naptrīṇām
Locative नप्त्र्याम्
naptryām
नप्त्र्योः
naptryoḥ
नप्त्रीषु
naptrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas