नेत्रपिण्ड

Hello, you have come here looking for the meaning of the word नेत्रपिण्ड. In DICTIOUS you will not only get to know all the dictionary meanings for the word नेत्रपिण्ड, but we will also tell you about its etymology, its characteristics and you will know how to say नेत्रपिण्ड in singular and plural. Everything you need to know about the word नेत्रपिण्ड you have here. The definition of the word नेत्रपिण्ड will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनेत्रपिण्ड, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Compound of नेत्र (netra) +‎ पिण्ड (piṇḍa).

Pronunciation

Noun

नेत्रपिण्ड (netrapiṇḍa) stemm

  1. a cat
  2. the eyeball

Declension

Masculine a-stem declension of नेत्रपिण्ड (netrapiṇḍa)
Singular Dual Plural
Nominative नेत्रपिण्डः
netrapiṇḍaḥ
नेत्रपिण्डौ / नेत्रपिण्डा¹
netrapiṇḍau / netrapiṇḍā¹
नेत्रपिण्डाः / नेत्रपिण्डासः¹
netrapiṇḍāḥ / netrapiṇḍāsaḥ¹
Vocative नेत्रपिण्ड
netrapiṇḍa
नेत्रपिण्डौ / नेत्रपिण्डा¹
netrapiṇḍau / netrapiṇḍā¹
नेत्रपिण्डाः / नेत्रपिण्डासः¹
netrapiṇḍāḥ / netrapiṇḍāsaḥ¹
Accusative नेत्रपिण्डम्
netrapiṇḍam
नेत्रपिण्डौ / नेत्रपिण्डा¹
netrapiṇḍau / netrapiṇḍā¹
नेत्रपिण्डान्
netrapiṇḍān
Instrumental नेत्रपिण्डेन
netrapiṇḍena
नेत्रपिण्डाभ्याम्
netrapiṇḍābhyām
नेत्रपिण्डैः / नेत्रपिण्डेभिः¹
netrapiṇḍaiḥ / netrapiṇḍebhiḥ¹
Dative नेत्रपिण्डाय
netrapiṇḍāya
नेत्रपिण्डाभ्याम्
netrapiṇḍābhyām
नेत्रपिण्डेभ्यः
netrapiṇḍebhyaḥ
Ablative नेत्रपिण्डात्
netrapiṇḍāt
नेत्रपिण्डाभ्याम्
netrapiṇḍābhyām
नेत्रपिण्डेभ्यः
netrapiṇḍebhyaḥ
Genitive नेत्रपिण्डस्य
netrapiṇḍasya
नेत्रपिण्डयोः
netrapiṇḍayoḥ
नेत्रपिण्डानाम्
netrapiṇḍānām
Locative नेत्रपिण्डे
netrapiṇḍe
नेत्रपिण्डयोः
netrapiṇḍayoḥ
नेत्रपिण्डेषु
netrapiṇḍeṣu
Notes
  • ¹Vedic

References